📜

१. रूपादिवग्गवण्णना

निदानवण्णना

विभागवन्तानं सभावविभावनं विभागदस्सनवसेनेव होतीति पठमं ताव निपातसुत्तवसेन विभागं दस्सेतुं ‘‘तत्थ अङ्गुत्तरागमो नामा’’तिआदिमाह. तत्थ तत्थाति ‘‘अङ्गुत्तरागमस्स अत्थं पकासयिस्सामी’’ति यदिदं वुत्तं, तस्मिं वचने, ‘‘यस्स अत्थं पकासयिस्सामी’’ति पटिञ्ञातं, सो अङ्गुत्तरागमो नाम निपातसुत्तवसेन एवं विभागोति अत्थो. अथ वा तत्थाति ‘‘अङ्गुत्तरनिस्सितं अत्थ’’न्ति एतस्मिं वचने यो अङ्गुत्तरागमो वुत्तो, सो निपातसुत्तादिवसेन एदिसोति अत्थो.

इदानि तं आदितो पट्ठाय संवण्णितुकामो अत्तनो संवण्णनाय पठममहासङ्गीतियं निक्खित्तानुक्कमेन पवत्तभावदस्सनत्थं ‘‘तस्स निपातेसु…पे… वुत्तं निदानमादी’’तिआदिमाह. तत्थ यथापच्चयं तत्थ तत्थ देसितत्ता पञ्ञत्तत्ता च विप्पकिण्णानं धम्मविनयानं सङ्गहेत्वा गायनं कथनं सङ्गीति. एतेन तंतंसिक्खापदानं सुत्तानञ्च आदिपरियोसानेसु अन्तरन्तरा च सम्बन्धवसेन ठपितं सङ्गीतिकारवचनं सङ्गहितं होति. सङ्गीयमानस्स अत्थस्स महन्तताय पूजनीयताय च महती सङ्गीति महासङ्गीति, पठमा महासङ्गीति पठममहासङ्गीति, तस्सा पवत्तिकालो पठममहासङ्गीतिकालो, तस्मिं पठममहासङ्गीतिकाले. निददाति देसनं देसकालादिवसेन अविदितं विदितं कत्वा निदस्सेतीति निदानं. यो लोकियेहि उपोग्घातोति वुच्चति, स्वायमेत्थ ‘‘एवं मे सुत’’न्तिआदिको गन्थो वेदितब्बो. न ‘‘सनिदानाहं, भिक्खवे, धम्मं देसेमी’’तिआदीसु (अ. नि. ३.१२६) विय अज्झासयादिदेसनुप्पत्तिहेतु. तेनेवाह – ‘‘एवं मे सुतन्तिआदिकं आयस्मता आनन्देन पठममहासङ्गीतिकाले वुत्तं निदानमादी’’ति.

. ‘‘सा पनेसा’’तिआदिना बाहिरनिदाने वत्तब्बं अतिदिसित्वा इदानि अब्भन्तरनिदानं आदितो पट्ठाय संवण्णितुं ‘‘यं पनेत’’न्ति वुत्तं. तत्थ यस्मा संवण्णनं करोन्तेन संवण्णेतब्बे धम्मे पदानि पदविभागं तदत्थञ्च दस्सेत्वा ततो परं पिण्डत्थादिनिदस्सनवसेन च संवण्णना कातब्बा, तस्मा पदानि ताव दस्सेन्तो ‘‘एवन्ति निपातपद’’न्तिआदिमाह . तत्थ पदविभागोति पदानं विसेसो, न पदविग्गहो. अथ वा पदानि च पदविभागो च पदविभागो, पदविग्गहो च पदविभागो च पदविभागोति वा एकसेसवसेन पदपदविग्गहा पदविभागसद्देन वुत्ताति वेदितब्बं. तत्थ पदविग्गहो ‘‘जेतस्स वनं जेतवन’’न्तिआदिना समासपदेसु दट्ठब्बो.

अत्थतोति पदत्थतो. तं पन पदत्थं अत्थुद्धारक्कमेन पठमं एवं-सद्दस्स दस्सेन्तो ‘‘एवं-सद्दो तावा’’तिआदिमाह. अवधारणादीति एत्थ आदि-सद्देन इदमत्थपुच्छापरिमाणादिअत्थानं सङ्गहो दट्ठब्बो. तथा हि ‘‘एवंगतानि पुथुसिप्पायतनानि, एवमादीनी’’तिआदीसु इदं-सद्दस्स अत्थे एवं-सद्दो. गत-सद्दो हि पकारपरियायो, तथा विधाकार-सद्दा च. तथा हि विधयुत्तगतसद्दे लोकिया पकारत्थे वदन्ति. ‘‘एवं सु ते सुन्हाता सुविलित्ता कप्पितकेसमस्सू आमुक्कमणिकुण्डलाभरणा ओदातवत्थवसना पञ्चहि कामगुणेहि समप्पिता समङ्गीभूता परिचारेन्ति सेय्यथापि त्वं एतरहि साचरियकोति. नो हिदं, भो गोतमा’’तिआदीसु (दी. नि. १.२८६) पुच्छायं. ‘‘एवं लहुपरिवत्तं (अ. नि. १.४८), एवमायुपरियन्तो’’ति (दी. नि. १.२४४; पारा. १२) च आदीसु परिमाणे.

ननु च ‘‘एवं सु ते सुन्हाता सुविलित्ता एवमायुपरियन्तो’’ति एत्थ एवं-सद्देन पुच्छनाकारपरिमाणाकारानं वुत्तत्ता आकारत्थो एव एवं-सद्दोति? न, विसेससब्भावतो. आकारमत्तवाचको हि एवं-सद्दो आकारत्थोति अधिप्पेतो यथा ‘‘एवं ब्याखो’’तिआदीसु (म. नि. १.२३४; पाचि. ४१७; चूळव. ६५), न पन आकारविसेसवाचको. एवञ्च कत्वा ‘‘एवं जातेन मच्चेना’’तिआदीनि (ध. प. ५३) उपमादिउदाहरणानि उपपन्नानि होन्ति. तथा हि ‘‘यथा हि…पे… बहु’’न्ति (ध. प. ५३) एत्थ पुप्फरासिट्ठानियतो मनुस्सूपपत्तिसप्पुरिसूपनिस्सयसद्धम्मस्सवनयोनिसोमनसिकारभोगसम्पत्ति- आदिदानादिपुञ्ञकिरियाहेतुसमुदायतो सोभासुगन्धतादिगुणयोगतो मालागुणसदिसियो पहूता पुञ्ञकिरिया मरितब्बसभावताय मच्चेन सत्तेन कत्तब्बाति जोतितत्ता पुप्फरासिमालागुणाव उपमा. तेसं उपमाकारो यथा-सद्देन अनियमतो वुत्तोति ‘‘एवं-सद्दो उपमाकारनिगमनत्थो’’ति वत्तुं युत्तं, सो पन उपमाकारो नियमियमानो अत्थतो उपमाव होतीति आह – ‘‘उपमायं आगतो’’ति. तथा ‘‘एवं इमिना आकारेन अभिक्कमितब्ब’’न्तिआदिना उपदिसियमानाय समणसारुप्पाय आकप्पसम्पत्तिया यो तत्थ उपदिसनाकारो, सो अत्थतो उपदेसो एवाति वुत्तं – ‘‘एवं ते…पे… उपदेसे’’ति. तथा एवमेतंभगवा, एवमेतं सुगताति एत्थ भगवता यथावुत्तमत्थं अविपरीततो जानन्तेहि कतं तत्थ संविज्जमानगुणानं पकारेहि हंसनं उदग्गताकरणं सम्पहंसनं, यो तत्थ सम्पहंसनाकारोति योजेतब्बं.

एवमेवं पनायन्ति एत्थ गरहणाकारोति योजेतब्बं, सो च गरहणाकारो ‘‘वसली’’तिआदिखुंसनसद्दसन्निधानतो इध एवं-सद्देन पकासितोति विञ्ञायति. यथा चेत्थ, एवं उपमाकारादयोपि उपमादिवसेन वुत्तानं पुप्फरासिआदिसद्दानं सन्निधानतोति दट्ठब्बं. एवं, भन्तेति खोतिआदीसु पन धम्मस्स साधुकं सवनमनसिकारेन नियोजितेहि भिक्खूहि अत्तनो तत्थ ठितभावस्स पटिजाननवसेन वुत्तत्ता एत्थ एवं-सद्दो वचनसम्पटिच्छनत्थो वुत्तो, तेन ‘‘एवं, भन्ते, साधु भन्ते, सुट्ठु भन्ते’’ति वुत्तं होति. एवञ्च वदेहीति ‘‘यथाहं वदामि, एवं समणं आनन्दं वदेही’’ति वदनाकारो इदानि वत्तब्बो एवं-सद्देन निदस्सीयतीति निदस्सनत्थो वुत्तो. एवं नोति एत्थापि तेसं यथावुत्तधम्मानं अहितदुक्खावहभावे सन्निट्ठानजननत्थं अनुमतिग्गहणवसेन ‘‘नो वा, कथं वो एत्थ होती’’ति पुच्छाय कताय ‘‘एवं नो एत्थ होती’’ति वुत्तत्ता तदाकारसन्निट्ठानं एवं-सद्देन विभावितन्ति विञ्ञायति. सो पन तेसं धम्मानं अहिताय दुक्खाय संवत्तनाकारो नियमियमानो अवधारणत्थो होतीति आह – ‘‘एवं नो एत्थ होतीतिआदीसु अवधारणे’’ति.

नानानयनिपुणन्ति एकत्तनानत्तअब्यापारएवंधम्मतासङ्खाता, नन्दियावट्टतिपुक्खलसीहविक्कीळितअङ्कुसदिसालोचनसङ्खाता वा आधारादिभेदवसेन नानाविधा नया नानानया. नया वा पाळिगतियो, ता च पञ्ञत्तिआदिवसेन संकिलेसभागियादिलोकियादितदुभयवोमिस्सकतादिवसेन कुसलादिवसेन खन्धादिवसेन सङ्गहादिवसेन समयविमुत्तादिवसेन पधानादिवसेन कुसलमूलादिवसेन तिकपट्ठानादिवसेन च नानप्पकाराति नानानया, तेहि निपुणं सण्हं सुखुमन्ति नानानयनिपुणं. आसयोव अज्झासयो, ते च सस्सतादिभेदेन तत्थ च अप्परजक्खतादिभेदेन च अनेके, अत्तज्झासयादयो एव वा समुट्ठानं उप्पत्तिहेतु एतस्साति अनेकज्झासयसमुट्ठानं. अत्थब्यञ्जनसम्पन्नन्ति अत्थब्यञ्जनपरिपुण्णं उपनेतब्बाभावतो. सङ्कासनपकासनविवरणविभजनउत्तानीकरणपञ्ञत्तिवसेन छहि अत्थपदेहि अक्खरपदब्यञ्जनाकारनिरुत्तिनिद्देसवसेन छहि ब्यञ्जनपदेहि च समन्नागतन्ति वा अत्थो दट्ठब्बो.

विविधपाटिहारियन्ति एत्थ पाटिहारियपदस्स वचनत्थं ‘‘पटिपक्खहरणतो रागादिकिलेसापनयनतो च पाटिहारिय’’न्ति वदन्ति. भगवतो पन पटिपक्खा रागादयो न सन्ति , ये हरितब्बा. पुथुज्जनानम्पि विगतूपक्किलेसे अट्ठगुणसमन्नागते चित्ते हतपटिपक्खे इद्धिविधं पवत्तति, तस्मा तत्थ पवत्तवोहारेन च न सक्का इध ‘‘पाटिहारिय’’न्ति वत्थुं. सचे पन महाकारुणिकस्स भगवतो वेनेय्यगता च किलेसा पटिपक्खा, तेसं हरणतो ‘‘पाटिहारिय’’न्ति वुत्तं, एवं सति युत्तमेतं. अथ वा भगवतो च सासनस्स च पटिपक्खा तित्थिया, तेसं हरणतो पाटिहारियं. ते हि दिट्ठिहरणवसेन च दिट्ठिप्पकासने असमत्थभावेन च इद्धिआदेसनानुसासनीहि हरिता अपनीता होन्तीति. ‘‘पटी’’ति वा अयं सद्दो ‘‘पच्छा’’ति एतस्स अत्थं बोधेति ‘‘तस्मिं पटिपविट्ठम्हि, अञ्ञो आगञ्छि ब्राह्मणो’’तिआदीसु (सु. नि. ९८५; चूळनि. पारायनवग्गो, वत्थुगाथा ४) विय, तस्मा समाहिते चित्ते विगतूपक्किलेसे कतकिच्चेन पच्छा हरितब्बं पवत्तेतब्बन्ति पटिहारियं, अत्तनो वा उपक्किलेसेसु चतुत्थज्झानमग्गेहि हरितेसु पच्छा हरणं पटिहारियं, इद्धिआदेसनानुसासनियो च विगतूपक्किलेसेन कतकिच्चेन च सत्तहितत्थं पुन पवत्तेतब्बा, हरितेसु च अत्तनो उपक्किलेसेसु परसत्तानं उपक्किलेसहरणानि होन्तीति पटिहारियानि भवन्ति. पटिहारियमेव पाटिहारियं, पटिहारिये वा इद्धिआदेसनानुसासनिसमुदाये भवं एकमेकं पाटिहारियन्ति वुच्चति. पटिहारियं वा चतुत्थज्झानं मग्गो च पटिपक्खहरणतो, तत्थ जातं, तस्मिं वा निमित्तभूते, ततो वा आगतन्ति पाटिहारियं. तस्स पन इद्धिआदिभेदेन विसयभेदेन च बहुविधस्स भगवतो देसनायं लब्भमानत्ता आह – ‘‘विविधपाटिहारिय’’न्ति.

न अञ्ञथाति भगवतो सम्मुखा सुताकारतो न अञ्ञथाति अत्थो, न पन भगवतो देसिताकारतो. अचिन्तेय्यानुभावा हि भगवतो देसना. एवञ्च कत्वा ‘‘सब्बप्पकारेन को समत्थो विञ्ञातु’’न्ति इदं वचनं समत्थितं भवति, धारणबलदस्सनञ्च न विरुज्झति सुताकाराविरुज्झनस्स अधिप्पेतत्ता. न हेत्थ अत्थन्तरतापरिहारो द्विन्नं अत्थानं एकविसयत्ता, इतरथा थेरो भगवतो देसनाय सब्बथा पटिग्गहणे समत्थो असमत्थो चाति आपज्जेय्याति.

‘‘यो परो न होति, सो अत्ता’’ति एवं वुत्ताय नियकज्झत्तसङ्खाताय ससन्ततियं वत्तनतो तिविधोपि मे-सद्दो किञ्चापि एकस्मिंयेव अत्थे दिस्सति, करणसम्पदानसामिनिद्देसवसेन पन विज्जमानभेदं सन्धायाह – ‘‘मे-सद्दो तीसु अत्थेसु दिस्सती’’ति.

किञ्चापि उपसग्गो किरियं विसेसेति, जोतकभावतो पन सतिपि तस्मिं सुत-सद्दो एव तं तमत्थं वदतीति अनुपसग्गस्स सुत-सद्दस्स अत्थुद्धारे सउपसग्गस्स गहणं न विरुज्झतीति दस्सेन्तो ‘‘सउपसग्गो च अनुपसग्गो चा’’ति आह. अस्साति सुतसद्दस्स. कम्मभावसाधनानि इध सुतसद्दे सम्भवन्तीति वुत्तं – ‘‘उपधारितन्ति वा उपधारणन्ति वा अत्थो’’ति. मयाति अत्थे सतीति यदा मे-सद्दस्स कत्तुवसेन करणनिद्देसो, तदाति अत्थो. ममाति अत्थे सतीति यदा सम्बन्धवसेन सामिनिद्देसो, तदा.

सुतसद्दसन्निट्ठाने पयुत्तेन एवं-सद्देन सवनकिरियाजोतकेन भवितब्बन्ति वुत्तं – ‘‘एवन्ति सोतविञ्ञाणादिविञ्ञाणकिच्चनिदस्सन’’न्ति. आदि-सद्देन सम्पटिच्छनादीनं सोतद्वारिकविञ्ञाणानं तदभिनीहटानञ्च मनोद्वारिकविञ्ञाणानं गहणं वेदितब्बं. सब्बेसम्पि वाक्यानं एवकारत्थसहितत्ता ‘‘सुत’’न्ति एतस्स सुतमेवाति अयमत्थो लब्भतीति आह – ‘‘अस्सवनभावप्पटिक्खेपतो’’ति. एतेन अवधारणेन नियामतं दस्सेति. यथा च सुतं सुतमेवाति नियामेतब्बं, तं सम्मा सुतं होतीति आह – ‘‘अनूनाधिकाविपरीतग्गहणनिदस्सन’’न्ति. अथ वा सद्दन्तरत्थापोहनवसेन सद्दो अत्थं वदतीति सुतन्ति अस्सुतं न होतीति अयमेतस्स अत्थोति वुत्तं – ‘‘अस्सवनभावप्पटिक्खेपतो’’ति. इमिना दिट्ठादिविनिवत्तनं करोति. इदं वुत्तं होति – न इदं मया दिट्ठं, न सयम्भुञाणेन सच्छिकतं, अथ खो सुतं, तञ्च सम्मदेवाति. तेनेवाह – ‘‘अनूनाधिकाविपरीतग्गहणनिदस्सन’’न्ति. अवधारणत्थे वा एवं-सद्दे अयमत्थयोजना – ‘‘करीयती’’ति तदपेक्खस्स सुत-सद्दस्स अयमत्थो वुत्तो ‘‘अस्सवनभावप्पटिक्खेपतो’’ति. तेनेवाह – ‘‘अनूनाधिकाविपरीतग्गहणनिदस्सन’’न्ति. सवन-सद्दो चेत्थ कम्मत्थो वेदितब्बो ‘‘सुय्यती’’ति.

एवं सवनहेतुसवनविसेसवसेन पदत्तयस्स एकेन पकारेन अत्थयोजनं दस्सेत्वा इदानि पकारन्तरेहि तं दस्सेतुं – ‘‘तथा एव’’न्तिआदि वुत्तं. तत्थ तस्साति या सा भगवतो सम्मुखा धम्मस्सवनाकारेन पवत्ता मनोद्वारविञ्ञाणवीथि, तस्सा. सा हि नानप्पकारेन आरम्मणे पवत्तितुं समत्था. तथा च वुत्तं – ‘‘सोतद्वारानुसारेना’’ति. नानप्पकारेनाति वक्खमानानं अनेकविहितानं ब्यञ्जनत्थग्गहणानं नानाकारेन. एतेन इमिस्सा योजनाय आकारत्थो एवं-सद्दो गहितोति दीपेति. पवत्तिभावप्पकासनन्ति पवत्तिया अत्थिभावप्पकासनं. सुतन्ति धम्मप्पकासनन्ति यस्मिं आरम्मणे वुत्तप्पकारा विञ्ञाणवीथि नानप्पकारेन पवत्ता, तस्स धम्मत्ता वुत्तं, न सुतसद्दस्स धम्मत्थत्ता. वुत्तस्सेवत्थस्स पाकटीकरणं ‘‘अयञ्हेत्था’’तिआदि. तत्थ विञ्ञाणवीथियाति करणत्थे करणवचनं, मयाति कत्तुअत्थे.

एवन्ति निद्दिसितब्बप्पकासनन्ति निदस्सनत्थं एवं-सद्दं गहेत्वा वुत्तं निदस्सेतब्बस्स निदस्सितब्बत्ताभावाभावतो . तेन एवं-सद्देन सकलम्पि सुत्तं पच्चामट्ठन्ति दस्सेति. सुतसद्दस्स किरियासद्दत्ता सवनकिरियाय च साधारणविञ्ञाणप्पबन्धप्पटिबद्धत्ता तत्थ च पुग्गलवोहारोति वुत्तं – ‘‘सुतन्ति पुग्गलकिच्चप्पकासन’’न्ति. न हि पुग्गलवोहाररहिते धम्मप्पबन्धे सवनकिरिया लब्भतीति.

यस्स चित्तसन्तानस्सातिआदिपि आकारत्थमेव एवं-सद्दं गहेत्वा पुरिमयोजनाय अञ्ञथा अत्थयोजनं दस्सेतुं वुत्तं. तत्थ आकारपञ्ञत्तीति उपादापञ्ञत्ति एव धम्मानं पवत्तिआकारुपादानवसेन तथा वुत्ता. सुतन्ति विसयनिद्देसोति सोतब्बभूतो धम्मो सवनकिरियाकत्तुपुग्गलस्स सवनकिरियावसेन पवत्तिट्ठानन्ति कत्वा वुत्तं. चित्तसन्तानविनिमुत्तस्स परमत्थतो कस्सचि कत्तुअभावेपि सद्दवोहारेन बुद्धिपरिकप्पितभेदवचनिच्छाय चित्तसन्तानतो अञ्ञं विय तंसमङ्गिं कत्वा वुत्तं – ‘‘चित्तसन्तानेन तंसमङ्गीनो’’ति. सवनकिरियाविसयोपि सोतब्बधम्मो सवनकिरियावसेन पवत्तचित्तसन्तानस्स इध परमत्थतो कत्तुभावतो, सवनवसेन चित्तपवत्तिया एव वा सवनकिरियाभावतो तंकिरियाकत्तु च विसयो होतीति कत्वा वुत्तं – ‘‘तंसमङ्गीनो कत्तुविसये’’ति. सुताकारस्स च थेरस्स सम्मानिच्छितभावतो आह – ‘‘गहणसन्निट्ठान’’न्ति. एतेन वा अवधारणत्थं एवं-सद्दं गहेत्वा अयमत्थयोजना कताति दट्ठब्बं.

