📜
१५. अट्ठानपाळि (पठमवग्ग)
(१५) १. अट्ठानपाळि-पठमवग्गवण्णना
२६८. अट्ठानपाळिवण्णनायं ¶ ¶ अविज्जमानं ठानं अट्ठानं, नत्थि ठानन्ति वा अट्ठानं. अनवकासोति एत्थापि एसेव नयो. तदत्थनिगमनमेव हि ‘‘नेतं ठानं विज्जती’’ति वचनन्ति. तेनाह – ‘‘उभयेनपी’’तिआदि. यन्ति कारणत्थे पच्चत्तवचनं. हेतुअत्थो चेत्थ कारणत्थोति आह – ‘‘यन्ति येन कारणेना’’ति. उक्कट्ठनिद्देसेनेत्थ दिट्ठिसम्पत्ति वेदितब्बाति वुत्तं – ‘‘मग्गदिट्ठिया सम्पन्नो’’ति. कुतो पनायमत्थो लब्भतीति? लिङ्गतो, लिङ्गं चेतस्स निच्चतो उपगमनप्पटिक्खेपो. चतुभूमकेसूति इदं चतुत्थभूमकसङ्खारानं अरियसावकस्स विसयभावूपगमनतो वुत्तं, न पन ते आरब्भ निच्चतो उपगमनसब्भावतो. वक्खति हि ‘‘तदभावे चतुत्थभूमकसङ्खारा पना’’तिआदिना. अभिसङ्खतसङ्खारअभिसङ्खरणकसङ्खारानं सप्पदेसत्ता निप्पदेससङ्खारग्गहणत्थं ‘‘सङ्खतसङ्खारेसू’’ति वुत्तं, लोकुत्तरसङ्खारानं पन निवत्तने कारणं सयमेव वक्खति. एतं कारणं नत्थीति तथा उपगमने सेतुघातो नत्थि. तेजुस्सदत्ताति संकिलेसविधमनतेजस्स अधिकभावतो. तथा हि ते गम्भीरभावेन दुद्दसा अकुसलानं आरम्मणं न होन्तीति. इदं पन पकरणवसेन वुत्तं. अप्पहीनविपल्लासानञ्हि सन्तानेसु कुसलधम्मानम्पि ते आरम्मणं न होन्ति.
२६९. असुखे सुखन्ति विपल्लासो च इध सुखतो उपगमनस्स ठानन्ति दस्सेन्तो ‘‘एकन्त…पे… अत्तदिट्ठिवसेना’’ति पधानदिट्ठिमाह. गूथन्ति गूथट्ठानं, दिट्ठिया निब्बानस्स अविसयभावो हेट्ठा वुत्तो एवाति कसिणादिपण्णत्तिसङ्गहत्थन्ति वुत्तं.
२७०. परिच्छेदोति परिच्छिन्दनं परिच्छिज्ज तस्स गहणं. स्वायं येसु निच्चादितो उपगमनं सम्भवति, तेसं वसेनयेव कातब्बोति दस्सेन्तो ‘‘सब्बवारेसु वा’’तिआदिमाह. सब्बवारेसूति ‘‘निच्चतो उपगच्छेय्या’’तिआदिना आगतेसु सब्बेसु सुत्तपदेसु. पुथुज्जनो हीति हि-सद्दो हेतुअत्थो. यस्मा यं यं सङ्खारं पुथुज्जनो निच्चादिवसेन गण्हाति, तं तं अरियसावको अनिच्चादिवसेन गण्हन्तो याथावतो ¶ जानन्तो तं गाहं तं दिट्ठिं विस्सज्जेति, तस्मा यत्थ ¶ गाहो, तत्थ विस्सज्जनाति चतुभूमकसङ्खारा इध सङ्खारग्गहणेन न गय्हन्तीति अत्थो.
२७१. पुत्तसम्बन्धेन मातुपितुसमञ्ञा दत्तकित्तिमादिवसेनपि पुत्तवोहारो लोके दिस्सति, सो च खो परियायेनाति निप्परियायेन सिद्धं तं दस्सेतुं – ‘‘जनिकाव माता, जनकोव पिता’’ति वुत्तं. तथा आनन्तरियकम्मस्स अधिप्पेतत्ता ‘‘मनुस्सभूतोव खीणासवो अरहाति अधिप्पेतो’’ति वुत्तं. ‘‘अट्ठानमेत’’न्तिआदिना ‘‘मातुआदीनंयेव जीविता वोरोपने अरियसावकस्स अभब्बभावदस्सनतो तदञ्ञं अरियसावको जीविता वोरोपेतीति इदं अत्थतो आपन्नमेवा’’ति मञ्ञमानो वदति – ‘‘किं पन अरियसावको अञ्ञं जीविता वोरोपेय्या’’ति? ‘‘अट्ठानमेतं अनवकासो, यं दिट्ठिसम्पन्नो पुग्गलो सञ्चिच्च पाणं जीविता वोरोपेय्य, नेतं ठानं विज्जती’’ति वचनतो ‘‘एतम्पि अट्ठान’’न्ति वुत्तं. तेनेवाह – ‘‘सचे ही’’तिआदि. एवं सन्ते कस्मा ‘‘मातर’’न्तिआदिना विसेसेत्वा वुत्तन्ति आह – ‘‘पुथुज्जनभावस्स पना’’तिआदि. तत्थ बलदीपनत्थन्ति सद्धादिबलसमन्नागमदीपनत्थं. अरियमग्गेनागतसद्धाधिबलवसेन हि अरियसावको तादिसं सावज्जं न करोति.
