📜
६. अच्छरासङ्घातवग्गो
५१. ‘‘पभस्सरमिदं ¶ , भिक्खवे, चित्तं. तञ्च खो आगन्तुकेहि उपक्किलेसेहि उपक्किलिट्ठं. तं अस्सुतवा पुथुज्जनो यथाभूतं नप्पजानाति. तस्मा ‘अस्सुतवतो पुथुज्जनस्स चित्तभावना नत्थी’ति वदामी’’ति. पठमं.
५२. ‘‘पभस्सरमिदं ¶ , भिक्खवे, चित्तं. तञ्च खो आगन्तुकेहि उपक्किलेसेहि विप्पमुत्तं. तं सुतवा अरियसावको यथाभूतं पजानाति. तस्मा ‘सुतवतो अरियसावकस्स चित्तभावना अत्थी’ति वदामी’’ति. दुतियं.
५३. ‘‘अच्छरासङ्घातमत्तम्पि चे, भिक्खवे, भिक्खु मेत्ताचित्तं [मेत्तं चित्तं (सी.), मेत्तचित्तं (स्या. कं. पी. क.)] आसेवति; अयं वुच्चति, भिक्खवे – ‘भिक्खु अरित्तज्झानो विहरति सत्थुसासनकरो ओवादपतिकरो, अमोघं रट्ठपिण्डं भुञ्जति’. को पन वादो ये नं बहुलीकरोन्ती’’ति! ततियं.
५४. ‘‘अच्छरासङ्घातमत्तम्पि ¶ चे, भिक्खवे, भिक्खु मेत्ताचित्तं भावेति; अयं वुच्चति, भिक्खवे – ‘भिक्खु अरित्तज्झानो विहरति सत्थुसासनकरो ओवादपतिकरो, अमोघं रट्ठपिण्डं भुञ्जति’. को पन वादो ये नं बहुलीकरोन्ती’’ति! चतुत्थं.
५५. ‘‘अच्छरासङ्घातमत्तम्पि ¶ चे, भिक्खवे, भिक्खु मेत्ताचित्तं मनसि करोति; अयं वुच्चति, भिक्खवे – ‘भिक्खु अरित्तज्झानो विहरति सत्थुसासनकरो ओवादपतिकरो अमोघं रट्ठपिण्डं भुञ्जति’. को पन वादो ये नं बहुलीकरोन्ती’’ति! पञ्चमं.
५६. ‘‘ये केचि, भिक्खवे, धम्मा अकुसला अकुसलभागिया अकुसलपक्खिका, सब्बे ते मनोपुब्बङ्गमा. मनो तेसं धम्मानं पठमं उप्पज्जति, अन्वदेव अकुसला धम्मा’’ति. छट्ठं.
५७. ‘‘ये ¶ केचि, भिक्खवे, धम्मा कुसला कुसलभागिया कुसलपक्खिका, सब्बे ते मनोपुब्बङ्गमा. मनो तेसं धम्मानं पठमं उप्पज्जति, अन्वदेव ¶ कुसला धम्मा’’ति. सत्तमं.
५८. ‘‘नाहं, भिक्खवे, अञ्ञं एकधम्मम्पि समनुपस्सामि येन अनुप्पन्ना वा अकुसला धम्मा उप्पज्जन्ति उप्पन्ना वा कुसला धम्मा परिहायन्ति यथयिदं, भिक्खवे, पमादो. पमत्तस्स, भिक्खवे, अनुप्पन्ना चेव अकुसला धम्मा उप्पज्जन्ति उप्पन्ना च कुसला धम्मा परिहायन्ती’’ति. अट्ठमं.
५९. ‘‘नाहं, भिक्खवे, अञ्ञं एकधम्मम्पि समनुपस्सामि येन अनुप्पन्ना वा कुसला धम्मा उप्पज्जन्ति उप्पन्ना वा अकुसला धम्मा परिहायन्ति यथयिदं, भिक्खवे, अप्पमादो. अप्पमत्तस्स, भिक्खवे, अनुप्पन्ना चेव कुसला धम्मा उप्पज्जन्ति उप्पन्ना च अकुसला धम्मा परिहायन्ती’’ति. नवमं.
६०. ‘‘नाहं, भिक्खवे, अञ्ञं एकधम्मम्पि समनुपस्सामि येन अनुप्पन्ना वा अकुसला धम्मा उप्पज्जन्ति उप्पन्ना वा कुसला धम्मा परिहायन्ति यथयिदं, भिक्खवे, कोसज्जं. कुसीतस्स, भिक्खवे, अनुप्पन्ना चेव अकुसला धम्मा उप्पज्जन्ति उप्पन्ना च कुसला धम्मा परिहायन्ती’’ति. दसमं.
अच्छरासङ्घातवग्गो छट्ठो.