पुब्बे सुतानं नानाविहितानं सुत्तसङ्खातानं अत्थब्यञ्जनानं उपधारितरूपस्स आकारस्स निदस्सनस्स, अवधारणस्स वा पकासनसभावो एवं-सद्दोति तदाकारादिउपधारणस्स पुग्गलपञ्ञत्तिया उपादानभूतधम्मप्पबन्धब्यापारताय वुत्तं – ‘‘एवन्ति पुग्गलकिच्चनिद्देसो’’ति. सवनकिरिया पन पुग्गलवादिनोपि विञ्ञाणनिरपेक्खा नत्थीति विसेसतो विञ्ञाणब्यापारोति आह – ‘‘सुतन्ति विञ्ञाणकिच्चनिद्देसो’’ति. मेति सद्दप्पवत्तिया एकन्तेनेव सत्तविसयत्ता विञ्ञाणकिच्चस्स च तत्थेव समोदहितब्बतो ‘‘मेति उभयकिच्चयुत्तपुग्गलनिद्देसो’’ति वुत्तं. अविज्जमानपञ्ञत्तिविज्जमानपञ्ञत्तिसभावा यथाक्कमं एवंसद्दसुतसद्दानं अत्थाति ते तथारूपपञ्ञत्तिउपादानब्यापारभावेन दस्सेन्तो आह – ‘‘एवन्ति पुग्गलकिच्चनिद्देसो, सुतन्ति विञ्ञाणकिच्चनिद्देसो’’ति. एत्थ च करणकिरियाकत्तुकम्मविसेसप्पकासनवसेन पुग्गलब्यापारविसयपुग्गलब्यापारनिदस्सनवसेन गहणाकारग्गाहकतब्बिसयविसेसनिद्देसवसेन कत्तुकरणब्यापारकत्तुनिद्देसवसेन च दुतियादयो चतस्सो अत्थयोजना दस्सिताति दट्ठब्बं.

सब्बस्सपि सद्दाधिगमनीयस्स अत्थस्स पञ्ञत्तिमुखेनेव पटिपज्जितब्बत्ता सब्बपञ्ञत्तीनञ्च विज्जमानादिवसेन छसु पञ्ञत्तिभेदेसु अन्तोगधत्ता तेसु ‘‘एव’’न्तिआदीनं पञ्ञत्तीनं सरूपं निद्धारेन्तो आह – ‘‘एवन्ति च मेति चा’’तिआदि. तत्थ एवन्ति च मेति च वुच्चमानस्सत्थस्स आकारादिनो धम्मानं असल्लक्खणभावतो अविज्जमानपञ्ञत्तिभावोति आह – ‘‘सच्चिकट्ठपरमत्थवसेन अविज्जमानपञ्ञत्ती’’ति. तत्थ सच्चिकट्ठपरमत्थवसेनाति भूतत्थउत्तमत्थवसेन. इदं वुत्तं होति – यो मायामरीचिआदयो विय अभूतत्थो, अनुस्सवादीहि गहेतब्बो विय अनुत्तमत्थो च न होति, सो रूपसद्दादिसभावो, रुप्पनानुभवनादिसभावो वा अत्थो सच्चिकट्ठो परमत्थो चाति वुच्चति, न तथा ‘‘एवं मे’’तिपदानं अत्थोति. एतमेवत्थं पाकटतरं कातुं ‘‘किञ्हेत्थ त’’न्तिआदि वुत्तं. सुतन्ति पन सद्दायतनं सन्धायाह – ‘‘विज्जमानपञ्ञत्ती’’ति. तेनेव हि ‘‘यञ्हि तं एत्थ सोतेन उपलद्ध’’न्ति वुत्तं. ‘‘सोतद्वारानुसारेन उपलद्ध’’न्ति पन वुत्ते अत्थब्यञ्जनादि सब्बं लब्भति. तं तं उपादाय वत्तब्बतोति सोतपथमागते धम्मे उपादाय तेसं उपधारिताकारादिनो पच्चामसनवसेन एवन्ति, ससन्ततिपरियापन्ने खन्धे उपादाय मेति वत्तब्बत्ताति अत्थो. दिट्ठादिसभावरहिते सद्दायतने पवत्तमानोपि सुतवोहारो ‘‘दुतियं ततिय’’न्तिआदिको विय पठमादीनि दिट्ठमुतविञ्ञाते अपेक्खित्वा पवत्तोति आह – ‘‘दिट्ठादीनि उपनिधाय वत्तब्बतो’’ति. अस्सुतं न होतीति हि सुतन्ति पकासितो अयमत्थोति.

अत्तना पटिविद्धा सुत्तस्स पकारविसेसा एवन्ति थेरेन पच्चामट्ठाति आह – ‘‘असम्मोहं दीपेती’’ति. नानप्पकारप्पटिवेधसमत्थो होतीति एतेन वक्खमानस्स सुत्तस्स नानप्पकारतं दुप्पटिविज्झतञ्च दस्सेति. सुतस्स असम्मोसं दीपेतीति सुताकारस्स याथावतो दस्सियमानत्ता वुत्तं. असम्मोहेनाति सम्मोहाभावेन, पञ्ञाय एव वा सवनकालसम्भूताय तदुत्तरिकालपञ्ञासिद्धि. एवं असम्मोसेनाति एत्थापि वत्तब्बं. ब्यञ्जनानं पटिविज्झितब्बो आकारो नातिगम्भीरो, यथासुतधारणमेव तत्थ करणीयन्ति सतिया ब्यापारो अधिको, पञ्ञा तत्थ गुणीभूताति वुत्तं – ‘‘पञ्ञापुब्बङ्गमाया’’तिआदि ‘‘पञ्ञाय पुब्बङ्गमा’’ति कत्वा. पुब्बङ्गमता चेत्थ पधानभावो ‘‘मनोपुब्बङ्गमा’’तिआदीसु (ध. प. १, २) विय, पुब्बङ्गमताय वा चक्खुविञ्ञाणादीसु आवज्जनादीनं विय अप्पधानत्ते पञ्ञा पुब्बङ्गमा एतिस्साति अयम्पि अत्थो युज्जति, एवं सतिपुब्बङ्गमायाति एत्थापि वुत्तनयानुसारेन यथासम्भवमत्थो वेदितब्बो. अत्थब्यञ्जनसम्पन्नस्साति अत्थब्यञ्जनपरिपुण्णस्स, सङ्कासनप्पकासनविवरणविभजनउत्तानीकरणपञ्ञत्तिवसेन छहि अत्थपदेहि अक्खरपदब्यञ्जनाकारनिरुत्तिनिद्देसवसेन छहि ब्यञ्जनपदेहि च समन्नागतस्साति वा अत्थो दट्ठब्बो.

योनिसोमनसिकारंदीपेति एवं-सद्देन वुच्चमानानं आकारनिदस्सनावधारणत्थानं अविपरीतसद्धम्मविसयत्ताति अधिप्पायो. अविक्खेपं दीपेतीति ‘‘चित्तपरियादानं कत्थ भासित’’न्तिआदिपुच्छावसे पकरणप्पत्तस्स वक्खमानस्स सुत्तस्स सवनं समाधानमन्तरेन न सम्भवतीति कत्वा वुत्तं. विक्खित्तचित्तस्सातिआदि तस्सेवत्थस्स समत्थनवसेन वुत्तं. सब्बसम्पत्तियाति अत्थब्यञ्जनदेसकप्पयोजनादिसम्पत्तिया. अविपरीतसद्धम्मविसयेहि विय आकारनिदस्सनावधारणत्थेहि योनिसोमनसिकारस्स, सद्धम्मस्सवनेन विय च अविक्खेपस्स यथा योनिसोमनसिकारेन फलभूतेन अत्तसम्मापणिधिपुब्बेकतपुञ्ञतानं सिद्धि वुत्ता तदविनाभावतो. एवं अविक्खेपेन फलभूतेन कारणभूतानं सद्धम्मस्सवनसप्पुरिसूपनिस्सयानं सिद्धि दस्सेतब्बा सिया अस्सुतवतो सप्पुरिसूपनिस्सयरहितस्स च तदभावतो. न हि विक्खित्तचित्तोतिआदिना समत्थनवचनेन पन अविक्खेपेन कारणभूतेन सप्पुरिसूपनिस्सयेन च फलभूतस्स सद्धम्मस्सवनस्स सिद्धि दस्सिता. अयं पनेत्थ अधिप्पायो युत्तो सिया, सद्धम्मस्सवनसप्पुरिसूपनिस्सया न एकन्तेन अविक्खेपस्स कारणं बाहिरङ्गत्ता, अविक्खेपो पन सप्पुरिसूपनिस्सयो विय सद्धम्मस्सवनस्स एकन्तकारणन्ति. एवम्पि अविक्खेपेन सप्पुरिसूपनिस्सयसिद्धिजोतना न समत्थिताव. नो न समत्थिता विक्खित्तचित्तानं सप्पुरिसपयिरुपासनाभावस्स अत्थसिद्धत्ता. एत्थ च पुरिमं फलेन कारणस्स सिद्धिदस्सनं नदीपूरेन विय उपरि वुट्ठिसब्भावस्स, दुतियं कारणेन फलस्स सिद्धिदस्सनं दट्ठब्बं एकन्तवस्सिना विय मेघवुट्ठानेन वुट्ठिप्पवत्तिया.

भगवतो वचनस्स अत्थब्यञ्जनप्पभेदपरिच्छेदवसेन सकलसासनसम्पत्तिओगाहनाकारो निरवसेसपरहितपारिपूरिताकारणन्ति वुत्तं – ‘‘एवं भद्दको आकारो’’ति. यस्मा न होतीति सम्बन्धो. पच्छिमचक्कद्वयसम्पत्तिन्ति अत्तसम्मापणिधिपुब्बेकतपुञ्ञतासङ्खातगुणद्वयं. अपरापरं वुत्तिया चेत्थ चक्कभावो, चरन्ति एतेहि सत्ता सम्पत्तिभवेसूति वा. ये सन्धाय वुत्तं – ‘‘चत्तारिमानि, भिक्खवे, चक्कानि, येहि समन्नागतानं देवमनुस्सानं चतुचक्कं वत्तती’’तिआदि (अ. नि. ४.३१). पुरिमपच्छिमभावो चेत्थ देसनाक्कमवसेन दट्ठब्बो. पच्छिमचक्कद्वयसिद्धियाति पच्छिमचक्कद्वयस्स अत्थिताय. सम्मापणिहितत्तो पुब्बे च कतपुञ्ञो सुद्धासयो होति तदसिद्धिहेतूनं किलेसानं दूरीभावतोति आह – ‘‘आसयसुद्धि सिद्धा होती’’ति. तथा हि वुत्तं – ‘‘सम्मापणिहितं चित्तं, सेय्यसो नं ततो करे’’ति (ध. प. ४३), ‘‘कतपुञ्ञोसि त्वं, आनन्द, पधानमनुयुञ्ज, खिप्पं होहिसि अनासवो’’ति (दी. नि. २.२०७) च. तेनेवाह – ‘‘आसयसुद्धिया अधिगमब्यत्तिसिद्धी’’ति. पयोगसुद्धियाति योनिसोमनसिकारपुब्बङ्गमस्स धम्मस्सवनप्पयोगस्स विसदभावेन. तथा चाह – ‘‘आगमब्यत्तिसिद्धी’’ति , सब्बस्स वा कायवचीपयोगस्स निद्दोसभावेन. परिसुद्धकायवचीपयोगो हि विप्पटिसाराभावतो अविक्खित्तचित्तो परियत्तियं विसारदो होतीति.

नानप्पकारपटिवेधदीपकेनातिआदिना अत्थब्यञ्जनेसु थेरस्स एवं-सद्दसुत-सद्दानं असम्मोहदीपनतो चतुप्पटिसम्भिदावसेन अत्थयोजनं दस्सेति. तत्थ सोतप्पभेदपटिवेधदीपकेनाति एतेन अयं सुत-सद्दो एवं-सद्दसन्निधानतो, वक्खमानापेक्खाय वा सामञ्ञेनेव सोतब्बधम्मविसेसं आमसतीति दस्सेति. मनोदिट्ठिकरणानं परियत्तिधम्मानं अनुपेक्खनसुप्पटिवेधा विसेसतो मनसिकारप्पटिबद्धाति ते वुत्तनयेन योनिसोमनसिकारदीपकेन एवं-सद्देन योजेत्वा, सवनधारणवचीपरिचया परियत्तिधम्मा विसेसेन सोतावधानप्पटिबद्धाति ते अविक्खेपदीपकेन सुत-सद्देन योजेत्वा दस्सेन्तो सासनसम्पत्तिया धम्मस्सवने उस्साहं जनेति. तत्थ धम्माति परियत्तिधम्मा. मनसा अनुपेक्खिताति ‘‘इध सीलं कथितं, इध समाधि, इध पञ्ञा, एत्तका एत्थ अनुसन्धयो’’तिआदिना नयेन मनसा अनु अनु पेक्खिता. दिट्ठिया सुप्पटिविद्धाति निज्झानक्खन्ति भूताय, ञातपरिञ्ञासङ्खाताय वा दिट्ठिया तत्थ तत्थ वुत्तरूपारूपधम्मे ‘‘इति रूपं, एत्तकं रूप’’न्तिआदिना सुट्ठु ववत्थपेत्वा पटिविद्धा.

सकलेन वचनेनाति पुब्बे तीहि पदेहि विसुं विसुं योजितत्ता वुत्तं. असप्पुरिसभूमिन्ति अकतञ्ञुतं, ‘‘इधेकच्चो पापभिक्खु तथागतप्पवेदितं धम्मविनयं परियापुणित्वा अत्तनो दहती’’ति (पारा. १९५) एवं वुत्तं अनरियवोहारावत्थं. सा एव अनरियवोहारावत्था असद्धम्मो. ननु च आनन्दत्थेरस्स ‘‘ममेदं वचन’’न्ति अधिमानस्स, महाकस्सपत्थेरादीनञ्च तदासङ्काय अभावतो असप्पुरिसभूमिसमतिक्कमादिवचनं निरत्थकन्ति? नयिदमेवं, ‘‘एवं मे सुत’’न्ति वदन्तेन अयम्पि अत्थो विभावितोति दस्सनतो. केचि पन ‘‘देवतानं परिवितक्कापेक्खं तथावचनन्ति एदिसी चोदना अनवकासा’’ति वदन्ति. तस्मिं किर खणे एकच्चानं देवतानं एवं चेतसो परिवितक्को उदपादि ‘‘भगवा परिनिब्बुतो, अयञ्च आयस्मा देसनाकुसलो इदानि धम्मं देसेति, सक्यकुलप्पसुतो तथागतस्स भाता चूळपितुपुत्तो, किं नु खो सयं सच्छिकतं धम्मं देसेति, उदाहु भगवतो एव वचनं यथासुत’’न्ति, एवं तदासङ्कितप्पकारतो असप्पुरिसभूमिसमोक्कमादितो अतिक्कमादि विभावितन्ति. अत्तनो अदहन्तोति ‘‘ममेद’’न्ति अत्तनि अट्ठपेन्तो. अप्पेतीति निदस्सेति. दिट्ठधम्मिकसम्परायिकपरमत्थेसु यथारहं सत्ते नेतीति नेत्ति, धम्मोयेव नेत्ति धम्मनेत्ति.

दळ्हतरनिविट्ठा विचिकिच्छा कङ्खा. नातिसंसप्पनं मतिभेदमत्तं विमति. अस्सद्धियं विनासेति भगवता भासितत्ता सम्मुखा चस्स पटिग्गहितत्ता खलितदुरुत्तादिग्गहणदोसाभावतो च. एत्थ च पञ्चमादयो तिस्सो अत्थयोजना आकारादिअत्थेसु अग्गहितविसेसमेव एवं-सद्दं गहेत्वा दस्सिता, ततो परा चतस्सो आकारत्थमेव एवं-सद्दं गहेत्वा विभाविता, पच्छिमा पन तिस्सो यथाक्कमं आकारत्थं निदस्सनत्थं अवधारणत्थञ्च एवं-सद्दं गहेत्वा योजिताति दट्ठब्बं.

एक-सद्दो अञ्ञसेट्ठअसहायसङ्खादीसु दिस्सति. तथा हेस ‘‘सस्सतो अत्ता च लोको च, इदमेव सच्चं मोघमञ्ञन्ति इत्थेके अभिवदन्ती’’तिआदीसु (म. नि. ३.२७) अञ्ञत्थे दिस्सति, ‘‘चेतसो एकोदिभाव’’न्तिआदीसु (दी. नि. १.२२८; पारा. ११) सेट्ठे, ‘‘एको वूपकट्ठो’’तिआदीसु (दी. नि. १.४०५; २.२१५; म. नि. १.८०; सं. नि. ३.६३; चूळव. ४४५) असहाये ‘‘एकोव खो, भिक्खवे, खणो च समयो च ब्रह्मचरियवासाया’’तिआदीसु (अ. नि. ८.२९) सङ्खायं. इधापि सङ्खायन्ति दस्सेन्तो आह – ‘‘एकन्ति गणनपरिच्छेदनिद्देसो’’ति. कालञ्च समयञ्चाति युत्तकालञ्च पच्चयसामग्गिञ्च. खणोति ओकासो. तथागतुप्पादादिको हि मग्गब्रह्मचरियस्स ओकासो तप्पच्चयप्पटिलाभहेतुत्ता. खणो एव च समयो. यो खणोति च समयोति च वुच्चति, सो एको एवाति हि अत्थो. महासमयोति महासमूहो. समयोपि खोति सिक्खापदपूरणस्स हेतुपि. समयप्पवादकेति दिट्ठिप्पवादके. तत्थ हि निसिन्ना तित्थिया अत्तनो अत्तनो समयं पवदन्तीति. अत्थाभिसमयाति हितप्पटिलाभा. अभिसमेतब्बोति अभिसमयो, अभिसमयो अत्थो अभिसमयट्ठोति पीळनादीनि अभिसमेतब्बभावेन एकीभावं उपनेत्वा वुत्तानि. अभिसमयस्स वा पटिवेधस्स विसयभूतो अत्थो अभिसमयट्ठोति तानेव तथा एकत्तेन वुत्तानि. तत्थ पीळनं दुक्खसच्चस्स तंसमङ्गिनो हिंसनं अविप्फारिकताकरणं. सन्तापो दुक्खदुक्खतादिवसेन सन्तपनं परिदहनं.

तत्थ सहकारिकारणे सनिज्झं समेति समवेतीति समयो, समवायो. समेति समागच्छति एत्थ मग्गब्रह्मचरियं तदाधारपुग्गलेहीति समयो, खणो. समेति एत्थ, एतेन वा संगच्छति सत्तो, सभावधम्मो वा सहजातादीहि, उप्पादादीहि वाति समयो, कालो. धम्मप्पवत्तिमत्तताय अत्थतो अभूतोपि हि कालो धम्मप्पवत्तिया अधिकरणं करणं विय च कप्पनामत्तसिद्धेन रूपेन वोहरीयतीति. समं, सह वा अवयवानं अयनं पवत्ति अवट्ठानन्ति समयो, समूहो यथा ‘‘समुदायो’’ति. अवयवसहावट्ठानमेव हि समूहोति. अवसेसपच्चयानं समागमे एति फलं एतस्मा उप्पज्जति पवत्तति चाति समयो, हेतु यथा ‘‘समुदयो’’ति. समेति संयोजनभावतो सम्बद्धो एति अत्तनो विसये पवत्तति, दळ्हग्गहणभावतो वा संयुत्ता अयन्ति पवत्तन्ति सत्ता यथाभिनिवेसं एतेनाति समयो, दिट्ठि. दिट्ठिसंयोजनेन हि सत्ता अतिविय बज्झन्तीति. समिति सङ्गति समोधानन्ति समयो, पटिलाभो. समस्स यानं, सम्मा वा यानं अपगमोति समयो, पहानं. अभिमुखं ञाणेन सम्मा एतब्बो अभिसमेतब्बोति अभिसमयो, धम्मानं अविपरीतो सभावो. अभिमुखभावेन सम्मा एति गच्छति बुज्झतीति अभिसमयो, धम्मानं अविपरीतसभावावबोधो. एवं तस्मिं तस्मिं अत्थे समयसद्दस्स पवत्ति वेदितब्बा. समयसद्दस्स अत्थुद्धारे अभिसमयसद्दस्स उदाहरणं वुत्तनयेन वेदितब्बं. अस्साति समयसद्दस्स. कालो अत्थो समवायादीनं अत्थानं इध असम्भवतो, देसदेसकपरिसानं विय सुत्तस्स निदानभावेन कालस्स अपदिसितब्बतो च.