२७५. पञ्चहि कारणेहीति इदमेत्थ निप्फादकानि तेसं पुब्बभागियानि च कारणानि कारणभावसामञ्ञेन एकज्झं गहेत्वा वुत्तं, न पन सब्बेसं समानयोगक्खमत्ता. आकारेहीति कारणेहि. अनुस्सावनेनाति अनुरूपं सावनेन. भेदस्स अनुरूपं यथा भेदो होति, एवं भिन्दितब्बानं भिक्खूनं अत्तनो वचनस्स सावनेन विञ्ञापनेन. तेनाह – ‘‘ननु तुम्हे’’तिआदि. कण्णमूले वचीभेदं कत्वाति एतेन पाकटं कत्वा भेदकरवत्थुदीपनं वोहारो, तत्थ अत्तनो निच्छितमत्थं रहस्सवसेन विञ्ञापनं अनुस्सावनन्ति दस्सेति.
कम्ममेव उद्देसो वा पमाणन्ति तेहि सङ्घभेदसिद्धितो वुत्तं, इतरे पन तेसं सम्भारभूता. तेनाह – ‘‘वोहारा’’तिआदि. तत्थाति वोहरणे. चुतिअनन्तरं फलं अनन्तरं नाम, तस्मिं अनन्तरे नियुत्तानि, तन्निब्बत्तनेन अनन्तरकरणसीलानि, अनन्तरप्पयोजनानि चाति आनन्तरियानि, तानि एव कम्मानीति आनन्तरियकम्मानि.
कम्मतोति ¶ ‘‘एवं आनन्तरियकम्मं होति, एवं आनन्तरियकम्मसदिस’’न्ति एवं कम्मविभागतो. द्वारतोति कायद्वारतो. कप्पट्ठितियतोति ‘‘इदं कप्पट्ठितियविपाकं, इदं न कप्पट्ठितियविपाक’’न्ति एवं कप्पट्ठितियविभागतो. पाकसाधारणादीहीति ‘‘इदमेत्थ विपच्चति, इदं ¶ न विपच्चती’’ति विपच्चनविभागतो, गहट्ठपब्बजितानं साधारणासाधारणतो, आदि-सद्देन वेदनादिविभागतो च.
कम्मतो ताव विनिच्छयो वुच्चतीति सम्बन्धो. यस्मा मनुस्सत्तभावे ठितस्सेव कुसलधम्मानं तिक्खविसदभावापत्ति, यथा तिण्णं बोधिसत्तानं बोधित्तयनिब्बत्तियं, एवं मनुस्सभावे ठितस्सेव एदिसानं अकुसलधम्मानम्पि तिक्खविसदभावापत्तीति आह – ‘‘मनुस्सभूतस्सेवा’’ति. पाकतिकमनुस्सानम्पि च कुसलधम्मानं विसेसप्पत्ति विमानवत्थुअट्ठकथायं वुत्तनयेनेव वेदितब्बा. यथावुत्तो च अत्थो समानजातियस्स विकोपने गरुतरो, न तथा विजातियस्साति वुत्तं – ‘‘मनुस्सभूतं मातरं वा पितरं वा’’ति. लिङ्गपरिवत्ते च सो एव एककम्मनिब्बत्तो भवङ्गप्पबन्धो जीवितिन्द्रियपबन्धो च, न अञ्ञोति आह – ‘‘अपि परिवत्तलिङ्ग’’न्ति. अरहत्तं पत्तेपि एसेव नयो. तस्स विपाकन्तिआदि कम्मस्स आनन्तरियभावसमत्थनं. चतुक्कोटियञ्चेत्थ सम्भवति. तत्थ पठमा कोटि दस्सिता, इतरासु विसङ्केतभावं दस्सेतुं – ‘‘यो पना’’तिआदि वुत्तं. यदिपि तत्थ विसङ्केतो, कम्मं पन गरुतरं आनन्तरियसदिसं भायितब्बन्ति आह – ‘‘भारियं…पे… तिट्ठती’’ति. अयं पञ्होति ञापनिच्छानिब्बत्ता कथा.
