📜

५. पणिहितअच्छवग्गो

४१. ‘‘सेय्यथापि , भिक्खवे, सालिसूकं वा यवसूकं वा मिच्छापणिहितं हत्थेन वा पादेन वा अक्कन्तं हत्थं वा पादं वा भेच्छति [भिज्जिस्सति (स्या. कं. क.), भेज्जति (सी.) मोग्गल्लानब्याकरणं पस्सितब्बं] लोहितं वा उप्पादेस्सतीति नेतं ठानं विज्जति. तं किस्स हेतु? मिच्छापणिहितत्ता, भिक्खवे, सूकस्स. एवमेवं खो, भिक्खवे, सो वत भिक्खु मिच्छापणिहितेन चित्तेन अविज्जं भेच्छति, विज्जं उप्पादेस्सति, निब्बानं सच्छिकरिस्सतीति नेतं ठानं विज्जति. तं किस्स हेतु? मिच्छापणिहितत्ता, भिक्खवे, चित्तस्सा’’ति. पठमं.

४२. ‘‘सेय्यथापि, भिक्खवे, सालिसूकं वा यवसूकं वा सम्मापणिहितं हत्थेन वा पादेन वा अक्कन्तं हत्थं वा पादं वा भेच्छति लोहितं वा उप्पादेस्सतीति ठानमेतं विज्जति. तं किस्स हेतु? सम्मापणिहितत्ता, भिक्खवे, सूकस्स. एवमेवं खो, भिक्खवे, सो वत भिक्खु सम्मापणिहितेन चित्तेन अविज्जं भेच्छति, विज्जं उप्पादेस्सति, निब्बानं सच्छिकरिस्सतीति ठानमेतं विज्जति. तं किस्स हेतु? सम्मापणिहितत्ता, भिक्खवे, चित्तस्सा’’ति. दुतियं.

४३. ‘‘इधाहं [इदाहं (सी.)], भिक्खवे, एकच्चं पुग्गलं पदुट्ठचित्तं एवं चेतसा चेतो परिच्च पजानामि – ‘इमम्हि चे अयं समये पुग्गलो कालं करेय्य, यथाभतं निक्खित्तो एवं निरये’. तं किस्स हेतु? चित्तं हिस्स , भिक्खवे, पदुट्ठं. ‘‘चेतोपदोसहेतु पन, भिक्खवे, एवमिधेकच्चे सत्ता कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्जन्ती’’ति. ततियं.

४४. ‘‘इधाहं, भिक्खवे, एकच्चं पुग्गलं पसन्नचित्तं एवं चेतसा चेतो परिच्च पजानामि – ‘इमम्हि चे अयं समये पुग्गलो कालं करेय्य, यथाभतं निक्खित्तो एवं सग्गे’. तं किस्स हेतु? चित्तं हिस्स, भिक्खवे, पसन्नं. ‘‘चेतोपसादहेतु पन, भिक्खवे, एवमिधेकच्चे सत्ता कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जन्ती’’ति. चतुत्थं.

४५. ‘‘सेय्यथापि , भिक्खवे, उदकरहदो आविलो लुळितो कललीभूतो तत्थ चक्खुमा पुरिसो तीरे ठितो न पस्सेय्य सिप्पिसम्बुकम्पि [सिप्पिकसम्बुकम्पि (क.)] सक्खरकठलम्पि मच्छगुम्बम्पि चरन्तम्पि तिट्ठन्तम्पि. तं किस्स हेतु? आविलत्ता, भिक्खवे, उदकस्स. एवमेवं खो, भिक्खवे, सो वत भिक्खु आविलेन चित्तेन अत्तत्थं वा ञस्सति परत्थं वा ञस्सति उभयत्थं वा ञस्सति उत्तरिं वा मनुस्सधम्मा अलमरियञाणदस्सनविसेसं सच्छिकरिस्सतीति नेतं ठानं विज्जति. तं किस्स हेतु? आविलत्ता, भिक्खवे, चित्तस्सा’’ति. पञ्चमं.

४६. ‘‘सेय्यथापि, भिक्खवे, उदकरहदो अच्छो विप्पसन्नो अनाविलो तत्थ चक्खुमा पुरिसो तीरे ठितो पस्सेय्य सिप्पिसम्बुकम्पि सक्खरकठलम्पि मच्छगुम्बम्पि चरन्तम्पि तिट्ठन्तम्पि. तं किस्स हेतु? अनाविलत्ता, भिक्खवे, उदकस्स. एवमेवं खो, भिक्खवे, सो वत भिक्खु अनाविलेन चित्तेन अत्तत्थं वा ञस्सति परत्थं वा ञस्सति उभयत्थं वा ञस्सति उत्तरिं वा मनुस्सधम्मा अलमरियञाणदस्सनविसेसं सच्छिकरिस्सतीति ठानमेतं विज्जति. तं किस्स हेतु? अनाविलत्ता, भिक्खवे, चित्तस्सा’’ति. छट्ठं.

४७. ‘‘सेय्यथापि, भिक्खवे, यानि कानिचि रुक्खजातानं फन्दनो तेसं अग्गमक्खायति यदिदं मुदुताय चेव कम्मञ्ञताय च. एवमेवं खो अहं, भिक्खवे , नाञ्ञं एकधम्मम्पि समनुपस्सामि यं एवं भावितं बहुलीकतं मुदु च होति कम्मञ्ञञ्च यथयिदं चित्तं. चित्तं, भिक्खवे, भावितं बहुलीकतं मुदु च होति कम्मञ्ञञ्च होती’’ति. सत्तमं.

४८. ‘‘नाहं , भिक्खवे, अञ्ञं एकधम्मम्पि समनुपस्सामि यं एवं लहुपरिवत्तं यथयिदं चित्तं. यावञ्चिदं, भिक्खवे, उपमापि न सुकरा याव लहुपरिवत्तं चित्त’’न्ति. अट्ठमं.

४९. ‘‘पभस्सरमिदं, भिक्खवे, चित्तं. तञ्च खो आगन्तुकेहि उपक्किलेसेहि उपक्किलिट्ठ’’न्ति. नवमं.

५०. ‘‘पभस्सरमिदं, भिक्खवे, चित्तं. तञ्च खो आगन्तुकेहि उपक्किलेसेहि विप्पमुत्त’’न्ति. दसमं.

पणिहितअच्छवग्गो पञ्चमो.