कस्मा पनेत्थ अनियमितवसेनेव कालो निद्दिट्ठो, न उतुसंवच्छरादिवसेन नियमेत्वाति आह – ‘‘तत्थ किञ्चापी’’तिआदि. उतुसंवच्छरादिवसेन नियमं अकत्वा समयसद्दस्स वचने अयम्पि गुणो लद्धो होतीति दस्सेन्तो ‘‘ये वा इमे’’तिआदिमाह. सामञ्ञजोतना हि विसेसे अवतिट्ठतीति. तत्थ दिट्ठधम्मसुखविहारसमयो देवसिकं झानसमापत्तीहि वीतिनामनकालो, विसेसतो सत्तसत्ताहानि. सुप्पकासाति दससहस्सिलोकधातुया पकम्पनओभासपातुभावादीहि पाकटा. यथावुत्तभेदेसु एव समयेसु एकदेसं पकारन्तरेहि सङ्गहेत्वा दस्सेतुं ‘‘यो चाय’’न्तिआदिमाह. तथा हि ञाणकिच्चसमयो अत्तहितप्पटिपत्तिसमयो च अभिसम्बोधिसमयो, अरियतुण्हीभावसमयो दिट्ठधम्मसुखविहारसमयो, करुणाकिच्चपरहितप्पटिपत्तिधम्मिकथासमयो देसनासमयोयेव.

करणवचनेन निद्देसो कतोति सम्बन्धो. तत्थाति अभिधम्मविनयेसु. तथाति भुम्मकरणेहि. अधिकरणत्थो आधारत्थो. भावो नाम किरिया, किरियाय किरियन्तरलक्खणं भावेनभावलक्खणं. तत्थ यथा कालो सभावधम्मपरिच्छिन्नो सयं परमत्थतो अविज्जमानोपि आधारभावेन पञ्ञातो तङ्खणप्पवत्तानं ततो पुब्बे परतो च अभावतो ‘‘पुब्बण्हे जातो, सायन्हे गच्छती’’ति च आदीसु, समूहो च अवयवविनिमुत्तो अविज्जमानोपि कप्पनामत्तसिद्धो अवयवानं आधारभावेन पञ्ञापीयति ‘‘रुक्खे साखा, यवरासियं सम्भूतो’’तिआदीसु, एवं इधापीति दस्सेन्तो आह – ‘‘अधिकरणं…पे… धम्मान’’न्ति. यस्मिं काले, धम्मपुञ्जे वा कामावचरं कुसलं चित्तं उप्पन्नं होति, तस्मिं एव काले, धम्मपुञ्जे च फस्सादयोपि होन्तीति अयञ्हि तत्थ अत्थो. यथा ‘‘गावीसु दुय्हमानासु गतो, दुद्धासु आगतो’’ति दोहनकिरियाय गमनकिरिया लक्खीयति, एवं इधापि ‘‘यस्मिं समये, तस्मिं समये’’ति च वुत्ते ‘‘सती’’ति अयमत्थो विञ्ञायमानो एव होति पदत्थस्स सत्ताविरहाभावतोति समयस्स सत्ताकिरियाय चित्तस्स उप्पादकिरिया, फस्सादीनं भवनकिरिया च लक्खीयतीति. यस्मिं समयेति यस्मिं नवमे खणे, यस्मिं योनिसोमनसिकारादिहेतुम्हि, पच्चयसमवाये वा सति कामावचरं कुसलं चित्तं उप्पन्नं होति, तस्मिंयेव खणे हेतुम्हि पच्चयसमवाये च फस्सादयोपि होन्तीति उभयत्थ समयसद्दे भुम्मनिद्देसो कतो लक्खणभूतभावयुत्तोति दस्सेन्तो आह – ‘‘खण…पे… लक्खीयती’’ति.

हेतुअत्थो करणत्थो च सम्भवति ‘‘अन्नेन वसति, अज्झेनेन वसति, फरसुना छिन्दति, कुदालेन खणती’’तिआदीसु विय. वीतिक्कमञ्हि सुत्वा भिक्खुसङ्घं सन्निपातापेत्वा ओतिण्णे वत्थुस्मिं तं पुग्गलं पटिपुच्छित्वा विगरहित्वा च तं तं वत्थुं ओतिण्णकालं अनतिक्कमित्वा तेनेव कालेन सिक्खापदानि पञ्ञापेन्तो भगवा विहरति सिक्खापदपञ्ञत्तिहेतुञ्च अपेक्खमानो ततियपाराजिकादीसु विय.

अच्चन्तमेव आरम्भतो पट्ठाय याव देसनानिट्ठानं परहितप्पटिपत्तिसङ्खातेन करुणाविहारेन. तदत्थजोतनत्थन्ति अच्चन्तसंयोगत्थजोतनत्थं. उपयोगवचननिद्देसो कतो यथा ‘‘मासं अज्झेती’’ति. पोराणाति अट्ठकथाचरिया. अभिलापमत्तभेदोति वचनमत्तेन विसेसो. तेन सुत्तविनयेसु विभत्तिब्यत्तयो कतोति दस्सेति.

इदानि ‘‘भगवा’’ति इमस्स अत्थं दस्सेन्तो आह – ‘‘भगवाति गरू’’तिआदि. भगवाति वचनं सेट्ठन्ति सेट्ठवाचकं वचनं, सेट्ठगुणसहचरणं सेट्ठन्ति वुत्तं. अथ वा वुच्चतीति वचनं, अत्थो. यस्मा यो ‘‘भगवा’’ति वचनेन वचनीयो अत्थो, सो सेट्ठोति अत्थो. भगवाति वचनमुत्तमन्ति एत्थापि एसेव नयो. गारवयुत्तोति गरुभावयुत्तो गरुगुणयोगतो. गरुकरणं वा सातिसयं अरहतीति गारवयुत्तो, गारवारहोति अत्थो. सिप्पादिसिक्खापका गरू होन्ति, न च गारवयुत्ता, अयं पन तादिसो न होति, तस्मा गरूति वत्वा गारवयुत्तोति वुत्तन्ति केचि. वुत्तोयेव, न इध वत्तब्बो विसुद्धिमग्गस्स इमिस्सा अट्ठकथाय एकदेसभावतोति अधिप्पायो.

धम्मसरीरं पच्चक्खं करोतीति ‘‘यो वो, आनन्द, मया धम्मो च विनयो च देसितो पञ्ञत्तो , सो वो ममच्चयेन सत्था’’ति (दी. नि. २.२१६) वचनतो धम्मस्स सत्थुभावपरियायो विज्जतीति कत्वा वुत्तं. वजिरसङ्घातसमानकायो परेहि अभेज्जसरीरत्ता. न हि भगवतो रूपकाये केनचि सक्का अन्तरायो कातुन्ति. देसनासम्पत्तिं निद्दिसति वक्खमानस्स सकलसुत्तस्स एवन्ति निद्दिसनतो. सावकसम्पत्तिं निद्दिसति पटिसम्भिदापत्तेन पञ्चसु ठानेसु भगवता एतदग्गे ठपितेन मया महासावकेन सुतं, तञ्च खो मया सुतं, न अनुस्सुतिकं, न परम्पराभतन्ति इमस्स अत्थस्स दीपनतो. कालसम्पत्तिं निद्दिसति ‘‘भगवा’’ति पदस्स सन्निधाने पयुत्तस्स समयसद्दस्स कालस्स बुद्धुप्पादप्पटिमण्डितभावदीपनतो . बुद्धुप्पादपरमा हि कालसम्पदा. तेनेतं वुच्चति –

‘‘कप्पकसाये कलियुगे, बुद्धुप्पादो अहो महच्छरियं;

हुतावहमज्झे जातं, समुदितमकरन्दमरविन्द’’न्ति. (दी. नि. टी. १.१; सं. नि. टी. १.१.१ देवतासंयुत्त);

भगवाति देसकसम्पत्तिं निद्दिसति गुणविसिट्ठसत्तुत्तमगरुगारवाधिवचनभावतो.

एवंनामके नगरेति कथं पनेतं नगरं एवंनामकं जातन्ति? वुच्चते, यथा काकन्दस्स इसिनो निवासट्ठाने मापिता नगरी काकन्दी, माकन्दस्स निवासट्ठाने मापिता माकन्दी, कुसम्बस्स निवासट्ठाने मापिता कोसम्बीति वुच्चति, एवं सवत्थस्स इसिनो निवासट्ठाने मापिता नगरी सावत्थीति वुच्चति. एवं ताव अक्खरचिन्तका वदन्ति. अट्ठकथाचरिया पन भणन्ति – ‘‘यं किञ्चि मनुस्सानं उपभोगपरिभोगं, सब्बमेत्थ अत्थी’’ति सावत्थि. सत्थसमायोगे च ‘किं भण्डमत्थी’ति पुच्छिते ‘सब्बमत्थी’ति वचनमुपादाय सावत्थि.

‘‘सब्बदा सब्बूपकरणं, सावत्थियं समोहितं;

तस्मा सब्बमुपादाय, सावत्थीति पवुच्चति. (म. नि. अट्ठ. १.१४; खु. पा. अट्ठ. ५.मङ्गलसुत्तवण्णना; उदा. अट्ठ. ५; पटि. म. २.१.१८४);

‘‘कोसलानं पुरं रम्मं, दस्सनेय्यं मनोरमं;

दसहि सद्देहि अविवित्तं, अन्नपानसमायुतं.

‘‘वुद्धिं वेपुल्लतं पत्तं, इद्धं फीतं मनोरमं;

आळकमन्दाव देवानं, सावत्थिपुरमुत्तम’’न्ति. (म. नि. अट्ठ. १.१४; खु. पा. अट्ठ. ५.मङ्गलसुत्तवण्णना);

अविसेसेनाति न विसेसेन, विहारभावसामञ्ञेनाति अत्थो. इरियापथविहारो…पे… विहारेसूति इरियापथविहारो दिब्बविहारो ब्रह्मविहारो अरियविहारोति एतेसु चतूसु विहारेसु. समङ्गिपरिदीपनन्ति समङ्गिभावपरिदीपनं. एतन्ति विहरतीति एतं पदं. तथा हि तं ‘‘इधेकच्चो गिहिसंसट्ठो विहरति सहनन्दी सहसोकी’’तिआदीसु (सं. नि. ४.२४१) इरियापथविहारे आगतं, ‘‘यस्मिं समये, भिक्खवे, भिक्खु विविच्चेव कामेहि … पठमं झानं उपसम्पज्ज विहरती’’तिआदीसु (ध. स. ४९९; विभ. ६२४) दिब्बविहारे, ‘‘सो मेत्तासहगतेन चेतसा एकं दिसं फरित्वा विहरती’’तिआदीसु (दी. नि. १.५५६; ३.३०८; म. नि. १.७७, ४५९, ५०९; २.३०९, ३१५, ४५१, ४७१; ३.२३०, विभ. ६४२, ६४३) ब्रह्मविहारे, ‘‘सो खोहं, अग्गिवेस्सन, तस्सायेव कथाय परियोसाने तस्मिंयेव पुरिमस्मिं समाधिनिमित्ते अज्झत्तमेव चित्तं सण्ठपेमि सन्निसादेमि एकोदिं करोमि, समादहामि, येन सुदं निच्चकप्पं विहरामी’’तिआदीसु (म. नि. १.३८७) अरियविहारे.

तत्थ इरियनं पवत्तनं इरिया, कायप्पयोगो. तस्सा पवत्तनूपायभावतो ठानादि इरियापथो. ठानसमङ्गी वा हि कायेन किञ्चि करेय्य गमनादीसु अञ्ञतरसमङ्गी वा. अथ वा इरियति पवत्तति एतेन अत्तभावो, कायकिच्चं वाति इरिया, तस्सा पवत्तिया उपायभावतो पथोति इरियापथो, ठानादि एव. सो च अत्थतो गतिनिवत्तिआदिआकारेन पवत्तो चतुसन्ततिरूपप्पबन्धो एव. विहरणं, विहरति एतेनाति वा विहारो. दिवि भवो दिब्बो, तत्थ बहुलप्पवत्तिया ब्रह्मपारिसज्जादिदेवलोके भवोति अत्थो. तत्थ यो दिब्बानुभावो, तदत्थाय संवत्ततीति वा दिब्बो, अभिञ्ञाभिनीहारवसेन महागतिकत्ता वा दिब्बो, दिब्बो च सो विहारो चाति दिब्बविहारो, चतस्सो रूपावचरसमापत्तियो. अरूपसमापत्तियोपि एत्थेव सङ्गहं गच्छन्ति. ब्रह्मानं, ब्रह्मानो वा विहारा ब्रह्मविहारा, चतस्सो अप्पमञ्ञायो. अरियो, अरियानं वा विहारो अरियविहारो, चत्तारि सामञ्ञफलानि. सो हि एकं इरियापथबाधनन्तिआदि यदिपि भगवा एकेनपि इरियापथेन चिरतरं कालं अत्तभावं पवत्तेतुं सक्कोति, तथापि उपादिन्नकसरीरस्स अयं सभावोति दस्सेतुं वुत्तं. यस्मा वा भगवा यत्थ कत्थचि वसन्तो वेनेय्यानं धम्मं देसेन्तो नानासमापत्तीहि च कालं वीतिनामेन्तो वसतीति सत्तानं अत्तनो च विविधहितसुखं हरति उपनेति उप्पादेति, तस्मा विविधं हरतीति विहरतीति एवमेत्थ अत्थो वेदितब्बो.

जेतस्सराजकुमारस्साति एत्थ अत्तनो पच्चत्थिकजनं जिनातीति जेतो. सोतसद्दो विय हि कत्तुसाधनो जेतसद्दो. अथ वा रञ्ञा पसेनदिकोसलेन अत्तनो पच्चत्थिकजने जिते जातोति जेतो. रञ्ञो हि जयं आरोपेत्वा कुमारो जितवाति जेतोति वुत्तो. मङ्गलकामताय वा तस्स एवंनाममेव कतन्ति जेतो. मङ्गलकामताय हि जेय्योति एतस्मिं अत्थे जेतोति वुत्तं. वित्थारो पनातिआदिना ‘‘अनाथपिण्डिकस्स आरामे’’ति एत्थ सुदत्तो नाम सो, गहपति, मातापितूहि कतनामवसेन, सब्बकामसमिद्धताय पन विगतमच्छेरताय करुणादिगुणसमङ्गिताय च निच्चकालं अनाथानं पिण्डमदासि. तेन अनाथपिण्डिकोति सङ्खं गतो. आरमन्ति एत्थ पाणिनो, विसेसेन वा पब्बजिताति आरामो, तस्स पुप्फफलादिसोभाय नातिदूरनच्चासन्नतादिपञ्चविधसेनासनङ्गसम्पत्तिया च ततो ततो आगम्म रमन्ति अभिरमन्ति, अनुक्कण्ठिता हुत्वा निवसन्तीति अत्थो. वुत्तप्पकाराय वा सम्पत्तिया तत्थ तत्थ गतेपि अत्तनो अब्भन्तरंयेव आनेत्वा रमेतीति आरामो. सो हि अनाथपिण्डिकेन गहपतिना जेतस्स राजकुमारस्स हत्थतो अट्ठारसहिरञ्ञकोटीहि सन्थारेन किणित्वा अट्ठारसहिरञ्ञकोटीहि सेनासनानि कारापेत्वा अट्ठारसहिरञ्ञकोटीहि विहारमहं निट्ठापेत्वा एवं चतुपञ्ञासहिरञ्ञकोटिपरिच्चागेन बुद्धप्पमुखस्स भिक्खुसङ्घस्स निय्यातितो, तस्मा ‘‘अनाथपिण्डिकस्स आरामो’’ति वुच्चतीति इममत्थं निदस्सेति.

तत्थाति ‘‘एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे’’ति यं वुत्तं वाक्यं, तत्थ. सियाति कस्सचि एवं परिवितक्को सिया, वक्खमानाकारेन कदाचि चोदेय्य वाति अत्थो. अथ तत्थ विहरतीति यदि जेतवने अनाथपिण्डिकस्स आरामे विहरति. न वत्तब्बन्ति नानाठानभूतत्ता सावत्थिजेतवनानं, ‘‘एकं समय’’न्ति च वुत्तत्ताति अधिप्पायो. इदानि चोदको तमेव अत्तनो अधिप्पायं ‘‘न हि सक्का’’तिआदिना विवरति. इतरो सब्बमेतं अविपरीतं अत्थं अजानन्तेन तया वुत्तन्ति दस्सेन्तो ‘‘न खो पनेतं एवं दट्ठब्ब’’न्तिआदिमाह. तत्थ एतन्ति ‘‘सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे’’ति एतं वचनं. एवन्ति ‘‘यदि ताव भगवा’’तिआदिना यं तं भवता चोदितं, तं अत्थतो एवं न खो पन दट्ठब्बं, न उभयत्थ अपुब्बं अचरिमं विहारदस्सनत्थन्ति अत्थो. इदानि अत्तना यथाधिप्पेतं अविपरीतमत्थं, तस्स च पटिकच्चेव वुत्तभावं, तेन च अप्पटिविद्धतं पकासेन्तो ‘‘ननु अवोचुम्ह…पे… जेतवने’’ति आह. एवम्पि ‘‘जेतवने अनाथपिण्डिकस्स आरामे विहरति’’च्चेव वत्तब्बं, न ‘‘सावत्थिय’’न्ति चोदनं मनसि कत्वा वुत्तं – ‘‘गोचरगामनिदस्सनत्थ’’न्तिआदि.

अवस्सञ्चेत्थ गोचरगामकित्तनं कत्तब्बं. तथा हि तं यथा जेतवनादिकित्तनं पब्बजितानुग्गहकरणादिअनेकप्पयोजनं, एवं गोचरगामकित्तनम्पि गहट्ठानुग्गहकरणादिविविधपयोजनन्ति दस्सेन्तो ‘‘सावत्थिवचनेना’’तिआदिमाह. तत्थ पच्चयग्गहणेन उपसङ्कमपयिरुपासनानं ओकासदानेन धम्मदेसनाय सरणेसु सीलेसु च पतिट्ठापनेन यथूपनिस्सयं उपरिविसेसाधिगमावहनेन च गहट्ठानुग्गहकरणं, उग्गहपरिपुच्छानं कम्मट्ठानानुयोगस्स च अनुरूपवसनट्ठानपरिग्गहेनेत्थ पब्बजितानुग्गहकरणं वेदितब्बं. करुणाय उपगमनं, न लाभादिनिमित्तं. पञ्ञाय अपगमनं, न विरोधादिनिमित्तन्ति उपगमनापगमनानं निरुपक्किलेसतं विभावेति. धम्मिकसुखं नाम अनवज्जसुखं. देवतानं उपकारबहुलता जनविवित्तताय. पचुरजनविवित्तञ्हि ठानं देवा उपसङ्कमितब्बं मञ्ञन्ति. तदत्थपरिनिप्फादनन्ति लोकत्थनिप्फादनं, बुद्धकिच्चसम्पादनन्ति अत्थो. एवमादिनाति आदि-सद्देन सावत्थिकित्तनेन रूपकायस्स अनुग्गण्हनं दस्सेति, जेतवनादिकित्तनेन धम्मकायस्स. तथा पुरिमेन पराधीनकिरियाकरणं, दुतियेन अत्ताधीनकिरियाकरणं. पुरिमेन वा करुणाकिच्चं, इतरेन पञ्ञाकिच्चं. पुरिमेन चस्स परमाय अनुकम्पाय समन्नागमं, पच्छिमेन परमाय उपेक्खाय समन्नागमं दीपेति. भगवा हि सब्बसत्ते परमाय अनुकम्पाय अनुकम्पति, न च तत्थ सिनेहदोसानुपतितो परमुपेक्खकभावतो. उपेक्खको च न परहितसुखकरणे अप्पोस्सुक्को महाकारुणिकभावतो. तस्स महाकारुणिकताय लोकनाथता, उपेक्खकताय अत्तनाथता.