अभिसन्धिनाति अधिप्पायेन. आनन्तरियं फुसतीति मरणाधिप्पायेनेव आनन्तरियवत्थुनो विकोपितत्ता वुत्तं. आनन्तरियं न फुसतीति आनन्तरियवत्थुअभावतो आनन्तरियं न होति. सब्बत्थ हि पुरिमं अभिसन्धिचित्तं अप्पमाणं, वधकचित्तं पन तदारम्मणं जीवितिन्द्रियञ्च आनन्तरियभावे पमाणन्ति दट्ठब्बं. सङ्गामचतुक्कं सम्पत्तवसेन योजेतब्बं. यो हि परसेनाय अञ्ञञ्च योधं पितरञ्च कम्मं करोन्ते दिस्वा योधस्स उसुं खिपति ‘‘एतं विज्झित्वा मम पितरं विज्झिस्सती’’ति, यथाधिप्पायं गते पितुघातको होति. ‘‘योधे विद्धे मम पिता पलायिस्सती’’ति खिपति, उसुं अयथाधिप्पायं गन्त्वा पितरं मारेति, वोहारवसेन पितुघातकोति वुच्चति, आनन्तरियं पन नत्थीति. चोरचतुक्कं पन यो ‘‘चोरं मारेस्सामी’’ति ¶ चोरवेसेन गच्छन्तं पितरं मारेति, आनन्तरियं फुसतीतिआदिना योजेतब्बं. तेनेवाति तेनेव पयोगेन. अरहन्तघातको होतियेवाति अरहतो मारितत्ता वुत्तं, पुथुज्जनस्सेव तं दिन्नं होतीति एत्थायमधिप्पायो – यथा वधकचेतना पच्चुप्पन्नारम्मणापि पबन्धविच्छेदनवसेन जीवितिन्द्रियं आरम्मणं कत्वा पवत्तति, न एवं चागचेतना. सा हि चजितब्बवत्थुं आरम्मणं कत्वा चजनमत्तमेव होति, अञ्ञसन्तकभावकरणञ्च तस्स चजनं, तस्मा यस्स तं सन्तकं कतं, तस्सेव दिन्नं होतीति.
लोहितं ¶ समोसरतीति अभिघातेन पकुप्पमानं सञ्चितं होति. महन्ततरन्ति गरुतरं. सरीरप्पटिजग्गने वियाति सत्थुरूपकायप्पटिजग्गने विय.
असन्निपतितेति इदं सामग्गियदीपनं. भेदो च होतीति सङ्घस्स भेदो च होति. वट्टतीति सञ्ञायाति ‘‘ईदिसं करणं सङ्घभेदाय न होती’’ति सञ्ञाय. तथा नवतो ऊनपरिसायाति नवतो ऊनपरिसाय करोन्तस्स तथाति योजेतब्बं. तथाति च इमिना ‘‘न आनन्तरियकम्म’’न्ति इमं आकड्ढति, न पन ‘‘भेदोव होती’’ति इदं. हेट्ठिमन्तेन हि नवन्नमेव वसेन सङ्घभेदो. धम्मवादिनो अनवज्जाति यथाधम्मं अनवट्ठानतो. सङ्घभेदस्स पुब्बभागो सङ्घराजि.
कायद्वारमेव पूरेन्ति कायकम्मभावेनेव लक्खितब्बतो. सण्ठहन्तेहि कप्पे…पे… मुच्चतीति इदं कप्पट्ठकथाय (कथा. ६५४ आदयो) न समेति. तत्थ हि अट्ठकथाय (कथा. अट्ठ. ६५४-६५७) वुत्तं – ‘‘आपायिकोति इदं सुत्तं यं सो एकं कप्पं असीतिभागे कत्वा ततो एकभागमत्तं कालं तिट्ठेय्य, तं आयुकप्पं सन्धाय वुत्त’’न्ति. कप्पविनासेयेवाति च आयुकप्पविनासे एवाति अत्थे सति नत्थि विरोधो. एत्थ च सण्ठहन्तेति इदम्पि ‘‘स्वेव विनस्सिस्सती’’ति विय अभूतपरिकप्पवसेन वुत्तं. एकदिवसमेव निरये पच्चति, ततो परं कप्पाभावे आयुकप्पस्सपि अभावतोति अविरोधतो अत्थयोजना दट्ठब्बा. सेसानीति सङ्घभेदतो अञ्ञानि आनन्तरियकम्मानि.
