📜

१९. कायगतासतिवग्गो

५६३. ‘‘यस्स कस्सचि, भिक्खवे, महासमुद्दो चेतसा फुटो अन्तोगधा तस्स कुन्नदियो या काचि समुद्दङ्गमा; एवमेवं, भिक्खवे, यस्स कस्सचि कायगता सति भाविता बहुलीकता अन्तोगधा तस्स कुसला धम्मा ये केचि विज्जाभागिया’’ति.

५६४-५७०. ‘‘एकधम्मो, भिक्खवे, भावितो बहुलीकतो महतो संवेगाय संवत्तति… महतो अत्थाय संवत्तति… महतो योगक्खेमाय संवत्तति… सतिसम्पजञ्ञाय संवत्तति… ञाणदस्सनप्पटिलाभाय संवत्तति… दिट्ठधम्मसुखविहाराय संवत्तति… विज्जाविमुत्तिफलसच्छिकिरियाय संवत्तति. कतमो एकधम्मो? कायगता सति. अयं खो, भिक्खवे, एकधम्मो भावितो बहुलीकतो महतो संवेगाय संवत्तति… महतो अत्थाय संवत्तति… महतो योगक्खेमाय संवत्तति… सतिसम्पजञ्ञाय संवत्तति… ञाणदस्सनप्पटिलाभाय संवत्तति… दिट्ठधम्मसुखविहाराय संवत्तति… विज्जाविमुत्तिफलसच्छिकिरियाय संवत्तती’’ति.

५७१. ‘‘एकधम्मे , भिक्खवे, भाविते बहुलीकते कायोपि पस्सम्भति, चित्तम्पि पस्सम्भति, वितक्कविचारापि वूपसम्मन्ति, केवलापि विज्जाभागिया धम्मा भावनापारिपूरिं गच्छन्ति. कतमस्मिं एकधम्मे? कायगताय सतिया. इमस्मिं खो, भिक्खवे, एकधम्मे भाविते बहुलीकते कायोपि पस्सम्भति, चित्तम्पि पस्सम्भति, वितक्कविचारापि वूपसम्मन्ति, केवलापि विज्जाभागिया धम्मा भावनापारिपूरिं गच्छन्ती’’ति.

५७२. ‘‘एकधम्मे, भिक्खवे, भाविते बहुलीकते अनुप्पन्ना चेव अकुसला धम्मा नुप्पज्जन्ति, उप्पन्ना च अकुसला धम्मा पहीयन्ति. कतमस्मिं एकधम्मे? कायगताय सतिया. इमस्मिं खो, भिक्खवे, एकधम्मे भाविते बहुलीकते अनुप्पन्ना चेव अकुसला धम्मा नुप्पज्जन्ति, उप्पन्ना च अकुसला धम्मा पहीयन्ती’’ति.

५७३. ‘‘एकधम्मे , भिक्खवे, भाविते बहुलीकते अनुप्पन्ना चेव कुसला धम्मा उप्पज्जन्ति, उप्पन्ना च कुसला धम्मा भिय्योभावाय वेपुल्लाय संवत्तन्ति. कतमस्मिं एकधम्मे? कायगताय सतिया. इमस्मिं खो, भिक्खवे, एकधम्मे भाविते बहुलीकते अनुप्पन्ना चेव कुसला धम्मा उप्पज्जन्ति, उप्पन्ना च कुसला धम्मा भिय्योभावाय वेपुल्लाय संवत्तन्ती’’ति.

५७४. ‘‘एकधम्मे, भिक्खवे, भाविते बहुलीकते अविज्जा पहीयति, विज्जा उप्पज्जति, अस्मिमानो पहीयति, अनुसया समुग्घातं गच्छन्ति, संयोजना पहीयन्ति. कतमस्मिं एकधम्मे? कायगताय सतिया. इमस्मिं खो, भिक्खवे, एकधम्मे भाविते बहुलीकते अविज्जा पहीयति, विज्जा उप्पज्जति, अस्मिमानो पहीयति, अनुसया समुग्घातं गच्छन्ति, संयोजना पहीयन्ती’’ति.