तथा हेस बोधिसत्तभूतो महाकरुणाय सञ्चोदितमानसो सकललोकहिताय उस्सुक्कमापन्नो महाभिनीहारतो पट्ठाय तदत्थनिप्फादनत्थं पुञ्ञञाणसम्भारे सम्पादेन्तो अपरिमितं कालं अनप्पकं दुक्खमनुभोसि, उपेक्खकताय सम्मा पतितेहि दुक्खेहि न विकम्पितता. महाकारुणिकताय संसाराभिमुखता, उपेक्खकताय ततो निब्बिन्दना. तथा उपेक्खकताय निब्बानाभिमुखता, महाकारुणिकताय तदधिगमो. तथा महाकारुणिकताय परेसं अहिंसापनं, उपेक्खकताय सयं परेहि अभायनं. महाकारुणिकताय परं रक्खतो अत्तनो रक्खणं, उपेक्खकताय अत्तानं रक्खतो परेसं रक्खणं. तेनस्स अत्तहिताय पटिपन्नादीसु चतुत्थपुग्गलभावो सिद्धो होति. तथा महाकारुणिकताय सच्चाधिट्ठानस्स च चागाधिट्ठानस्स च पारिपूरी, उपेक्खकताय उपसमाधिट्ठानस्स च पञ्ञाधिट्ठानस्स च पारिपूरी . एवं पुरिसुद्धासयप्पयोगस्स महाकारुणिकताय लोकहितत्थमेव रज्जसम्पदादिभवसम्पत्तिया उपगमनं, उपेक्खकताय तिणायपि अमञ्ञमानस्स ततो अपगमनं. इति सुविसुद्धउपगमापगमस्स महाकारुणिकताय लोकहितत्थमेव दानवसेन सम्पत्तीनं परिच्चजना, उपेक्खकताय चस्स फलस्स अत्तनो अपच्चासीसना. एवं समुदागमनतो पट्ठाय अच्छरियब्भुतगुणसमन्नागतस्स महाकारुणिकताय परेसं हितसुखत्थं अतिदुक्करकारिता, उपेक्खकताय कायम्पि अनलङ्कारिता.

तथा महाकारुणिकताय चरिमत्तभावे जिण्णातुरमतदस्सनेन सञ्जातसंवेगो, उपेक्खकताय उळारेसु देवभोगसदिसेसु भोगेसु निरपेक्खो महाभिनिक्खमनं निक्खमि. तथा महाकारुणिकताय ‘‘किच्छं वतायं लोको आपन्नो’’तिआदिना (दी. नि. २.५७; सं. नि. २.४, १०) करुणामुखेनेव विपस्सनारम्भो, उपेक्खकताय बुद्धभूतस्स सत्त सत्ताहानि विवेकसुखेनेव वीतिनामनं. महाकारुणिकताय धम्मगम्भीरतं पच्चवेक्खित्वा धम्मदेसनाय अप्पोस्सुक्कनं आपज्जित्वापि महाब्रह्मुनो अज्झेसनापदेसेन ओकासकरणं, उपेक्खकताय पञ्चवग्गियादिवेनेय्यानं अननुरूपसमुदाचारेपि अनञ्ञथाभावो. महाकारुणिकताय कत्थचि पटिघाताभावेनस्स सब्बत्थ अमित्तसञ्ञाभावो, उपेक्खकताय कत्थचिपि अनुरोधाभावेन सब्बत्थ सिनेहसन्थवाभावो. महाकारुणिकताय परेसं पसादना, उपेक्खकताय पसन्नाकारेहि न विकम्पना. महाकारुणिकताय धम्मानुरागाभावेन तत्थ आचरियमुट्ठिअभावो, उपेक्खकताय सावकानुरागाभावेन परिवारपरिकम्मताभावो. महाकारुणिकताय धम्मं देसेतुं परेहि संसग्गमुपगच्छतोपि उपेक्खकताय न तत्थ अभिरति. महाकारुणिकताय गामादीनं आसन्नट्ठाने वसतोपि उपेक्खकताय अरञ्ञट्ठाने एव विहरणं. तेन वुत्तं – ‘‘पुरिमेनस्स परमाय अनुकम्पाय समन्नागमं दीपेती’’ति.

न्ति तत्राति पदं. ‘‘देसकालपरिदीपन’’न्ति ये देसकाला इध विहरणकिरियाविसेसनभावेन वुत्ता, तेसं परिदीपनन्ति दस्सेन्तो ‘‘यं समयं…पे… दीपेती’’ति आह. तं-सद्दो हि वुत्तस्स अत्थस्स पटिनिद्देसो, तस्मा इध कालस्स देसस्स वा पटिनिद्देसो भवितुमरहति, न अञ्ञस्स. अयं ताव तत्र-सद्दस्स पटिनिद्देसभावे अत्थविभावना. यस्मा पन ईदिसेसु ठानेसु तत्र-सद्दो धम्मदेसनाविसिट्ठं देसकालञ्च विभावेति, तस्मा वुत्तं – ‘‘भासितब्बयुत्ते वा देसकाले दीपेती’’ति. तेन तत्राति यत्र भगवा धम्मदेसनत्थं भिक्खू आलपति भासति, तादिसे देसे, काले वाति अत्थो. न हीतिआदिना तमेवत्थं समत्थेति. ननु च यत्थ ठितो भगवा ‘‘अकालो खो तावा’’तिआदिना बाहियस्स धम्मदेसनं पटिक्खिपि, तत्थेव अन्तरवीथियं ठितो तस्स धम्मं देसेसीति? सच्चमेतं, अदेसेतब्बकाले अदेसनाय इदं उदाहरणं. तेनेवाह – ‘‘अकालो खो तावा’’ति.

यं पन तत्थ वुत्तं – ‘‘अन्तरघरं पविट्ठम्हा’’ति, तम्पि तस्स अकालभावस्सेव परियायेन दस्सनत्थं वुत्तं. तस्स हि तदा अद्धानपरिस्समेन रूपकाये अकम्मञ्ञता अहोसि, बलवपीतिवेगेन नामकाये. तदुभयस्स वूपसमं आगमेन्तो पपञ्चपरिहारत्थं भगवा ‘‘अकालो खो’’ति परियायेन पटिक्खिपि. अदेसेतब्बदेसे अदेसनाय पन उदाहरणं ‘‘अथ खो भगवा मग्गा ओक्कम्म अञ्ञतरस्मिं रुक्खमूले निसीदि (सं. नि. २.१५४), विहारपच्छायायं पञ्ञत्ते आसने निसीदी’’ति (दी. नि. १.३६३) च एवमादिकं इध आदिसद्देन सङ्गहितं. ‘‘अथ खो सो, भिक्खवे, बालो इध पुब्बे नेसादो इध पापानि कम्मानि करित्वा’’तिआदीसु (म. नि. ३.२५१) पदपूरणमत्ते खो-सद्दो, ‘‘दुक्खं खो अगारवो विहरति अप्पतिस्सो’’तिआदीसु (अ. नि. ४.२१) अवधारणे, ‘‘कित्तावता नु खो, आवुसो, सत्थु पविवित्तस्स विहरतो सावका विवेकं नानुसिक्खन्ती’’तिआदीसु (म. नि. १.३१) आदिकालत्थे, वाक्यारम्भेति अत्थो. तत्थ पदपूरणेन वचनालङ्कारमत्तं कतं होति, आदिकालत्थेन वाक्यस्स उपञ्ञासमत्तं. अवधारणत्थेन पन नियमदस्सनं, तस्मा आमन्तेसि एवाति आमन्तने नियमो दस्सितो होति.

भगवाति लोकगरुदीपनन्ति कस्मा वुत्तं, ननु पुब्बेपि भगवासद्दस्स अत्थो वुत्तोति? यदिपि वुत्तो, तं पनस्स यथावुत्ते ठाने विहरणकिरियाय कत्तु विसेसदस्सनत्थं कतं, न आमन्तनकिरियाय, इध पन आमन्तनकिरियाय, तस्मा तदत्थं पुन ‘‘भगवा’’ति पाळियं वुत्तन्ति तस्सत्थं दस्सेतुं ‘‘भगवाति लोकगरुदीपन’’न्ति आह. तेन लोकगरुभावतो तदनुरूपं पटिपत्तिं पत्थेन्तो अत्तनो सन्तिकं उपगतानं भिक्खूनं अज्झासयानुरूपं धम्मं देसेतुं ते आमन्तेसीति दस्सेति. कथासवनयुत्तपुग्गलवचनन्ति वक्खमानाय चित्तपरियादानदेसनाय सवनयोग्गपुग्गलवचनं. चतूसुपि परिसासु भिक्खू एव एदिसानं देसनानं विसेसेन भाजनभूताति सातिसयं सासनसम्पटिग्गाहकभावदस्सनत्थं इध भिक्खुग्गहणन्ति दस्सेत्वा इदानि सद्दत्थं दस्सेतुं ‘‘अपिचा’’तिआदिमाह. तत्थ भिक्खकोति भिक्खूति भिक्खनधम्मताय भिक्खूति अत्थो. भिक्खाचरियं अज्झुपगतोति बुद्धादीहि अज्झुपगतं भिक्खाचरियं, उञ्छाचरियं, अज्झुपगतत्ता अनुट्ठितत्ता भिक्खु. यो हि अप्पं वा महन्तं वा भोगक्खन्धं पहाय अगारस्मा अनगारियं पब्बजितो, सो कसिगोरक्खादिजीविकाकप्पनं हित्वा लिङ्गसम्पटिच्छनेनेव भिक्खाचरियं अज्झुपगतत्ता भिक्खु, परप्पटिबद्धजीविकत्ता वा विहारमज्झे काजभत्तं भुञ्जमानोपि भिक्खाचरियं अज्झुपगतोति भिक्खु, पिण्डियालोपभोजनं निस्साय पब्बज्जाय उस्साहजातत्ता वा भिक्खाचरियं अज्झुपगतोति भिक्खूति एवमेत्थ अत्थो दट्ठब्बो. आदिना नयेनाति ‘‘छिन्नभिन्नपटधरोति भिक्खु, भिन्दति पापके अकुसले धम्मेति भिक्खु, भिन्नत्ता पापकानं अकुसलानं धम्मानं भिक्खू’’तिआदिना (विभ. ५१०) विभङ्गे आगतनयेन. ञापनेति अवबोधने, पटिवेदनेति अत्थो.

भिक्खनसीलताति भिक्खनेन जीवनसीलता, न कसिवाणिज्जादिना जीवनसीलता. भिक्खनधम्मताति ‘‘उद्दिस्स अरिया तिट्ठन्ती’’ति (जा. १.७.५९) एवं वुत्ता भिक्खनसभावता, न याचनकोहञ्ञसभावता. भिक्खने साधुकारिताति ‘‘उत्तिट्ठे नप्पमज्जेय्या’’ति (ध. प. १६८) वचनं अनुस्सरित्वा तत्थ अप्पमज्जना. अथ वा सीलं नाम पकतिसभावो, इध पन तदधिट्ठानं. धम्मोति वतं. साधुकारिताति सक्कच्चकारिता आदरकिरिया. हीनाधिकजनसेवितन्ति ये भिक्खुभावे ठितापि जातिमदादिवसेन उद्धता उन्नळा, ये च गिहिभावे परेसं अधिकभावम्पि अनुपगतत्ता भिक्खाचरियं परमकारुञ्ञतं मञ्ञन्ति, तेसं उभयेसम्पि यथाक्कमं ‘‘भिक्खवो’’ति वचनेन हीनजनेहि दलिद्देहि परमकारुञ्ञतं पत्तेहि परकुलेसु भिक्खाचरियाय जीविकं कप्पेन्तेहि सेवितं वुत्तिं पकासेन्तो उद्धतभावनिग्गहं करोति. अधिकजनेहि उळारभोगखत्तियकुलादितो पब्बजितेहि बुद्धादीहि आजीवविसोधनत्थं सेवितं वुत्तिं पकासेन्तो दीनभावनिग्गहं करोतीति योजेतब्बं. यस्मा ‘‘भिक्खवो’’ति वचनं आमन्तनभावतो अभिमुखीकरणं, पकरणतो सामत्थियतो च सुस्सुसाजननं सक्कच्चसवनमनसिकारनियोजनञ्च होति, तस्मा तमत्थं दस्सेन्तो ‘‘भिक्खवोति इमिना’’तिआदिमाह. तत्थ साधुकं सवनमनसिकारेति साधुकसवने साधुकमनसिकारे च. कथं पन पवत्तिता सवनादयो साधुकं पवत्तिता होन्तीति? ‘‘अद्धा इमाय सम्मापटिपत्तिया सकलसासनसम्पत्ति हत्थगता भविस्सती’’ति आदरगारवयोगेन कथादीसु अपरिभवादिना च. वुत्तञ्हि ‘‘पञ्चहि, भिक्खवे, धम्मेहि समन्नागतो सुणन्तो सद्धम्मं भब्बो नियामं ओक्कमितुं कुसलेसु धम्मेसु सम्मत्तं. कतमेहि पञ्चहि? कथं न परिभोति, कथितं न परिभोति, न अत्तानं परिभोति, अविक्खित्तचित्तो धम्मं सुणाति एकग्गचित्तो, योनिसो च मनसिकरोति. इमेहि खो, भिक्खवे, पञ्चहि धम्मेहि समन्नागतो सुणन्तो सद्धम्मं भब्बो नियामं ओक्कमितुं कुसलेसु धम्मेसु सम्मत्त’’न्ति (अ. नि. ५.१५१). तेनेवाह – ‘‘साधुकं सवनमनसिकारायत्ता हि सासनसम्पत्ती’’ति.

पुब्बे सब्बपरिसासाधारणत्तेपि भगवतो धम्मदेसनाय ‘‘जेट्ठसेट्ठा’’तिआदिना भिक्खूनं एव आमन्तने कारणं दस्सेत्वा इदानि भिक्खू आमन्तेत्वाव धम्मदेसनाय पयोजनं दस्सेतुं ‘‘किमत्थं पन भगवा’’ति चोदनं समुट्ठापेति. तत्थ अञ्ञं चिन्तेन्ताति अञ्ञविहिता. विक्खित्तचित्ताति असमाहितचित्ता. धम्मं पच्चवेक्खन्ताति हिय्यो ततो परं दिवसेसु वा सुतधम्मं पति पति मनसा अवेक्खन्ता. भिक्खू आमन्तेत्वा धम्मे देसियमाने आदितो पट्ठाय देसनं सल्लक्खेतुं सक्कोन्तीति इममत्थं ब्यतिरेकमुखेन दस्सेतुं ‘‘ते अनामन्तेत्वा’’तिआदि वुत्तं.

भिक्खवोति चेत्थ सन्धिवसेन इ-कारलोपो दट्ठब्बो. भिक्खवो इतीति अयं इति-सद्दो हेतुपरिसमापनादिअत्थपदत्थविपरियायपकारावधारणनिदस्सनादिअनेकत्थप्पभेदो. तथा हेस ‘‘रुप्पतीति खो, भिक्खवे, तस्मा रूपन्ति वुच्चती’’तिआदीसु (सं. नि. ३.७९) हेत्वत्थे दिस्सति. ‘‘तस्मातिह मे, भिक्खवे, धम्मदायादा भवथ, मा आमिसदायादा. अत्थि मे तुम्हेसु अनुकम्पा. किन्ति मे सावका धम्मदायादा भवेय्युं, नो आमिसदायादा’’तिआदीसु (म. नि. १.१९) परिसमापने. ‘‘इति वा इति एवरूपा नच्चगीतवादितविसूकदस्सना पटिविरतो’’तिआदीसु (दी. नि. १.१३) आदिअत्थे. ‘‘मागण्डियोति तस्स ब्राह्मणस्स सङ्खा समञ्ञा पञ्ञत्ति वोहारो नामं नामकम्मं नामधेय्यं निरुत्ति ब्यञ्जनमभिलापो’’तिआदीसु (महानि. ७३, ७५) पदत्थविपरियाये. ‘‘इति खो, भिक्खवे, सप्पटिभयो बालो, अप्पटिभयो पण्डितो, सउपद्दवो बालो, अनुपद्दवो पण्डितो, सउपसग्गो बालो, अनुपसग्गो पण्डितो’’तिआदीसु (म. नि. ३.१२४) पकारे. ‘‘अत्थि इदप्पच्चया जरामरणन्ति पुट्ठेन सता, ‘आनन्द, अत्थी’तिस्स वचनीयं. ‘किं पच्चया जरामरण’न्ति इति चे वदेय्य. जातिपच्चया जरामरणं इच्चस्स वचनीय’’न्तिआदीसु (दी. नि. २.९६) अवधारणे. ‘‘अत्थीति खो, कच्चान, अयमेको अन्तो, नत्थीति खो, कच्चान, अयं दुतियो अन्तो’’तिआदीसु (सं. नि. २.१५; सं. नि. ३.९०) निदस्सने. इधापि निदस्सने एव दट्ठब्बो. भिक्खवोति हि आमन्तनाकारो. तमेस इति-सद्दो निदस्सेति ‘‘भिक्खवोति आमन्तेसी’’ति. इमिना नयेन ‘‘भद्दन्ते’’तिआदीसुपि यथारहं इति-सद्दस्स अत्थो वेदितब्बो. पुब्बे ‘‘भगवा आमन्तेसी’’ति वुत्तत्ता ‘‘भगवतो पच्चस्सोसु’’न्ति इध ‘‘भगवतो’’ति सामिवचनं आमन्तनमेव सम्बन्धिअन्तरं अपेक्खतीति इमिना अधिप्पायेन ‘‘भगवतो आमन्तनं पटिअस्सोसु’’न्ति वुत्तं. ‘‘भगवतो’’ति पन इदं पटिस्सवसम्बन्धेन सम्पदानवचनं यथा ‘‘देवदत्ताय पटिस्सुणोती’’ति. यं निदानं भासितन्ति सम्बन्धो. इमस्स सुत्तस्स सुखावगाहणत्थन्ति कमलकुवलयुज्जलविमलसादुरससलिलाय पोक्खरणिया सुखावतरणत्थं निम्मलसिलातलरचनाविलाससोभितरतनसोपानं विप्पकिण्णमुत्तातलसदिसवालुकाचुण्णपण्डरभूमिभागं तित्थं विय सुविभत्तभित्तिविचित्रवेदिकापरिक्खित्तस्स नक्खत्तपथं फुसितुकामताय विय पटिविजम्भितसमुस्सयस्स पासादवरस्स सुखारोहनत्थं दन्तमयसण्हमुदुफलकञ्चनलताविनद्धमणिगणप्पभासमुदयुज्जलसोभं सोपानं विय सुवण्णवलयनूपुरादिसङ्घट्टनसद्दसम्मिस्सितस्स कथितहसितमधुरस्सरगेहजनविजम्भितविचरितस्स उळारइस्सरियविभवसोभितस्स महाघरस्स सुखप्पवेसनत्थं सुवण्णरजतमणिमुत्तापवाळादिजुतिविस्सरविज्जोतितसुप्पतिट्ठितविसालद्वारबाहं महाद्वारं विय च अत्थब्यञ्जनसम्पन्नस्स बुद्धानं देसनाञाणगम्भीरभावसंसूचकस्स इमस्स सुत्तस्स सुखावगाहत्थं.

एत्थाह – ‘‘किमत्थं पन धम्मविनयसङ्गहे कयिरमाने निदानवचनं, ननु भगवता भासितवचनस्सेव सङ्गहो कातब्बो’’ति? वुच्चते, देसनाय ठितिअसम्मोससद्धेय्यभावसम्पादनत्थं. कालदेसदेसकनिमित्तपरिसापदेसेहि उपनिबन्धित्वा ठपिता हि देसना चिरट्ठितिका होति असम्मोसधम्मा सद्धेय्या च. देसकालकत्तुहेतुनिमित्तेहि उपनिबद्धो विय वोहारविनिच्छयो. तेनेव च आयस्मता महाकस्सपेन ‘‘चित्तपरियादानसुत्तं, आवुसो आनन्द, कत्थ भासित’’न्तिआदिना देसादिपुच्छासु कतासु तासं विस्सज्जनं करोन्तेन धम्मभण्डागारिकेन ‘‘एवं मे सुत’’न्तिआदिना इमस्स सुत्तस्स निदानं भासितं. अपिच सत्थुसम्पत्तिप्पकासनत्थं निदानवचनं. तथागतस्स हि भगवतो पुब्बचरणानुमानागमतक्काभावतो सम्मासम्बुद्धभावसिद्धि. न हि सम्मासम्बुस्स पुब्बचरणादीहि अत्थो अत्थि सब्बत्थ अप्पटिहतञाणचारताय एकप्पमाणत्ता च ञेय्यधम्मेसु. तथा आचरियमुट्ठिधम्ममच्छरियसासनसावकानानुरागाभावतो खीणासवभावसिद्धि. न हि सब्बसो खीणासवस्स ते सम्भवन्तीति सुविसुद्धस्स परानुग्गहप्पवत्ति. एवं देसकसंकिलेसभूतानं दिट्ठिसीलसम्पदादूसकानं अविज्जातण्हानं अच्चन्ताभावसंसूचकेहि ञाणप्पहानसम्पदाभिब्यञ्जनकेहि च सम्बुद्धविसुद्धभावेहि पुरिमवेसारज्जद्वयसिद्धि, ततो च अन्तरायिकनिय्यानिकधम्मेसु सम्मोहाभावसिद्धितो पच्छिमवेसारज्जद्वयसिद्धीति भगवतो चतुवेसारज्जसमन्नागमो अत्तहितपरहितप्पटिपत्ति च निदानवचनेन पकासिता होति. तत्थ तत्थ सम्पत्तपरिसाय अज्झासयानुरूपं ठानुप्पत्तिकप्पटिभानेन धम्मदेसनादीपनतो, इध पन रूपगरुकानं पुग्गलानं अज्झासयानुरूपं ठानुप्पत्तिकप्पटिभानेन धम्मदेसनादीपनतोति योजेतब्बं. तेन वुत्तं – ‘‘सत्थुसम्पत्तिप्पकासनत्थं निदानवचन’’न्ति.

तथा सासनसम्पत्तिप्पकासनत्थं निदानवचनं. ञाणकरुणापरिग्गहितसब्बकिरियस्स हि भगवतो नत्थि निरत्थका पटिपत्ति, अत्तहितत्था वा. तस्मा परेसं एव अत्थाय पवत्तसब्बकिरियस्स सम्मासम्बुद्धस्स सकलम्पि कायवचीमनोकम्मं यथापवत्तं वुच्चमानं दिट्ठधम्मिकसम्परायिकपरमत्थेहि यथारहं सत्तानं अनुसासनट्ठेन सासनं, न कप्परचना. तयिदं सत्थुचरितं कालदेसदेसकपरिसापदेसेहि सद्धिं तत्थ तत्थ निदानवचनेहि यथारहं पकासीयति. ‘‘इध पन रूपगरुकानं पुग्गलान’’न्तिआदि सब्बं पुरिमसदिसमेव. तेन वुत्तं – ‘‘सासनसम्पत्तिप्पकासनत्थं निदानवचन’’न्ति. अपिच सत्थुनो पमाणभावप्पकासनेन वचनेन सासनस्स पमाणभावदस्सनत्थं निदानवचनं, तञ्च देसकप्पमाणभावदस्सनं हेट्ठा वुत्तनयानुसारेन ‘‘भगवा’’ति च इमिना पदेन विभावितन्ति वेदितब्बं. भगवाति हि तथागतस्स रागदोसमोहादिसब्बकिलेसमलदुच्चरितदोसप्पहानदीपनेन वचनेन अनञ्ञसाधारणसुपरिसुद्धञाणकरुणादिगुणविसेसयोगपरिदीपनेन ततो एव सब्बसत्तुत्तमभावदीपनेन अयमत्थो सब्बथा पकासितो होतीति. इदमेत्थ निदानवचनप्पयोजनस्स मुखमत्तनिदस्सनं.

निक्खित्तस्साति देसितस्स. देसना हि देसेतब्बस्स सीलादिअत्थस्स वेनेय्यसन्तानेसु निक्खिपनतो ‘‘निक्खेपो’’ति वुच्चति. सुत्तनिक्खेपं विचारेत्वाव वुच्चमाना पाकटा होतीति सामञ्ञतो भगवतो देसनाय समुट्ठानस्स विभागं दस्सेत्वा ‘‘एत्थायं देसना एवंसमुट्ठाना’’ति देसनाय समुट्ठाने दस्सिते सुत्तस्स सम्मदेव निदानपरिजाननेन वण्णनाय सुविञ्ञेय्यत्ता वुत्तं. तत्थ यथा अनेकसतअनेकसहस्सभेदानिपि सुत्तन्तानि संकिलेसभागियादिपट्ठाननयवसेन सोळसविधतं नातिवत्तन्ति, एवं अत्तज्झासयादिसुत्तनिक्खेपवसेन चतुब्बिधभावन्ति आह – ‘‘चत्तारो हि सुत्तनिक्खेपा’’ति. एत्थ च यथा अत्तज्झासयस्स अट्ठुप्पत्तिया च परज्झासयपुच्छाहि सद्धिं संसग्गभेदो सम्भवति ‘‘अत्तज्झासयो च परज्झासयो च, अत्तज्झासयो च पुच्छावसिको च, अट्ठुप्पत्तिको च परज्झासयो च, अट्ठुप्पत्तिको च पुच्छावसिको चा’’ति अज्झासयपुच्छानुसन्धिसब्भावतो, एवं यदिपि अट्ठुप्पत्तिया अत्तज्झासयेनपि संसग्गभेदो सम्भवति, अत्तज्झासयादीहि पन पुरतो ठितेहि अट्ठुप्पत्तिया संसग्गो नत्थीति न इध निरवसेसो वित्थारनयो सम्भवतीति ‘‘चत्तारो सुत्तनिक्खेपा’’ति वुत्तं. तदन्तोगधत्ता वा सेसनिक्खेपानं मूलनिक्खेपवसेन चत्तारोव दस्सिता. यथादस्सनञ्हेत्थ अयं संसग्गभेदो गहेतब्बोति.

तत्रायं वचनत्थो – निक्खिपीयतीति निक्खेपो, सुत्तं एव निक्खेपो सुत्तनिक्खेपो. अथ वा निक्खिपनं निक्खेपो, सुत्तस्स निक्खेपो सुत्तनिक्खेपो, सुत्तदेसनाति अत्थो. अत्तनो अज्झासयो अत्तज्झासयो, सो अस्स अत्थि कारणभूतोति अत्तज्झासयो. अत्तनो अज्झासयो एतस्साति वा अत्तज्झासयो. परज्झासयेपि एसेव नयो. पुच्छाय वसो पुच्छावसो, सो एतस्स अत्थीति पुच्छावसिको. सुत्तदेसनावत्थुभूतस्स अत्थस्स उप्पत्ति अत्थुप्पत्ति, अत्थुप्पत्तियेव अट्ठुप्पत्ति त्थ-कारस्स ट्ठ-कारं कत्वा. सा एतस्स अत्थीति अट्ठुप्पत्तिको. अथ वा निक्खिपीयति सुत्तं एतेनाति सुत्तनिक्खेपो, अत्तज्झासयादि एव. एतस्मिं अत्थविकप्पे अत्तनो अज्झासयो अत्तज्झासयो. परेसं अज्झासयो परज्झासयो. पुच्छीयतीति पुच्छा, पुच्छितब्बो अत्थो. पुच्छावसेन पवत्तं धम्मप्पटिग्गाहकानं वचनं पुच्छावसिकं, तदेव निक्खेपसद्दापेक्खाय पुल्लिङ्गवसेन वुत्तं – ‘‘पुच्छावसिको’’ति. तथा अट्ठुप्पत्ति एव अट्ठुप्पत्तिकोति एवमेत्थ अत्थो वेदितब्बो.

अपिचेत्थ परेसं इन्द्रियपरिपाकादिकारणनिरपेक्खत्ता अत्तज्झासयस्स विसुं सुत्तनिक्खेपभावो युत्तो केवलं अत्तनो अज्झासयेनेव धम्मतन्तिट्ठपनत्थं पवत्तितदेसनत्ता. परज्झासयपुच्छावसिकानं पन परेसं अज्झासयपुच्छानं देसनापवत्तिहेतुभूतानं उप्पत्तियं पवत्तितानं कथमट्ठुप्पत्तिया अनवरोधो, पुच्छावसिकअट्ठुप्पत्तिकानं वा परज्झासयानुरोधेन पवत्तितानं कथं परज्झासये अनवरोधोति? न चोदेतब्बमेतं. परेसञ्हि अभिनीहारपरिपुच्छादिविनिमुत्तस्सेव सुत्तदेसनाकारणुप्पादस्स अट्ठुप्पत्तिभावेन गहितत्ता परज्झासयपुच्छावसिकानं विसुं गहणं. तथा हि ब्रह्मजालधम्मदायादसुत्तादीनं वण्णावण्णआमिसुप्पादादिदेसनानिमित्तं ‘‘अट्ठुप्पत्ती’’ति वुच्चति. परेसं पुच्छं विना अज्झासयं एव निमित्तं कत्वा देसितो परज्झासयो, पुच्छावसेन देसितो पुच्छावसिकोति पाकटोयमत्थोति. अत्तनो अज्झासयेनेव कथेसीति धम्मतन्तिट्ठपनत्थं कथेसि. विमुत्तिपरिपाचनीया धम्मा सद्धिन्द्रियादयो. अज्झासयन्ति अधिमुत्तिं. खन्तिन्ति दिट्ठिनिज्झानक्खन्तिं. मनन्ति पञ्ञत्तिचित्तं. अभिनीहारन्ति पणिधानं. बुज्झनभावन्ति बुज्झनसभावं, पटिविज्झनाकारं वा. रूपगरुकानन्ति पञ्चसु आरम्मणेसु रूपारम्मणगरुका रूपगरुका. चित्तेन रूपनिन्ना रूपपोणा रूपपब्भारा रूपदस्सनप्पसुता रूपेन आकड्ढितहदया, तेसं रूपगरुकानं.

पटिसेधत्थोति पटिक्खेपत्थो. कस्स पन पटिक्खेपत्थोति? किरियापधानञ्हि वाक्यं, तस्मा ‘‘न समनुपस्सामी’’ति समनुपस्सनाकिरियापटिसेधत्थो. तेनाह – ‘‘इमस्स पन पदस्सा’’तिआदि. यो परो न होति, सो अत्ताति लोकसमञ्ञामत्तसिद्धं सत्तसन्तानं सन्धाय – ‘‘अह’’न्ति सत्था वदति, न बाहिरकपरिकप्पितं अहंकारविसयं अहंकारस्स बोधिमूलेयेव समुच्छिन्नत्ता. लोकसमञ्ञानतिक्कमन्ता एव हि बुद्धानं लोकिये विसये देसनापवत्ति. भिक्खवेति आलपने कारणं हेट्ठा वुत्तमेव. अञ्ञन्ति अपेक्खासिद्धत्ता अञ्ञत्थस्स ‘‘इदानि वत्तब्बइत्थिरूपतो अञ्ञ’’न्ति आह. एकम्पि रूपन्ति एकं वण्णायतनं. समं विसमं सम्मा याथावतो अनु अनु पस्सतीति समनुपस्सना, ञाणं. संकिलिस्सनवसेन अनु अनु पस्सतीति समनुपस्सना, दिट्ठि. नो निच्चतोति एत्थ इति-सद्दो आदिअत्थो, एवमादिकोति अत्थो. तेन ‘‘दुक्खतो समनुपस्सती’’ति एवमादीनि सङ्गण्हाति. ओलोकेन्तोपीति देवमनुस्सविमानकप्परुक्खमणिकनकादिगतानि रूपानि अनवसेसं सब्बञ्ञुतञ्ञाणेन ओलोकेन्तोपि. सामञ्ञवचनोपि यं-सद्दो ‘‘एकरूपम्पी’’ति रूपस्स अधिगतत्ता रूपविसयो इच्छितोति ‘‘यं रूप’’न्ति वुत्तं. तथा पुरिससद्दो परियादियितब्बचित्तपुग्गलविसयोति रूपगरुकस्साति विसेसितं. गहणं ‘‘खेपन’’न्ति च अधिप्पेतं, परियादानञ्च उप्पत्तिनिवारणन्ति आह – ‘‘चतुभूमककुसलचित्त’’न्ति. तञ्हि रूपं तादिसस्स परित्तकुसलस्सपि उप्पत्तिं निवारेति, किमङ्गं पन महग्गतानुत्तरचित्तस्साति लोकुत्तरकुसलचित्तस्सपि उप्पत्तिया निवारणं होतुं समत्थं, लोकियकुसलुप्पत्तिया निवारकत्ते वत्तब्बमेव नत्थीति ‘‘चतुभूमककुसलचित्तं परियादियित्वा’’ति वुत्तं. न हि कामगुणस्सादप्पसुतस्स पुरिसस्स दानादिवसेन सविप्फारिका कुसलुप्पत्ति सम्भवति. गण्हित्वा खेपेत्वाति अत्तानं अस्सादेत्वा पवत्तमानस्स अकुसलचित्तस्स पच्चयो होन्तं पवत्तिनिवारणेन मुट्ठिगतं विय गहेत्वा अनुप्पादनिरोधेन खेपेत्वा विय तिट्ठति. ताव महति लोकसन्निवासे तस्स परियादियट्ठानं अविच्छेदतो लब्भतीति आह – ‘‘तिट्ठती’’ति यथा ‘‘पब्बता तिट्ठन्ति, नज्जो सन्दन्ती’’ति. तेनाह – ‘‘इध उभयम्पि वट्टती’’तिआदि.

यथयिदन्ति सन्धिवसेन आकारस्स रस्सत्तं यकारागमो चाति आह – ‘‘यथा इद’’न्ति. इत्थिया रूपन्ति इत्थिसरीरगतं तप्पटिबद्धञ्च रूपायतनं. परमत्थस्स निरुळ्हो, पठमं साधारणतो सद्दसत्थलक्खणानि विभावेतब्बानि, पच्छा असाधारणतोति तानि पाळिवसेन विभावेतुं – ‘‘रुप्पतीति खो…पे… वेदितब्ब’’न्ति आह. तत्थ रुप्पतीति सीतादिविरोधिपच्चयेहि विकारं आपादीयति, आपज्जतीति वा अत्थो. विकारुप्पत्ति च विरोधिपच्चयसन्निपाते विसदिसुप्पत्ति विभूततरा, कुतो पनायं विसेसोति चे? ‘‘सीतेना’’तिआदिवचनतो. एवञ्च कत्वा वेदनादीसु अनवसेसरूपसमञ्ञा सामञ्ञलक्खणन्ति सब्बरूपधम्मसाधारणं रूप्पनं. इदानि अत्थुद्धारनयेन रूपसद्दं संवण्णेन्तो ‘‘अयं पना’’तिआदिमाह. रूपक्खन्धे वत्ततीति ‘‘ओळारिकं वा सुखुमं वा’’तिआदिवचनतो (म. नि. १.३६१; २.११३; ३.८६, ८९; विभ. २). रूपूपपत्तियाति एत्थ रूपभवो रूपं उत्तरपदलोपेन. रूपभवूपपत्तियाति अयञ्हेत्थ अत्थो. कसिणनिमित्तेति पथवीकसिणादिसञ्ञिते पटिभागनिमित्ते. रूप्पति अत्तनो फलस्स सभावं करोतीति रूपं, सभावहेतूति आह – ‘‘सरूपा…पे… एत्थ पच्चये’’ति. करचरणादिअवयवसङ्घातभावेन रूपीयति निरूपीयतीति रूपं, रूपकायोति आह – ‘‘आकासो…पे… एत्थ सरीरे’’ति.

रूपयति वण्णविकारं आपज्जमानं हदयङ्गतभावं पकासेतीति रूपं, वण्णायतनं. आरोहपरिणाहादिभेदरूपगतं सण्ठानसम्पत्तिं निस्साय पसादं आपज्जमानो रूपप्पमाणोति वुत्तोति आह – ‘‘एत्थ सण्ठाने’’ति. पियरूपन्तिआदीसु सभावत्थो रूपसद्दो. आदिसद्देन रूपज्झानादीनं सङ्गहो. ‘‘रूपी रूपानि पस्सती’’ति एत्थ अज्झत्तं केसादीसु परिकम्मसञ्ञावसेन पटिलद्धरूपज्झानं रूपं, तं अस्स अत्थीति रूपीति वुत्तो. इत्थिया चतुसमुट्ठाने वण्णेति इत्थिसरीरपरियापन्नमेव रूपं गहितं, तप्पटिबद्धवत्थालङ्कारादिरूपम्पि पन पुरिसचित्तस्स परियादायकं होतीति दस्सेतुं – ‘‘अपिचा’’तिआदि वुत्तं. गन्धवण्णग्गहणेन विलेपनं वुत्तं. कामं ‘‘असुकाय इत्थिया पसाधन’’न्ति सल्लक्खितस्स अकायप्पटिबद्धस्सपि वण्णो पटिबद्धचित्तस्स पुरिसस्स चित्तं परियादाय तिट्ठेय्य, तं पन न एकन्तिकन्ति एकन्तिकं दस्सेन्तो ‘‘कायप्पटिबद्धो’’तिआह. उपकप्पतीति चित्तस्स परियादानाय उपकप्पति. पुरिमस्सेवाति पुब्बे वुत्तअत्थस्सेव दळ्हीकरणत्थं वुत्तं यथा ‘‘द्विक्खत्तुं बन्धं सुबन्ध’’न्ति. निगमनवसेन वा एतं वुत्तन्ति दट्ठब्बं. ओपम्मवसेन वुत्तन्ति ‘‘यं एवं पुरिसस्स चित्तं परियादाय तिट्ठती’’ति सकलमेविदं पुरिमवचनं उपमावसेन वुत्तं, तत्थ पन उपमाभूतं अत्थं दस्सेतुं – ‘‘यथयिदं…पे… इत्थिरूप’’न्ति वुत्तं. परियादाने आनुभावो सम्भवो परियादानानुभावो, तस्स दस्सनवसेन वुत्तं.

इदं पन ‘‘इत्थिरूप’’न्तिआदिवचनं परियादानानुभावे साधेतब्बे दीपेतब्बे वत्थु कारणं. नागो नाम सो राजा, दीघदाठिकत्ता पन ‘‘महादाठिकनागराजा’’ति वुत्तो. असंवरनियामेनाति चक्खुद्वारिकेन असंवरनीहारेन. निमित्तं गहेत्वाति रागुप्पत्तिहेतुभूतं रूपं सुभनिमित्तं गहेत्वा. विसिकादस्सनं गन्त्वाति सिवथिकदस्सनं गन्त्वा. तत्थ हि आदीनवानुपस्सना इज्झति. वत्थुलोभेन कुतो तादिसाय मरणन्ति असद्दहन्तो ‘‘मुखं तुम्हाकं धूमवण्ण’’न्ति ते दहरसामणेरे उप्पण्डेन्तो वदति.

रतनत्तये सुप्पसन्नत्ता काकवण्णतिस्सादीहि विसेसनत्थञ्च सो तिस्समहाराजा सद्धासद्देन विसेसेत्वा वुच्चति. दहरस्स चित्तं परियादायतिट्ठतीति अधिकारवसेन वुत्तं. निट्ठितुद्देसकिच्चोति गामे असप्पायरूपदस्सनं इमस्स अनत्थाय सियाति आचरियेन निवारितगामप्पवेसो पच्छा निट्ठितुद्देसकिच्चो हुत्वा ठितो. तेन वुत्तं – ‘‘अत्थकामानं वचनं अग्गहेत्वा’’ति . निवत्थवत्थं सञ्जानित्वाति अत्तना दिट्ठदिवसे निवत्थवत्थं तस्सा मतदिवसे सिवथिकदस्सनत्थं गतेन लद्धं सञ्जानित्वा. एवम्पीति एवं मरणसम्पापनवसेनपि. अयं तावेत्थ अट्ठकथाय अनुत्तानत्थदीपना.

नेत्तिनयवण्णना

इदानि पकरणनयेन पाळिया अत्थवण्णनं करिस्साम. सा पन अत्थसंवण्णना यस्मा देसनाय समुट्ठानप्पयोजनभाजनेसु पिण्डत्थेसु च निद्धारितेसु सुकरा होति सुविञ्ञेय्या च, तस्मा सुत्तदेसनाय समुट्ठानादीनि पठमं निद्धारयिस्साम. तत्थ समुट्ठानं नाम देसनानिदानं, तं साधारणमसाधारणन्ति दुविधं. तत्थ साधारणम्पि अज्झत्तिकबाहिरभेदतो दुविधं. तत्थ साधारणं अज्झत्तिकसमुट्ठानं नाम लोकनाथस्स महाकरुणा. ताय हि समुस्साहितस्स भगवतो वेनेय्यानं धम्मदेसनाय चित्तं उदपादि, यं सन्धाय वुत्तं – ‘‘सत्तेसु च कारुञ्ञतं पटिच्च बुद्धचक्खुना लोकं वोलोकेसी’’तिआदि (म. नि. १.२८३; महाव. ९; सं. नि. १.१७३). एत्थ च हेतावत्थायपि महाकरुणाय सङ्गहो दट्ठब्बो यावदेव संसारमहोघतो सद्धम्मदेसनाहत्थदानेहि सत्तसन्तारणत्थं तदुप्पत्तितो. यथा च महाकरुणा, एवं सब्बञ्ञुतञ्ञाणं दसबलञाणादयो च देसनाय अब्भन्तरसमुट्ठानभावेन वत्तब्बा. सब्बञ्हि ञेय्यधम्मं तेसं देसेतब्बाकारं सत्तानञ्च आसयानुसयादिं याथावतो जानन्तो भगवा ठानाट्ठानादीसु कोसल्लेन वेनेय्यज्झासयानुरूपं विचित्तनयदेसनं पवत्तेसीति. बाहिरं पन साधारणं समुट्ठानं दससहस्समहाब्रह्मपरिवारस्स सहम्पतिब्रह्मुनो अज्झेसनं. तदज्झेसनुत्तरकालञ्हि धम्मगम्भीरतापच्चवेक्खणाजनितं अप्पोस्सुक्कतं पटिप्पस्सम्भेत्वा धम्मस्सामी धम्मदेसनाय उस्साहजातो अहोसि. असाधारणम्पि अब्भन्तरबाहिरभेदतो दुविधमेव. तत्थ अब्भन्तरं याय महाकरुणाय येन च देसनाञाणेन इदं सुत्तं पवत्तितं, तदुभयं वेदितब्बं. बाहिरं पन रूपगरुकानं पुग्गलानं अज्झासयो. स्वायमत्थो अट्ठकथायं वुत्तो एव.