५७५-५७६. ‘‘एकधम्मो, भिक्खवे, भावितो बहुलीकतो पञ्ञापभेदाय संवत्तति… अनुपादापरिनिब्बानाय संवत्तति. कतमो एकधम्मो? कायगता सति. अयं खो, भिक्खवे, एकधम्मो भावितो बहुलीकतो पञ्ञापभेदाय संवत्तति… अनुपादापरिनिब्बानाय संवत्तती’’ति.

५७७-५७९. ‘‘एकधम्मे , भिक्खवे, भाविते बहुलीकते अनेकधातुपटिवेधो होति… नानाधातुपटिवेधो होति… अनेकधातुपटिसम्भिदा होति. कतमस्मिं एकधम्मे? कायगताय सतिया. इमस्मिं खो, भिक्खवे, एकधम्मे भाविते बहुलीकते अनेकधातुपटिवेधो होति… नानाधातुपटिवेधो होति… अनेकधातुपटिसम्भिदा होती’’ति.

५८०-५८३. ‘‘एकधम्मो, भिक्खवे, भावितो बहुलीकतो सोतापत्तिफलसच्छिकिरियाय संवत्तति… सकदागामिफलसच्छिकिरियाय संवत्तति… अनागामिफलसच्छिकिरियाय संवत्तति… अरहत्तफलसच्छिकिरियाय संवत्तति. कतमो एकधम्मो? कायगता सति. अयं खो, भिक्खवे, एकधम्मो भावितो बहुलीकतो सोतापत्तिफलसच्छिकिरियाय संवत्तति… सकदागामिफलसच्छिकिरियाय संवत्तति… अनागामिफलसच्छिकिरियाय संवत्तति… अरहत्तफलसच्छिकिरियाय संवत्तती’’ति.

५८४-५९९. ‘‘एकधम्मो , भिक्खवे, भावितो बहुलीकतो पञ्ञापटिलाभाय संवत्तति… पञ्ञावुद्धिया संवत्तति… पञ्ञावेपुल्लाय संवत्तति… महापञ्ञताय संवत्तति… पुथुपञ्ञताय संवत्तति… विपुलपञ्ञताय संवत्तति… गम्भीरपञ्ञताय संवत्तति… असामन्तपञ्ञताय [असमत्थपञ्ञताय (स्या. कं.), असमत्तपञ्ञताय (क.), असमन्तपञ्ञताय (टीका) पटि. म. अट्ठ. २.३.१ पस्सितब्बं] संवत्तति… भूरिपञ्ञताय संवत्तति… पञ्ञाबाहुल्लाय संवत्तति… सीघपञ्ञताय संवत्तति… लहुपञ्ञताय संवत्तति… हासपञ्ञताय [हासुपञ्ञताय (सी. पी.)] संवत्तति… जवनपञ्ञताय संवत्तति… तिक्खपञ्ञताय संवत्तति… निब्बेधिकपञ्ञताय संवत्तति. कतमो एकधम्मो? कायगता सति. अयं खो, भिक्खवे, एकधम्मो भावितो बहुलीकतो पञ्ञापटिलाभाय संवत्तति… पञ्ञावुद्धिया संवत्तति… पञ्ञावेपुल्लाय संवत्तति… महापञ्ञताय संवत्तति… पुथुपञ्ञताय संवत्तति… विपुलपञ्ञताय संवत्तति… गम्भीरपञ्ञताय संवत्तति… असामन्तपञ्ञताय संवत्तति… भूरिपञ्ञताय संवत्तति… पञ्ञाबाहुल्लाय संवत्तति… सीघपञ्ञताय संवत्तति… लहुपञ्ञताय संवत्तति… हासपञ्ञताय संवत्तति… जवनपञ्ञताय संवत्तति… तिक्खपञ्ञताय संवत्तति… निब्बेधिकपञ्ञताय संवत्तती’’ति.

कायगतासतिवग्गो एकूनवीसतिमो.