पयोजनम्पि साधारणासाधारणतो दुविधं. तत्थ साधारणं याव अनुपादापरिनिब्बानं विमुत्तिरसत्ता भगवतो देसनाय. तेनेवाह – ‘‘एतदत्था कथा, एतदत्था मन्तना’’तिआदि. असाधारणं पन तेसं रूपगरुकानं पुग्गलानं रूपे छन्दरागस्स जहापनं, उभयम्पेतं बाहिरमेव. सचे पन वेनेय्यसन्तानगतम्पि देसनाबलसिद्धिसङ्खातं पयोजनं अधिप्पायसमिज्झनभावतो यथाधिप्पेतत्थसिद्धिया महाकारुणिकस्स भगवतोपि पयोजनमेवाति गण्हेय्य, इमिना परियायेनस्स अब्भन्तरतापि सिया.

अपिच तेसं रूपगरुकानं पुग्गलानं रूपस्मिं विज्जमानस्स आदीनवस्स याथावतो अनवबोधो इमिस्सा देसनाय समुट्ठानं, तदवबोधो पयोजनं. सो हि इमाय देसनाय भगवन्तं पयोजेति तन्निप्फादनपरायं देसनाति कत्वा. यञ्हि देसनाय साधेतब्बं फलं, तं आकङ्खितब्बत्ता देसकं देसनाय पयोजेतीति पयोजनन्ति वुच्चति. तथा तेसं पुग्गलानं तदञ्ञेसञ्च वेनेय्यानं रूपमुखेन पञ्चसु उपादानक्खन्धेसु आदीनवदस्सनञ्चेत्थ पयोजनं. तथा संसारचक्कनिवत्तिसद्धम्मचक्कप्पवत्तिसस्सतादिमिच्छावादनिराकरणं सम्मावादपुरेक्खारो अकुसलमूलसमूहननं कुसलमूलसमारोपनं अपायद्वारपिदहनं सग्गमग्गद्वारविवरणं परियुट्ठानवूपसमनं अनुसयसमुग्घातनं ‘‘मुत्तो मोचेस्सामी’’ति पुरिमपटिञ्ञाविसंवादनं तप्पटिपक्खमारमनोरथविसंवादनं तित्थियधम्मनिम्मथनं बुद्धधम्मपतिट्ठापनन्ति एवमादीनिपि पयोजनानि इध वेदितब्बानि.

यथा ते पुग्गला रूपगरुका, एवं तदञ्ञे च सक्कायगरुका सक्कायस्मिं अल्लीना सङ्खतधम्मानं सम्मासम्बुद्धस्स च पटिपत्तिं अजानन्ता असद्धम्मस्सवनसाधारणपरिचरियमनसिकारपरा सद्धम्मस्सवनधारणपरिचयप्पटिवेधविमुखा च भवविप्पमोक्खेसिनो वेनेय्या इमिस्सा देसनाय भाजनं.

पिण्डत्ता चेत्थ रूपग्गहणेन रूपधातुरूपायतनरूपक्खन्धपरिग्गण्हनं रूपमुखेन चतुधम्मानं वट्टत्तयविच्छेदनूपायो आसवोघादिविवेचनं अभिनन्दननिवारणसङ्गतिक्कमो विवादमूलपरिच्चागो सिक्खत्तयानुयोगो पहानत्तयदीपना समथविपस्सनानुट्ठानं भावनासच्छिकिरियासिद्धीति एवमादयो वेदितब्बा.

इतो परं पन सोळस हारा दस्सेतब्बा. तत्थ ‘‘रूप’’न्ति सहजाता तस्स निस्सयभूता तप्पटिबद्धा च सब्बे रूपारूपधम्मा तण्हावज्जा दुक्खसच्चं. तंसमुट्ठापिका तदारम्मणा च तण्हा समुदयसच्चं. तदुभयेसं अप्पवत्ति निरोधसच्चं. निरोधप्पजानना पटिपदा मग्गसच्चं. तत्थ समुदयेन अस्सादो, दुक्खेन आदीनवो, मग्गनिरोधेहि निस्सरणं, रूपारम्मणस्स अकुसलचित्तस्स कुसलचित्तस्स च परियादानं फलं. यञ्हि देसनाय साधेतब्बं पयोजनं, तं फलन्ति वुत्तोवायमत्थो. तदत्थं हिदं सुत्तं भगवता देसितन्ति. यथा तं कुसलचित्तं न परियादियति, एवं पटिसङ्खानभावनाबलपरिग्गहिता इन्द्रियेसु गुत्तद्वारता उपायो. पुरिसस्स कुसलचित्तपरियादानेनस्स रूपस्स अञ्ञरूपासाधारणतादस्सनापदेसेन अत्थकामेहि ततो चित्तं साधुकं रक्खितब्बं. अयमेत्थ भगवतो आणत्तीति अयं देसनाहारो. अस्सादादिसन्दस्सनविभावनलक्खणो हि देसनाहारो. वुत्तञ्हेतं नेत्तिप्पकरणे

‘‘अस्सादादीनवता, निस्सरणम्पि च फलं उपायो च;

आणत्ती च भगवतो, योगीनं देसनाहारो’’ति. (नेत्ति. ४ निद्देसवार);

देसीयति संवण्णीयति एताय सुत्तत्थोति देसना, देसनाय सहचरणतो वा देसना. ननु च अञ्ञेपि हारा देसनासङ्खातस्स सुत्तस्स अत्थसंवण्णनातो देसनाय सहचारिनो वाति? सच्चमेतं, अयं पन हारो येभुय्येन यथारुतवसेनेव विञ्ञायमानो देसनाय सह चरतीति वत्तब्बतं अरहति, न तथापरे. न हि अस्सादादीनवनिस्सरणादिसन्दस्सनरहिता सुत्तदेसना अत्थि. किं पन तेसं अस्सादादीनं अनवसेसानं वचनं देसनाहारो, उदाहु एकच्चानन्ति? निरवसेसानंयेव. यस्मिञ्हि सुत्ते अस्सादादीनवनिस्सरणानि सरूपतो आगतानि, तत्थ वत्तब्बमेव नत्थि. यत्थ पन एकदेसेन आगतानि, न च सरूपेन, तत्थ अनागतं अत्थवसेन निद्धारेत्वा हारो योजेतब्बो.

सयं समन्तचक्खुभावतो तंदस्सनेन सभावतो च ‘‘अह’’न्ति वुत्तं. भिक्खनसीलतादिगुणयोगतो अभिमुखीकरणत्थञ्च, ‘‘भिक्खवे’’ति वुत्तं. अत्ताभावतो अपरतादस्सनत्थञ्च ‘‘अञ्ञ’’न्ति वुत्तं. एकस्स अनुपलब्भदस्सनत्थं अनेकभावप्पटिसेधनत्थञ्च ‘‘एकरूपम्पी’’ति वुत्तं. तादिसस्स रूपस्स अभावतो अदस्सनतो च ‘‘न समनुपस्सामी’’ति वुत्तं. तस्स पच्चामसनतो अनियमतो च ‘‘य’’न्ति वुत्तं. इदानि वुच्चमानाकारपरामसनतो तदञ्ञाकारनिसेधनतो च ‘‘एव’’न्ति वुत्तं. विसभागिन्द्रियवत्थुतो सभागवत्थुस्मिं तदभावतो च ‘‘पुरिसस्सा’’ति वुत्तं. निमित्तग्गाहस्स वत्थुभावतो तथा परिकप्पितत्ता च ‘‘चित्तं परियादाय तिट्ठती’’ति वुत्तं. एवन्ति वुत्ताकारपरामसनत्थञ्चेव निदस्सनत्थञ्च ‘‘यथा’’ति वुत्तं. अत्तनो पच्चक्खभावतो भिक्खूनं पच्चक्खकरणत्थञ्च ‘‘इद’’न्ति वुत्तं. इत्थिसन्तानपरियापन्नतो तप्पटिबद्धभावतो च ‘‘इत्थिरूप’’न्ति वुत्तन्ति एवं अनुपदविचयतो विचयो हारो. विचीयन्ति एतेन, एत्थ वा पदपञ्हादयोति विचयो, विचिति एव वा तेसन्ति विचयो. पदपुच्छाविस्सज्जनपुब्बापरानुग्गहनं अस्सादादीनञ्च विसेसनिद्धारणवसेन पविचयलक्खणो हि विचयो हारो. वुत्तम्पि चेतं –

‘‘यं पुच्छितञ्च विस्सज्जितञ्च, सुत्तस्स या च अनुगीति;

सुत्तस्स यो पविचयो, हारो विचयोति निद्दिट्ठो’’ति. (नेत्ति. ४ निद्देसवार);

अनादिमति संसारे इत्थिपुरिसानं अञ्ञमञ्ञरूपाभिरामताय ‘‘इत्थिरूपं पुरिसस्स चित्तं परियादाय तिट्ठती’’ति युज्जतीति अयं युत्तिहारो. ब्यञ्जनत्थानं युत्तायुत्तविभागविभावनलक्खणो हि युत्तिहारो. वुत्तम्पि चेतं –

‘‘सब्बेसं हारानं, या भूमी यो च गोचरो तेसं;

युत्तायुत्तिपरिक्खा, हारो युत्तीति निद्दिट्ठो’’ति. (नेत्ति. ४ निद्देसवार);

युत्तीति च उपपत्ति साधनयुत्ति, इध पन युत्तिविचारणा युत्ति उत्तरपदलोपेन ‘‘रूपभवो रूप’’न्ति यथा. युत्तिसहचरणतो वा युत्ति.

इत्थिरूपं अयोनिसो ओलोकियमानं इन्द्रियेसु अगुत्तद्वारताय पदट्ठानं, सा कुसलानं धम्मानं अभावनाय पदट्ठानं, सा सब्बस्सपि संकिलेसपक्खस्स परिवुद्धिया पदट्ठानं. ब्यतिरेकतो पन इत्थिरूपं योनिसो ओलोकियमानं सतिपट्ठानभावनाय पदट्ठानं, सा बोज्झङ्गानं भावनापारिपूरिया पदट्ठानं, सा विज्जाविमुत्तीनं पारिपूरिया पदट्ठानं, कुसलस्स चित्तस्स परियादानं सम्मोहाभिनिवेसस्स पदट्ठानं, सो सङ्खारानं पदट्ठानं, सङ्खारा विञ्ञाणस्साति सब्बं आवत्तति भवचक्कं. ब्यतिरेकतो पन कुसलस्स चित्तस्स अपरियादानं तेसं तेसं कुसलानं धम्मानं उप्पादाय पारिपूरिया पदट्ठानन्ति अयं ताव अविसेसतो नयो. विसेसतो पन सीलस्स अपरियादानं अविप्पटिसारस्स पदट्ठानं, अविप्पटिसारो पामोज्जस्सातिआदिना याव अनुपादापरिनिब्बानं नेतब्बं. अयं पदट्ठानो हारो. सुत्ते आगतधम्मानं पदट्ठानभूते धम्मे तेसञ्च पदट्ठानभूतेति सम्भवतो पदट्ठानभूतधम्मनिद्धारणलक्खणो हि पदट्ठानो हारो. वुत्तञ्चेतं –

‘‘धम्मं देसेति जिनो, तस्स च धम्मस्स यं पदट्ठानं;

इति याव सब्बधम्मा, एसो हारो पदट्ठानो’’ति. (नेत्ति. ४ निद्देसवार);

पदट्ठानन्ति आसन्नकारणं. इध पन पदट्ठानविचारणा पदट्ठानोतिआदि युत्तिहारे वुत्तनयेनेव वेदितब्बं.

एकरूपन्ति च रूपायतनग्गहणेन छन्नम्पि बाहिरानं आयतनानं गहणं बाहिरायतनभावेन एकलक्खणत्ता. चित्तन्ति मनायतनग्गहणेन छन्नम्पि अज्झत्तिकानं आयतनानं गहणं अज्झत्तिकायतनभावेन एकलक्खणत्ता. एवं खन्धधातादिवसेनपि एकलक्खणता वत्तब्बा. अयं लक्खणो हारो. लक्खीयन्ति एतेन, एत्थ वा एकलक्खणधम्मा अवुत्तापि एकच्चवचनेनाति लक्खणो. सुत्ते अनागतेपि धम्मे वुत्तप्पकारे आगते विय निद्धारेत्वा या संवण्णना, सो लक्खणो हारो. वुत्तम्पि चेतं –

‘‘वुत्तम्हि एकधम्मे, ये धम्मा एकलक्खणा केचि;

वुत्ता भवन्ति सब्बे, सो हारो लक्खणो नामा’’ति. (नेत्ति. ४ निद्देसवार);

निदाने इमिस्सा देसनाय रूपगरुकानं पुग्गलानं रूपस्मिं अनादीनवदस्सिता वुत्ता, ‘‘कथं नु खो इमे इमं देसनं सुत्वा रूपे आदीनवदस्सनमुखेन सब्बस्मिम्पि खन्धपञ्चके सब्बसो छन्दरागं पहाय सकलवट्टदुक्खतो मुच्चेय्युं, परे च तत्थ पतिट्ठापेय्यु’’न्ति अयमेत्थ भगवतो अधिप्पायो. पदनिब्बचनं निरुत्तं, तं ‘‘एव’’न्तिआदिनिदानपदानं ‘‘नाह’’न्तिआदिपाळिपदानञ्च अट्ठकथायं तस्सा लीनत्थवण्णनाय च वुत्तनयानुसारेन सुकरत्ता न वित्थारयिम्ह.

पदपदत्थदेसनादेसनानिक्खेपसुत्तसन्धिवसेन पञ्चविधा सन्धि. तत्थ पदस्स पदन्तरेन सम्बन्धो पदसन्धि. पदत्थस्स पदत्थन्तरेन सम्बन्धो पदत्थसन्धि, यो ‘‘किरियाकारकसम्बन्धो’’ति वुच्चति. नानानुसन्धिकस्स सुत्तस्स तंतंअनुसन्धीहि सम्बन्धो, एकानुसन्धिकस्स च पुब्बापरसम्बन्धो देसनासन्धि, या अट्ठकथायं ‘‘पुच्छानुसन्धि, अज्झासयानुसन्धि, यथानुसन्धी’’ति तिधा विभत्ता. अज्झासयो चेत्थ अत्तज्झासयो परज्झासयोति द्विधा वेदितब्बो. देसनानिक्खेपसन्धि चतुन्नं सुत्तनिक्खेपानं वसेन वेदितब्बा. सुत्तसन्धि इध पठमनिक्खेपवसेनेव वेदितब्बा. ‘‘कस्मा पनेत्थ इदमेव चित्तपरियादानसुत्तं पठमं निक्खित्त’’न्ति नायमनुयोगो कत्थचि न पवत्तति. अपिच इमे सत्ता अनादिमति संसारे परिब्भमन्ता इत्थिपुरिसा अञ्ञमञ्ञेसं पञ्चकामगुणसङ्खातरूपाभिरामा, तत्थ इत्थी पुरिसस्स रूपे सत्ता गिद्धा गधिता लग्गा लग्गिता आसत्ता, सा चस्सा तत्थ आसत्ति दुब्बिवेचनीया . तथा पुरिसो इत्थिया रूपे, तत्थ च दस्सनसंसग्गो गरुतरो इतरेसञ्च मूलभूतो. तेनेव हि भगवा ‘‘कथं नु खो मातुगामे पटिपज्जितब्ब’’न्ति (दी. नि. २.२०३) पुट्ठो ‘‘अदस्सनमेवा’’ति अवोच. तस्मा भगवा पञ्चसु कामगुणेसु रूपे छन्दरागहापनत्थं इदमेव सुत्तं पठमं देसेसि. निब्बानाधिगमाय पटिपत्तिया आदि रेसा पटिपत्तीति. यं पन एकिस्सा देसनाय देसनन्तरेन संसन्दनं, अयम्पि देसनासन्धि. सा इध एवं वेदितब्बा. ‘‘नाहं, भिक्खवे…पे… तिट्ठती’’ति अयं देसना. ‘‘ये खो, भिक्खवे, चक्खुविञ्ञेय्या रूपा इट्ठा कन्ता मनापा पियरूपा कामूपसंहिता रजनीया , तञ्चे भिक्खु अभिनन्दति अभिवदति अज्झोसाय तिट्ठति, तस्स तं अभिनन्दतो अभिवदतो अज्झोसाय तिट्ठतो उप्पज्जन्ति अनेके पापका अकुसला धम्मा’’ति (सं. नि. ४.११८) इमाय देसनाय संसन्दति. तथा ‘‘रूपे मञ्ञति, रूपेसु मञ्ञति, रूपतो मञ्ञति, रूपं ‘मे’ति मञ्ञति. रूपं, भिक्खवे, अनभिजानं अपरिजानं अविराजयं अप्पजहं अभब्बो दुक्खक्खयाया’’ति (सं. नि. ४.११२) एवमादीहि देसनाहि संसन्दतीति अयं चतुब्यूहो हारो. वियूहीयन्ति विभागेन पिण्डीयन्ति एतेन, एत्थ वाति ब्यूहो, निब्बचनादीनं चतुन्नं ब्यूहोति चतुब्यूहो, चतुन्नं वा ब्यूहो एत्थाति चतुब्यूहो. निब्बचनाधिप्पायादीनं चतुन्नं विभागलक्खणो हि चतुब्यूहो हारो. वुत्तञ्हेतं –

‘‘नेरुत्तमधिप्पायो, ब्यञ्जनमथ देसनानिदानञ्च;

पुब्बापरानुसन्धी, एसो हारो चतुब्यूहो’’ति. (नेत्ति. ४ निद्देसवार);

‘‘नाहं, भिक्खवे, अञ्ञं…पे… इत्थिरूप’’न्ति एतेन अयोनिसोमनसिकारो दीपितो. यं तत्थ चित्तं परियादियति, तेन योनिसोमनसिकारो. तत्थ अयोनिसोमनसिकरोतो तण्हाविज्जा परिवड्ढन्ति, तासु तण्हागहणेन नव तण्हामूलका धम्मा आवट्टन्ति, अविज्जागहणेन अविज्जामूलकं सब्बं भवचक्कं आवट्टति, योनिसोमनसिकारग्गहणेन च योनिसोमनसिकारमूलका धम्मा आवट्टन्ति, चतुब्बिधञ्च सम्पत्तिचक्कन्ति. अयं आवट्टो हारो. आवट्टयन्ति एतेन, एत्थ वा सभागविसभागा च धम्मा, तेसं वा आवट्टनन्ति आवट्टो. देसनाय गहितधम्मानं सभागासभागधम्मवसेन आवट्टनलक्खणो हि आवट्टो हारो. वुत्तम्पि चेतं –

‘‘एकम्हि पदट्ठाने, परियेसति सेसकं पदट्ठानं;

आवट्टति पटिपक्खे, आवट्टो नाम सो हारो’’ति. (नेत्ति. ४ निद्देसवार);

रूपं चतुब्बिधं कम्मसमुट्ठानं, चित्तसमुट्ठानं, उतुसमुट्ठानं, आहारसमुट्ठानं, तथा इट्ठं इट्ठमज्झत्तं अनिट्ठं अनिट्ठमज्झत्तन्ति. इध पन इट्ठं अधिप्पेतं. चित्तं कुसलचित्तमेत्थ वेदितब्बं. तं कामावचरं, रूपावचरं, अरूपावचरं, लोकुत्तरन्ति चतुब्बिधं. वेदनादिसम्पयुत्तधम्मभेदतो अनेकविधन्ति अयं विभत्तिहारो. विभजीयन्ति एतेन, एत्थ वा साधारणासाधारणानं संकिलेसवोदानधम्मानं भूमियोति विभत्ति. विभजनं वा एतेसं भूमियोति विभत्ति. संकिलेसधम्मे वोदानधम्मे च साधारणासाधारणतो पदट्ठानतो भूमितो विभजनलक्खणो हि विभत्तिहारो. वुत्तम्पि चेतं –

‘‘धम्मञ्च पदट्ठानं, भूमिञ्च विभज्जते अयं हारो;

साधारणे असाधारणे च नेय्यो विभत्ती’’ति. (नेत्ति. ४ निद्देसवार);

इत्थिरूपं पुरिसस्स चित्तं परियादाय तिट्ठति अयोनिसो मनसिकरोतो, योनिसो मनसिकरोतो न परियादियति सुसंवुतिन्द्रियत्ता सीलेसु समाहितस्साति अयं परिवत्तो हारो. पटिपक्खवसेन परिवत्तीयन्ति इमिना, एत्थ वा सुत्ते वुत्तधम्मा, परिवत्तनं वा तेसन्ति परिवत्तो. निद्दिट्ठानं धम्मानं पटिपक्खतो परिवत्तनलक्खणो हि परिवत्तो हारो. वुत्तञ्हेतं –

‘‘कुसलाकुसले धम्मे, निद्दिट्ठे भाविते पहीने च;

परिवत्तति पटिपक्खे, हारो परिवत्तनो नामा’’ति. (नेत्ति. ४ निद्देसवार);

भिक्खवे, समणा पब्बजिताति परियायवचनं. अञ्ञं परं किञ्चीति परियायवचनं. रूपं वण्णं चक्खुविञ्ञेय्यन्ति परियायवचनं. समनुपस्सामि ओलोकेस्सामि जानामीति परियायवचनं. एवं इत्थं इमं पकारन्ति परियायवचनं. पुरिसस्स पुग्गलस्साति परियायवचनं. चित्तं विञ्ञाणं मनोति परियायवचनं. परियादाय गहेत्वा खेपेत्वाति परियायवचनं. तिट्ठति धरति ठातीति परियायवचनं. यथा येन पकारेन येनाकारेनाति परियायवचनं. इत्थी नारी मातुगामोति परियायवचनन्ति अयं वेवचनो हारो. विविधं वचनं एकस्सेवत्थस्स वाचकमेत्थाति विवचनं, विवचनमेव वेवचनं. विविधं वुच्चति एतेन अत्थोति वा विवचनं, विवचनमेव वेवचनं. एकस्मिं अत्थे अनेकपरियायसद्दप्पयोजनलक्खणो हि वेवचनो हारो. वुत्तञ्हेतं –

‘‘वेवचनानि बहूनि तु, सुत्ते वुत्तानि एकधम्मस्स;

यो जानाति सुत्तविदू, वेवचनो नाम सो हारो’’ति. (नेत्ति. ४ निद्देसवार);

रूपं काळसामादिवसेन अनेकधा पञ्ञत्तं. पुरिसो खत्तियादिवसेन अनेकधा पञ्ञत्तो. चित्तं परित्तमहग्गतादिवसेन अनेकधा पञ्ञत्तं. ‘‘परियादाया’’ति एत्थ परियादानं परियादायकानं पापधम्मानं वसेन वीतिक्कमपरियुट्ठानादिना च अनेकधा पञ्ञत्तं. अयं पञ्ञत्तिहारो. पकारेहि, पभेदतो वा ञापीयन्ति इमिना, एत्थ वा अत्थाति पञ्ञत्ति. एकेकस्स धम्मस्स अनेकाहि पञ्ञत्तीहि पञ्ञापेतब्बाकारविभावनलक्खणो हि पञ्ञत्तिहारो. वुत्तञ्हेतं –

‘‘एकं भगवा धम्मं, पञ्ञत्तीहि विविधाहि देसेति;

सो आकारो ञेय्यो, पञ्ञत्ती नाम सो हारो’’ति. (नेत्ति. ४ निद्देसवार);

विरोधिपच्चयसमवाये विसदिसुप्पत्तिरुप्पनवण्णविकारापत्तिया तंसमङ्गिनो हदयङ्गतभावप्पकासनं रूपट्ठोति अनिच्चतामुखेन ओतरणं, अनिच्चस्स पन दुक्खत्ता दुक्खतामुखेन, दुक्खस्स च अनत्तकत्ता सुञ्ञतामुखेन ओतरणं. चित्तं मनोविञ्ञाणधातु, तस्सा परियादायिका तण्हा तदेकट्ठा च पापधम्मा धम्मधातूति धातुमुखेन ओतरणं. एवं खन्धायतनादिमुखेहिपि ओतरणं वत्तब्बन्ति अयं ओतरणो हारो. ओतारीयन्ति अनुप्पवेसीयन्ति एतेन, एत्थ वा सुत्तागता धम्मा पटिच्चसमुप्पादादीसूति ओतरणो. पटिच्चसमुप्पादादिमुखेन सुत्तत्थस्स ओतरणलक्खणो हि ओतरणो हारो. वुत्तञ्हेतं –

‘‘यो च पटिच्चुप्पादो, इन्द्रियखन्धा च धातुआयतना;

एतेहि ओतरति यो, ओतरणो नाम सो हारो’’ति. (नेत्ति. ४ निद्देसवार);

नाहं, भिक्खवे…पे… समनुपस्सामीति आरम्भो. एवं पुरिसस्स चित्तं परियादाय तिट्ठतीति पदसुद्धि, न पन आरम्भसुद्धि. यथयिदन्तिआदि पदसुद्धि चेव आरम्भसुद्धि चाति अयं सोधनो हारो. सोधीयन्ति समाधीयन्ति एतेन, एत्थ वा सुत्ते पदपदत्थपञ्हारम्भाति सोधनो. सुत्ते पदपदत्थपञ्हारम्भानं सोधनलक्खणो हि सोधनो हारो. वुत्तञ्हेतं –

‘‘विस्सज्जितम्हि पञ्हे, गाथायं पुच्छितायमारब्भ;

सुद्धासुद्धपरिक्खा, हारो सो सोधनो नामा’’ति. (नेत्ति. ४ निद्देसवार);

अञ्ञन्ति सामञ्ञतो अधिट्ठानं कस्सचि विसेसस्स अनामट्ठत्ता. एकरूपम्पीति तं अविकप्पेत्वा विसेसवचनं. यथयिदन्ति सामञ्ञतो अधिट्ठानं अनियमवचनभावतो. इत्थिरूपन्ति तं अविकप्पेत्वा विसेसवचनन्ति अयं अधिट्ठानो हारो. अधिट्ठीयन्ति अनुप्पवत्तीयन्ति एतेन, एत्थ वा सामञ्ञविसेसभूता धम्मा विना विकप्पेनाति अधिट्ठानो. सुत्तागतानं धम्मानं अविकप्पनवसेनेव सामञ्ञविसेसनिद्धारणलक्खणो हि अधिट्ठानो हारो. वुत्तम्पि चेतं –

‘‘एकत्तताय धम्मा, येपि च वेमत्तताय निद्दिट्ठा;

तेन विकप्पयितब्बा, एसो हारो अधिट्ठानो’’ति. (नेत्ति. ४ निद्देसवार);

रूपस्स कम्माविज्जादयो कम्मचित्तादयो च हेतु. समनुपस्सनाय आवज्जनादयो. कुसलस्स चित्तस्स योनिसो मनसिकारादयो. परियादायाति एत्थ परियादानस्स अयोनिसोमनसिकारादयोति अयं परिक्खारो हारो. परिकरोति अभिसङ्खरोति फलन्ति परिक्खारो, हेतु पच्चयो च. परिक्खारं आचिक्खतीति परिक्खारो, हारो. परिक्खारविसयत्ता, परिक्खारसहचरणतो वा परिक्खारो. सुत्ते आगतधम्मानं परिक्खारसङ्खातहेतुपच्चये निद्धारेत्वा संवण्णनालक्खणो हि परिक्खारो हारो. वुत्तञ्हेतं –

‘‘ये धम्मा यं धम्मं, जनयन्तिप्पच्चया परम्परतो;

हेतुमवकड्ढयित्वा, एसो हारो परिक्खारो’’ति. (नेत्ति. ४ निद्देसवार);

पुरिसस्स चित्तं परियादाय तिट्ठतीति एत्थ परियादायिका विसेसतो तण्हाविज्जा वेदितब्बा तासं वसेन परियादानसम्भवतो. तासु तण्हाय रूपमधिट्ठानं, अविज्जाय अरूपं. विसेसतो तण्हाय समथो पटिपक्खो, अविज्जाय विपस्सना. समथस्स चेतोविमुत्ति, फलविपस्सनाय पञ्ञाविमुत्ति. तथा हि ता रागविरागा अविज्जाविरागाति विसेसेत्वा वुच्चन्तीति अयं समारोपनो हारो. समारोपीयन्ति एतेन, एत्थ वा पदट्ठानादिमुखेन धम्माति समारोपनो. सुत्ते आगतधम्मानं पदट्ठानवेवचनभावनापहानसमारोपनविचारणलक्खणो हि समारोपनो हारो. वुत्तञ्हेतं –

‘‘ये धम्मा यं मूला, ये चेकत्था पकासिता मुनिना;

ते समारोपयितब्बा, एस समारोपनो हारो’’ति. (नेत्ति. ४ निद्देसवार);

एत्तावता च –

‘‘देसना विचयो युत्ति, पदट्ठानो च लक्खणो;

चतुब्यूहो च आवट्टो, विभत्ति परिवत्तनो.

वेवचनो च पञ्ञत्ति, ओतरणो च सोधनो;

अधिट्ठानो परिक्खारो, समारोपनो सोळसो’’ति. (नेत्ति. १ उद्देसवार) –

एवं वुत्ता सोळस हारा दस्सिताति वेदितब्बा. हरीयन्ति एतेहि, एत्थ वा सुत्तगेय्यादिविसया अञ्ञाणसंसयविपल्लासाति हारा. हरन्ति वा सयं तानि, हरणमत्तमेव वाति हारा फलूपचारेन. अथ वा हरीयन्ति वोहरीयन्ति धम्मसंवण्णकधम्मप्पटिग्गाहकेहि धम्मस्स दानग्गहणवसेनाति हारा. अथ वा हारा वियाति हारा. यथा हि अनेकरतनावलिसमूहो हारसङ्खातो अत्तनो अवयवभूतरतनसम्फस्सेहि समुपजनियमानहिलादसुखो हुत्वा तदुपभोगिजनसरीरसन्तापं निदाघपरिळाहूपजनितं वूपसमेति, एवमेव तेपि नानाविधपरमत्थरतनप्पबन्धा संवण्णनाविसेसा अत्तनो अवयवभूतपरमत्थरतनाधिगमेन समुप्पादियमाननिब्बुतिसुखा धम्मप्पटिग्गाहकजनहदयपरितापं कामरागादिकिलेसहेतुकं वूपसमेन्तीति. अथ वा हारयन्ति अञ्ञाणादिनीहारं अपगमं करोन्ति आचिक्खन्तीति वा हारा. अथ वा सोतुजनचित्तस्स हरणतो रमणतो च हारा निरुत्तिनयेन यथा ‘‘भवेसु वन्तगमनो भगवा’’ति (विसुद्धि. १.१४४; पारा. अट्ठ. १.वेरञ्जकण्डवण्णना).

इतो परं पन नन्दियावट्टादिपञ्चविधनया वेदितब्बा – तत्थ तण्हाविज्जा समुदयसच्चं, तासं अधिट्ठानादिभूता रूपधम्मा दुक्खसच्चं, तेसं अप्पवत्ति निरोधसच्चं, निरोधप्पजानना पटिपदा मग्गसच्चं. तण्हागहणेन चेत्थ मायासाठेय्यमानातिमानमदप्पमादपापिच्छतापापमित्तताअहिरिकअनोत्तप्पादिवसेन अकुसलपक्खो नेतब्बो. अविज्जागहणेन विपरीतमनसिकारकोधूपनाहमक्खपळासइस्सामच्छरिय- सारम्भदोवचस्सताभवदिट्ठिविभवदिट्ठिआदिवसेन अकुसलपक्खो नेतब्बो. वुत्तविपरियायतो कुसलपक्खो नेतब्बो. कथं? अमायाअसाठेय्यादिवसेन अविपरीतमनसिकारादिवसेन च. तथा समथपक्खियानं सद्धिन्द्रियादीनं , विपस्सनापक्खियानं अनिच्चसञ्ञादीनञ्च वसेन वोदानपक्खो नेतब्बोति अयं नन्दियावट्टस्स नयस्स भूमि. यो हि तण्हाअविज्जाहि संकिलेसपक्खस्स सुत्तत्थस्स समथविपस्सनाहि वोदानपक्खस्स च चतुसच्चयोजनमुखेन नयनलक्खणो संवण्णनाविसेसो, अयं नन्दियावट्टनयो नाम. वुत्तञ्हेतं –

‘‘तण्हञ्च अविज्जम्पि च, समथेन विपस्सनाय यो नेति;

सच्चेहि योजयित्वा, अयं नयो नन्दियावट्टो’’ति. (नेत्ति. ४ निद्देसवार);

नन्दियावट्टस्स विय आवट्टो एतस्साति नन्दियावट्टो. यथा हि नन्दियावट्टो अन्तो ठितेन पधानावयवेन बहिद्धा आवट्टति, एवमयम्पि नयोति अत्थो. अथ वा नन्दिया तण्हाय पमोदस्स वा आवट्टो एत्थाति नन्दियावट्टो.

हेट्ठा वुत्तनयेन गहितेसु तण्हाविज्जातप्पक्खियधम्मेसु तण्हा लोभो, अविज्जा मोहो, अविज्जाय सम्पयुत्तो लोहिते सति पुब्बो विय तण्हाय सति सिज्झमानो आघातो दोसो इति तीहि अकुसलमूलेहि गहितेहि, तप्पटिपक्खतो कुसलचित्तग्गहणेन च तीणि कुसलमूलानि गहितानि एव होन्ति. इधापि लोभो सब्बानि वा सासवकुसलमूलानि समुदयसच्चं, तन्निब्बत्ता तेसं अधिट्ठानगोचरभूता उपादानक्खन्धा दुक्खसच्चन्तिआदिना सच्चयोजना वेदितब्बा. फलं पनेत्थ विमोक्खत्तयवसेन निद्धारेतब्बं, तीहि अकुसलमूलेहि तिविधदुच्चरितसंकिलेसमलविसमअकुसलसञ्ञावितक्कादिवसेन अकुसलपक्खो नेतब्बो, तथा तीहि कुसलमूलेहि तिविधसुचरितसमकुसलसञ्ञावितक्कसद्धम्मसमाधिविमोक्खमुखादिवसेन वोदानपक्खो नेतब्बोति अयं तिपुक्खलस्स नयस्स भूमि. यो हि अकुसलमूलेहि संकिलेसपक्खस्स कुसलमूलेहि वोदानपक्खस्स सुत्तत्थस्स च चतुसच्चयोजनामुखेन नयनलक्खणो संवण्णनाविसेसो, अयं तिपुक्खलनयो नाम. तीहि अवयवेहि लोभादीहि संकिलेसपक्खे, अलोभादीहि च वोदानपक्खे पुक्खलो सोभनोति तिपुक्खलो. वुत्तञ्हेतं –

‘‘यो अकुसले समूलेहि,

नेति कुसले च कुसलमूलेहि;

भूतं तथं अवितथं,

तिपुक्खलं तं नयं आहू’’ति. (नेत्ति. ४ निद्देसवार);

वुत्तनयेन गहितेसु तण्हाविज्जातप्पक्खियधम्मेसु विसेसतो तण्हादिट्ठीनं वसेन असुभे ‘‘सुभ’’न्ति, दुक्खे ‘‘सुख’’न्ति च विपल्लासा, अविज्जादिट्ठीनं वसेन अनिच्चे ‘‘निच्च’’न्ति, अनत्तनि ‘‘अत्ता’’ति विपल्लासा वेदितब्बा. तेसं पटिपक्खतो कुसलचित्तग्गहणेन सिद्धेहि सतिवीरियसमाधिपञ्ञिन्द्रियेहि चत्तारि सतिपट्ठानानि सिद्धानियेव होन्ति.

तत्थ चतूहि इन्द्रियेहि चत्तारो पुग्गला निद्दिसितब्बा. कथं? दुविधो हि तण्हाचरितो मुदिन्द्रियो तिक्खिन्द्रियोति, तथा दिट्ठिचरितो. तेसु पठमो असुभे ‘‘सुभ’’न्ति विपरियेसग्गाही सतिबलेन यथाभूतं कायसभावं सल्लक्खेन्तो भावनाबलेन तं विपल्लासं समुग्घातेत्वा सम्मत्तनियामं ओक्कमति. दुतियो असुखे ‘‘सुख’’न्ति विपरियेसग्गाही ‘‘उप्पन्नं कामवितक्कं नाधिवासेती’’तिआदिना (म. नि. १.२६; अ. नि. ४.१४; ६.५८) वुत्तेन वीरियसंवरभूतेन वीरियबलेन पटिपक्खं विनोदेन्तो भावनाबलेन तं विपल्लासं विधमेत्वा सम्मत्तनियामं ओक्कमति. ततियो अनिच्चे ‘‘निच्च’’न्ति विपल्लासग्गाही समथबलेन समाहितचित्तो सङ्खारानं खणिकभावं सल्लक्खेन्तो भावनाबलेन तं विपल्लासं समुग्घातेत्वा सम्मत्तनियामं ओक्कमति. चतुत्थो सन्ततिसमूहकिच्चारम्मणघनवञ्चितताय फस्सादिधम्मपुञ्जमत्ते अनत्तनि ‘‘अत्ता’’ति मिच्छाभिनिवेसी चतुकोटिकसुञ्ञतामनसिकारेन तं मिच्छाभिनिवेसं विद्धंसेन्तो सामञ्ञफलं सच्छिकरोति. सुभसञ्ञादीहि चतूहिपि वा विपल्लासेहि समुदयसच्चं, तेसमधिट्ठानारम्मणभूता पञ्चुपादानक्खन्धा दुक्खसच्चन्तिआदिना सच्चयोजना वेदितब्बा. फलं पनेत्थ चत्तारि सामञ्ञफलानि, चतूहि चेत्थ विपल्लासेहि चतुरासवोघयोगगन्थअगतितण्हुपादानसल्लविञ्ञाणट्ठितिअपरिञ्ञादिवसेन अकुसलपक्खो नेतब्बो, तथा चतूहि सतिपट्ठानेहि चतुब्बिधज्झानविहाराधिट्ठानसुखभागियधम्मअप्पमञ्ञासम्मप्पधानइद्धिपादादिवसेन वोदानपक्खो नेतब्बोति अयं सीहविक्कीळितस्स नयस्स भूमि. यो हि सुभसञ्ञादीहि विपल्लासेहि सकलस्स संकिलेसपक्खस्स सद्धिन्द्रियादीहि च वोदानपक्खस्स चतुसच्चयोजनावसेन नयनलक्खणो संवण्णनाविसेसो, अयं सीहविक्कीळितो नाम. वुत्तञ्हेतं –

‘‘यो नेति विपल्लासेहि,

किलेसे इन्द्रियेहि सद्धम्मे;

एतं नयं नयविदू,

सीहविक्कीळितं आहू’’ति. (नेत्ति. ४ निद्देसवार);

असन्तासनजवपरक्कमादिविसेसयोगेन सीहो भगवा, तस्स विक्कीळितं देसना वचीकम्मभूतो विहारोति कत्वा विपल्लासतप्पटिपक्खपरिदीपनतो सीहस्स विक्कीळितं एत्थाति सीहविक्कीळितो, नयो. बलविसेसयोगदीपनतो वा सीहविक्कीळितसदिसत्ता नयो सीहविक्कीळितो. बलविसेसो चेत्थ सद्धादिबलं, दसबलानि एव वा.

इमेसं पन तिण्णं अत्थनयानं सिद्धिया वोहारनयद्वयं सिद्धमेव होति. तथा हि अत्थनयत्तयदिसाभावेन कुसलादिधम्मानं आलोचनं दिसालोचनं. वुत्तञ्हेतं –

‘‘वेय्याकरणेसु हि ये,

कुसलाकुसला तहिं तहिं वुत्ता;

मनसा ओलोकयते,

तं खु दिसालोचनं आहू’’ति. (नेत्ति. ४ निद्देसवार);

तथा आलोचितानं तेसं धम्मानं अत्थनयत्तययोजने समानयनतो अङ्कुसो विय अङ्कुसो. वुत्तञ्हेतं –

‘‘ओलोकेत्वा दिसलोचनेन, उक्खिपिय यं समानेति;

सब्बे कुसलाकुसले, अयं नयो अङ्कुसो नामा’’ति. (नेत्ति. ४ निद्देसवार);

तस्मा मनसाव अत्थनयानं दिसाभूतधम्मानं लोचनं दिसालोचनं, तेसं समानयनं अङ्कुसोति पञ्चपि नयानि युत्तानि होन्ति.

एत्तावता च –

‘‘पठमो नन्दियावट्टो, दुतियो च तिपुक्खलो;

सीहविक्कीळितो नाम, ततियो नयलञ्जको.

दिसालोचनमाहंसु, चतुत्थं नयमुत्तमं;

पञ्चमो अङ्कुसो नाम, सब्बे पञ्च नया गता’’ति. (नेत्ति. १ उद्देसवार) –

एवं वुत्तपञ्चनयापि एत्थ दस्सिताति वेदितब्बा. नयति संकिलेसं वोदानञ्च विभागतो ञापेतीति नयो, लञ्जेति पकासेति सुत्तत्थन्ति लञ्जको, नयो च सो लञ्जको चाति नयलञ्जको. इदञ्च सुत्तं सोळसविधे सुत्तन्तपट्ठाने संकिलेसभागियं ब्यतिरेकमुखेन निब्बेधासेक्खभागियन्ति दट्ठब्बं. अट्ठवीसतिविधे पन सुत्तन्तपट्ठाने लोकियलोकुत्तरं सत्तधम्माधिट्ठानं ञाणञ्ञेय्यं दस्सनभावनं सकवचनं विस्सज्जनीयं कुसलाकुसलं अनुञ्ञातं पटिक्खित्तञ्चाति वेदितब्बं.

तत्थ सोळसविधसुत्तन्तं पट्ठानं नाम ‘‘संकिलेसभागियं सुत्तं, वासनाभागियं सुत्तं, निब्बेधभागियं सुत्तं, असेक्खभागियं सुत्तं, संकिलेसभागियञ्च वासनाभागियञ्च सुत्तं, संकिलेसभागियञ्च निब्बेधभागियञ्च सुत्तं, संकिलेसभागियञ्च असेक्खभागियञ्च सुत्तं, वासनाभागियञ्च निब्बेधभागियञ्च सुत्तं, वासनाभागियञ्च असेक्खभागियञ्च सुत्तं, निब्बेधभागियञ्च असेक्खभागियञ्च सुत्तं, संकिलेसभागियञ्च वासनाभागियञ्च निब्बेधभागियञ्च सुत्तं, संकिलेसभागियञ्च वासनाभागियञ्च असेक्खभागियञ्च सुत्तं, संकिलेसभागियञ्च निब्बेधभागियञ्च असेक्खभागियञ्च सुत्तं, वासनाभागियञ्च निब्बेधभागियञ्च असेक्खभागियञ्च सुत्तं, संकिलेसभागियञ्च वासनाभागियञ्च निब्बेधभागियञ्च असेक्खभागियञ्च सुत्तं, नेव संकिलेसभागियं न वासनाभागियं न निब्बेधभागियं न असेक्खभागियं सुत्त’’न्ति (नेत्ति. ८९) एवं वुत्तसोळससासनपट्ठानानि.

तत्थ संकिलिस्सन्ति एतेनाति संकिलेसो, संकिलेसभागे संकिलेसकोट्ठासे पवत्तं संकिलेसभागियं. वासना पुञ्ञभावना, वासनाभागे पवत्तं वासनाभागियं, वासनं भजापेतीति वा वासनाभागियं. निब्बिज्झनं लोभक्खन्धादीनं पदालनं निब्बेधो, निब्बेधभागे पवत्तं, निब्बेधं भजापेतीति वा निब्बेधभागियं. परिनिट्ठितसिक्खा धम्मा असेक्खा, असेक्खभागे पवत्तं, असेक्खे भजापेतीति वा असेक्खभागियं. तेसु यत्थ तण्हादिसंकिलेसो विभत्तो, इदं संकिलेसभागियं. यत्थ दानादिपुञ्ञकिरियवत्थु विभत्तं, इदं वासनाभागियं. यत्थ सेक्खा सीलक्खन्धादयो विभत्ता, इदं निब्बेधभागियं. यत्थ पन असेक्खा सीलक्खन्धादयो विभत्ता, इदं असेक्खभागियं. इतरानि तेसं वोमिस्सकनयवसेन वुत्तानि. सब्बासवसंवरपरियायादीनं वसेन सब्बभागियं वेदितब्बं. तत्थ हि संकिलेसधम्मा लोकियसुचरितधम्मा सेक्खा धम्मा असेक्खा धम्मा च विभत्ता. सब्बभागियं पन ‘‘पस्सं न पस्सती’’तिआदिकं उदकादिअनुवादवचनं वेदितब्बं.

अट्ठवीसतिविधं सुत्तन्तपट्ठानं पन ‘‘लोकियं, लोकुत्तरं, लोकियञ्च लोकुत्तरञ्च, सत्ताधिट्ठानं, धम्माधिट्ठानं, सत्ताधिट्ठानञ्च धम्माधिट्ठानञ्च, ञाणं, ञेय्यं, ञाणञ्च ञेय्यञ्च, दस्सनं, भावना, दस्सनञ्च भावना च, सकवचनं, परवचनं, सकवचनञ्च परवचनञ्च, विस्सज्जनीयं, अविस्सज्जनीयं, विस्सज्जनीयञ्च अविस्सज्जनीयञ्च, कम्मं, विपाको, कम्मञ्च विपाको च कुसलं, अकुसलं, कुसलञ्च अकुसलञ्च अनुञ्ञातं, पटिक्खित्तं, अनुञ्ञातञ्च पटिक्खित्तञ्च, थवो’’ति (नेत्ति. ११२) एवमागतानि अट्ठवीसति सासनपट्ठानानि. तत्थ लोकियन्ति लोके नियुत्तो, लोके वा विदितो लोकियो. इध पन लोकियो अत्थो यस्मिं सुत्ते वुत्तो, तं सुत्तं लोकियं. तथा लोकुत्तरं. यस्मिं पन सुत्ते पदेसेन लोकियं, पदेसेन लोकुत्तरं वुत्तं, तं लोकियञ्च लोकुत्तरञ्च. सत्तअधिप्पायसत्तपञ्ञत्तिमुखेन देसितं सत्ताधिट्ठानं. धम्मवसेन देसितं धम्माधिट्ठानं. उभयवसेन देसितं सत्ताधिट्ठानञ्च धम्माधिट्ठानञ्च. इमिना नयेन सब्बपदेसु अत्थो वेदितब्बो. बुद्धादीनं पन गुणाभित्थवनवसेन पवत्तं सुत्तं थवो नाम –

‘‘मग्गानट्ठङ्गिको सेट्ठो, सच्चानं चतुरो पदा;

विरागो सेट्ठो धम्मानं, द्विपदानञ्च चक्खुमा’’ति. (ध. प. २७३; नेत्ति. १७०; पेटको. ३०) आदिकं विय –

नेत्तिनयवण्णना निट्ठिता.

. सद्दगरुकादीनन्ति आदिसद्देन गन्धरसफोट्ठब्बगरुके सङ्गण्हाति. आसयवसेनाति अज्झासयवसेन. उतुसमुट्ठानोपि इत्थिसन्तानगतो सद्दो लब्भति, सो इध नाधिप्पेतोति ‘‘चित्तसमुट्ठानो’’ति वुत्तं. कथितसद्दो आलापादिसद्दो. गीतसद्दो सरेन गायनसद्दो. इत्थिया हसनसद्दोपेत्थ सङ्गहेतब्बो तस्सपि पुरिसेन अस्सादेतब्बतो. तेनाह – ‘‘अपिच खो मातुगामस्स सद्दं सुणाति तिरोकुट्टा वा तिरोपाकारा वा हसन्तिया वा भणन्तिया वा गायन्तिया वा, सो तदस्सादेती’’तिआदि. निवत्थनिवासनस्साति खलित्थद्धस्स निवासनस्स. अलङ्कारस्साति नूपुरादिकस्स अलङ्कारस्स. इत्थिसद्दोत्वेव वेदितब्बोति इत्थिपटिबद्धभावतो वुत्तं. तेनाह – ‘‘सब्बोपी’’तिआदि. अविदूरट्ठानेति तस्स हत्थिकुलस्स वसनट्ठानतो अविदूरट्ठाने. कायूपपन्नोति सम्पन्नकायो थिरकथिनमहाकायो. महाहत्थीति महानुभावो हत्थी. जेट्ठकं कत्वाति यूथपतिं कत्वा.

कथिनतिक्खभावेन सिङ्गसदिसत्ता अळसङ्खातानि सिङ्गानि एतस्स अत्थीति सिङ्गी, सुवण्णवण्णताय महाबलताय च सीहहत्थिआदिमिगसदिसत्ता मिगो वियाति मिगो. तत्थ तत्थ किच्चं नेतुभावेन चक्खुयेव नेत्तं, तं उग्गतट्ठेन आयतं एतस्साति आयतचक्खुनेत्तो. अट्ठि एव तचो एतस्साति अट्ठित्तचो. तेनाभिभूतोति तेन मिगेन अभिभूतो अज्झोत्थटो निच्चलग्गहितो हुत्वा. करुणं रुदामीति कारुञ्ञपत्तो हुत्वा रोदामि विरवामि. पच्चत्थिकभयतो मुत्ति नाम यथा तथा सहायवतो होति, न एकाकिनोति आह – ‘‘मा हेव मं पाणसमं जहेय्या’’ति. तत्थ मा हेव मन्ति मं एवरूपं ब्यसनं पत्तं अत्तनो पाणसमं पियसामिकं त्वं माहेव जहि.

कुञ्चे गिरिकूटे रमति अभिरमति, तत्थ वा विचरति, कोञ्जनादं नदन्तो वा विचरति, कु वा पथवी, तदभिघातेन जीरतीति कुञ्जरो. सट्ठिहायनन्ति जातिया सट्ठिवस्सकालस्मिं कुञ्जरा थामेन परिहायन्ति, तं सन्धाय एवमाह. पथब्या चातुरन्तायाति चतूसु दिसासु समुद्दं पत्वा ठिताय चातुरन्ताय पथविया. सुप्पियोति सुट्ठु पियो. तेसं त्वं वारिजो सेट्ठोति ये समुद्दे वा गङ्गाय वा यमुनाय वा नम्मदानदिया वा कुळीरा, तेसं सब्बेसं वण्णसम्पत्तिया महन्तत्तेन च वारिम्हि जातत्ता वारिजो त्वमेव सेट्ठो पसत्थतरो. मुञ्च रोदन्तिया पतिन्ति सब्बेसं सेट्ठत्ता तमेव याचामि, रोदमानाय मय्हं सामिकं मुञ्च. अथाति गहणस्स सिथिलकरणसमनन्तरमेव. एतस्साति पटिसत्तुमद्दनस्स.

पब्बतगहनं निस्सायाति तिस्सो पब्बतराजियो अतिक्कमित्वा चतुत्थाय पब्बतराजियं पब्बतगहनं उपनिस्साय. एवं वदतीति ‘‘उदेतयं चक्खुमा’’तिआदिना (जा. १.२.१७) इमं बुद्धमन्तं मन्तेन्तो वदति.

तत्थ उदेतीति पाचीनलोकधातुतो उग्गच्छति. चक्खुमाति सकलचक्कवाळवासीनं अन्धकारं विधमित्वा चक्खुप्पटिलाभकरणेन यन्तेन तेसं दिन्नं चक्खु, तेन चक्खुना चक्खुमा. एकराजाति सकलचक्कवाळे आलोककरानं अन्तरे सेट्ठट्ठेन रञ्जनट्ठेन च एकराजा. हरिस्सवण्णोति हरिसमानवण्णो, सुवण्णवण्णोति अत्थो. पथविं पभासेतीति पथविप्पभासो. तं तं नमस्सामीति तस्मा तं एवरूपं भवन्तं नमस्सामि वन्दामि. तयाज्ज गुत्ता विहरेम्ह दिवसन्ति तया अज्ज रक्खिता हुत्वा इमं दिवसं चतुइरियापथविहारेन सुखं विहरेय्याम.

एवं बोधिसत्तो इमाय गाथाय सूरियं नमस्सित्वा दुतियगाथाय अतीते परिनिब्बुते बुद्धे चेव बुद्धगुणे च नमस्सति ‘‘ये ब्राह्मणा’’तिआदिना. तत्थ ये ब्राह्मणाति ये बाहितपापा परिसुद्धा ब्राह्मणा. वेदगूति वेदानं पारं गता, वेदेहि पारं गताति वा वेदगू. इध पन सब्बे सङ्खतधम्मे विदिते पाकटे कत्वा कताति वेदगू. तेनेवाह – ‘‘सब्बधम्मे’’ति. सब्बे खन्धायतनधातुधम्मे सलक्खणसामञ्ञलक्खणवसेन अत्तनो ञाणस्स विदिते पाकटे कत्वा तिण्णं मारानं मत्थकं मद्दित्वा सम्मासम्बोधिं पत्ता, संसारं वा अतिक्कन्ताति अत्थो. ते मे नमोति ते मम इमं नमक्कारं पटिच्छन्तु. ते च मं पालयन्तूति एवं मया नमस्सिता च ते भगवन्तो मं पालयन्तु रक्खन्तु. नमत्तु बुद्धानं…पे… विमुत्तियाति अयं मम नमक्कारो अतीतानं परिनिब्बुतानं बुद्धानं अत्थु, तेसंयेव चतूसु फलेसु ञाणसङ्खाताय बोधिया अत्थु, तथा तेसञ्ञेव अरहत्तफलविमुत्तिया विमुत्तानं अत्थु, या च नेसं तदङ्गविक्खम्भनसमुच्छेदप्पटिप्पस्सद्धिनिस्सरणसङ्खाता पञ्चविधा विमुत्ति, ताय विमुत्तियापि अयं मय्हं नमक्कारो अत्थूति अत्थो. इमं सो परित्तं कत्वा, मोरो चरति एसनाति इदं पन पदद्वयं सत्था अभिसम्बुद्धो हुत्वा आह. तस्सत्थो – भिक्खवे, सो मोरो इमं परित्तं इमं रक्खं कत्वा अत्तनो गोचरभूमियं पुप्फफलादीनं अत्थाय नानप्पकाराय एसनाय चरतीति.

एवं दिवसं चरित्वा सायं पब्बतमत्थके निसीदित्वा अत्थं गच्छन्तं सूरियं ओलोकेन्तो बुद्धगुणे आवज्जेत्वा निवासट्ठाने रक्खावरणत्थाय पुन ब्रह्ममन्तं वदन्तो ‘‘अपेतय’’न्तिआदिमाह. तेनेवाह – ‘‘दिवसं गोचरं गहेत्वा’’तिआदि. तत्थ अपेतीति अपयाति अत्थं गच्छति. इमं सो परित्तं कत्वा मोरो वासमकप्पयीति इदम्पि अभिसम्बुद्धो हुत्वा आह. तस्सत्थो – भिक्खवे, सो मोरो इमं परित्तं इमं रक्खं कत्वा अत्तनो निवासट्ठाने वासं संकप्पयित्थाति. परित्तकम्मतो पुरेतरमेवाति परित्तकम्मकरणतो पुरेतरमेव. मोरकुक्कुटिकायाति कुक्कुटिकासदिसाय मोरच्छापिकाय.

. ततिये रूपायतनस्स विय गन्धायतनस्सपि समुट्ठापकपच्चयवसेन विसेसो नत्थीति आह – ‘‘चतुसमुट्ठानिक’’न्ति. इत्थिया सरीरगन्धस्स कायारुळ्हअनुलेपनादिगन्धस्स च तप्पटिबद्धभावतो अविसेसेन गहणप्पसङ्गे इधाधिप्पेतगन्धं निद्धारेन्तो ‘‘स्वाय’’न्तिआदिमाह. तत्थ इत्थियाति पाकतिकाय इत्थिया. दुग्गन्धोति पाकतिकाय इत्थिया सरीरगन्धभावतो दुग्गन्धो होति. इधाधिप्पेतोति इट्ठभावतो अस्सादेतब्बत्ता वुत्तं. कथं पन इत्थिया सरीरगन्धस्स दुग्गन्धभावोति आह – ‘‘एकच्चा ही’’तिआदि. तत्थ अस्सस्स विय गन्धो अस्सा अत्थीति अस्सगन्धिनी. मेण्डकस्स विय गन्धो अस्सा अत्थीति मेण्डकगन्धिनी. सेदस्स विय गन्धो अस्सा अत्थीति सेदगन्धिनी. सोणितस्स विय गन्धो अस्सा अत्थीति सोणितगन्धिनी. रज्जतेवाति अनादिमति संसारे अविज्जादिकिलेसवासनाय परिकड्ढितहदयत्ता फोट्ठब्बस्सादगधितचित्तताय च अन्धबालो एवरूपायपि दुग्गन्धसरीराय इत्थिया रज्जतियेव. पाकतिकाय इत्थिया सरीरगन्धस्स दुग्गन्धभावं दस्सेत्वा इदानि विसिट्ठाय एकच्चाय इत्थिया तदभावं दस्सेतुं – ‘‘चक्कवत्तिनोपना’’तिआदिमाह. यदि एवं ईदिसाय इत्थिया सरीरगन्धोपि इध कस्मा नाधिप्पेतोति आह – ‘‘अयं न सब्बासं होती’’तिआदि. तिरच्छानगताय इत्थिया एकच्चाय च मनुस्सित्थिया सरीरगन्धस्स अतिविय अस्सादेतब्बभावदस्सनतो पुन तम्पि अविसेसेन अनुजानन्तो ‘‘इत्थिकाये गन्धो वा होतू’’तिआदिमाह. इत्थिगन्धोत्वेव वेदितब्बोति तप्पटिबद्धभावतो वुत्तं.

. चतुत्थादीसु किं तेनाति जिव्हाविञ्ञेय्यरसे इधाधिप्पेते किं तेन अवयवरसादिना वुत्तेन पयोजनं. ओट्ठमंसं सम्मक्खेतीति ओट्ठमंससम्मक्खनो, खेळादीनि. आदिसद्देन ओट्ठमंसमक्खनो तम्बुलमुखवासादिरसो गय्हति. सब्बो सो इत्थिरसोति इत्थियावस्स गहेतब्बत्ता.

. इत्थिफोट्ठब्बोति एत्थापि एसेव नयो. यदि पनेत्थ इत्थिगतानि रूपारम्मणादीनि अविसेसतो पुरिसस्स चित्तं परियादाय तिट्ठन्ति, अथ कस्मा भगवता तानि विसुं विसुं गहेत्वा देसितानीति आह – ‘‘इति सत्था’’तिआदि. यथा हीतिआदिना तमेवत्थं समत्थेति. गमेतीति विक्खेपं गमेति, अयमेव वा पाठो. गमेतीति च सङ्गमेति. न तथा सेसा सद्दादयो, न तथा रूपादीनि आरम्मणानीति एतेन सत्तेसु रूपादिगरुकता असंकिण्णा विय दस्सिता, न खो पनेतं एवं दट्ठब्बं अनेकविधत्ता सत्तानं अज्झासयस्साति दस्सेतुं – ‘‘एकच्चस्स चा’’तिआदि वुत्तं. पञ्चगरुकवसेनाति पञ्चारम्मणगरुकवसेन. एकच्चस्स हि पुरिसस्स यथावुत्तेसु पञ्चसुपि आरम्मणेसु गरुकता होति, एकच्चस्स तत्थ कतिपयेसु, एकस्मिं एव वा, ते सब्बेपि पञ्चगरुकात्वेव वेदितब्बा यथा ‘‘सत्तिसयो अट्ठविमोक्खा’’ति. न पञ्चगरुकजातकवसेन एकेकारम्मणे गरुकस्सेव नाधिप्पेतत्ता. एकेकारम्मणगरुकानञ्हि पञ्चन्नं पुग्गलानं तत्थ आगतत्ता तं जातकं ‘‘पञ्चगरुकजातक’’न्ति वुत्तं. यदि एवं तेन इध पयोजनं नत्थीति आह – ‘‘सक्खिभावत्थाया’’ति. आहरित्वा कथेतब्बन्ति रूपादिगरुकताय एते अनयब्यसनं पत्ताति दस्सेतुं कथेतब्बं.

६-८. तेसन्ति सुत्तानं. उप्पण्डेत्वा गण्हितुं न इच्छीति तस्स थोकं विरूपधातुकत्ता न इच्छि. अनतिक्कमन्तोति संसन्देन्तो. द्वे हत्थं पत्तानीति द्वे उप्पलानि हत्थं गतानि. पहट्ठाकारं दस्सेत्वाति अपराहि इत्थीहि एकेकं लद्धं, मया द्वे लद्धानीति सन्तुट्ठाकारं दस्सेत्वा. परोदीति तस्सा पुब्बसामिकस्स मुखगन्धं सरित्वा. तस्स हि मुखतो उप्पलगन्धो वायति. हारेत्वाति तस्मा ठाना अपनेत्वा, ‘‘हरापेत्वा’’ति वा पाठो, अयमेवत्थो.

साधु साधूति भासतोति धम्मकथाय अनुमोदनवसेन ‘‘साधु साधू’’ति भासतो. उप्पलंव यथोदकेति यथा उप्पलं उप्पलगन्धो मुखतो निब्बत्तोति. वट्टमेव कथितन्ति यथारुतवसेन वुत्तं. यदिपि एवं वुत्तं, तथापि यथारुतमत्थे अवत्वा विवट्टं नीहरित्वा कथेतब्बं विमुत्तिरसत्ता भगवतो देसनाय.

रूपादिवग्गवण्णना निट्ठिता.

इति मनोरथपूरणिया अङ्गुत्तरनिकाय-अट्ठकथाय

पठमवग्गवण्णनाय अनुत्तानत्थदीपना निट्ठिता.