यदि तानि अहोसिकम्मसङ्खं गच्छन्ति, एवं सति कथं नेसं आनन्तरियता चुतिअनन्तरं विपाकदानाभावतो. अथ सति फलदाने चुतिअनन्तरो ¶ एव एतेसं फलकालो, न अञ्ञोति फलकालनियमेन नियतता इच्छिता, न फलदाननियमेन. एवम्पि नियतफलकालानं अञ्ञेसम्पि उपपज्जवेदनीयानं दिट्ठधम्मवेदनीयानञ्च नियतता आपज्जेय्य, तस्मा विपाकधम्मधम्मानं पच्चयन्तरविकलतादीहि अविपच्चमानानम्पि अत्तनो सभावेन विपाकधम्मता विय बलवता आनन्तरियेन विपाके दिन्ने अविपच्चमानानम्पि आनन्तरियानं फलदाने नियतसभावा आनन्तरियसभावा च पवत्तीति अत्तनो सभावेन फलदाननियमेनेव नियता आनन्तरियता च वेदितब्बा. अवस्सञ्च आनन्तरियसभावा ततो एव नियतसभावा च तेसं पवत्तीति सम्पटिच्छितब्बमेतं, अञ्ञस्स बलवतो आनन्तरियस्स अभावे सति चुतिअनन्तरं एकन्तेन फलदानतो.
ननु ¶ एवं अञ्ञेसम्पि उपपज्जवेदनीयानं अञ्ञस्मिं विपाकदायके असति चुतिअनन्तरमेव एकन्तेन फलदानतो नियतसभावा आनन्तरियसभावा च पवत्ति आपज्जतीति? नापज्जति असमानजातिकेन चेतोपणिधिवसेन उपघातकेन च निवत्तेतब्बविपाकत्ता अनन्तरे एकन्तफलदायकत्ताभावा, न पन आनन्तरियानं पठमज्झानादीनं दुतियज्झानादीनि विय असमानजातिकं फलनिवत्तकं अत्थि सब्बानन्तरियानं अवीचिफलत्ता, न च हेट्ठूपपत्तिं इच्छतो सीलवतो चेतोपणिधि विय उपरूपपत्तिजनककम्मफलं आनन्तरियफलं निवत्तेतुं समत्थो चेतोपणिधि अत्थि अनिच्छन्तस्सेव अवीचिपातनतो, न च आनन्तरियोपघातकं किञ्चि कम्मं अत्थि, तस्मा तेसंयेव अनन्तरे एकन्तविपाकजनकसभावा पवत्तीति. अनेकानि च आनन्तरियानि कतानि एकन्तेन विपाके नियतसभावत्ता उपरताविपच्चनसभावासङ्कत्ता निच्छितानि सभावतो नियतानेव. तेसु पन समानसभावेसु एकेन विपाके दिन्ने इतरानि अत्तना कत्तब्बकिच्चस्स तेनेव कतत्ता न दुतियं ततियम्पि च पटिसन्धिं करोन्ति, न समत्थताविघातत्ताति नत्थि तेसं आनन्तरियकतानिवत्ति, गरुगरुतरभावो पन तेसं लब्भतेवाति सङ्घभेदस्स सिया गरुतरभावोति ‘‘येन…पे… विपच्चती’’ति आह. एकस्स पन अञ्ञानि उपत्थम्भकानि होन्तीति दट्ठब्बानि. पटिसन्धिवसेन विपच्चतीति वचनेन इतरेसं पवत्तिविपाकदायिता अनुञ्ञाता विय दिस्सति. नो वा तथा सीलवतीति यथा पिता सीलवा, तथा सीलवती ¶ नो वा होतीति योजना. सचे माता सीलवती, मातुघातो पटिसन्धिवसेन विपच्चतीति योजना.
पकतत्तोति अनुक्खित्तो. समानसंवासकोति अपाराजिको. समानसीमायन्ति एकसीमायं.
२७६. सत्थु किच्चं कातुं असमत्थोति यं सत्थारा कातब्बकिच्चं अनुसासनादि, नं कातुं असमत्थोति भगवन्तं पच्चक्खाय. अञ्ञं तित्थकरन्ति अञ्ञं सत्थारं. वुत्तञ्हेतं –
‘‘तित्थं जानितब्बं, तित्थकरो जानितब्बो, तित्थिया जानितब्बा, तित्थियसावका जानितब्बा. तत्थ तित्थं नाम द्वासट्ठि दिट्ठियो. एत्थ हि सत्था तरन्ति उप्लवन्ति उम्मुज्जनिमुज्जं करोन्ति, तस्मा तित्थन्ति वुच्चन्ति. तादिसानं दिट्ठीनं उप्पादेता तित्थकरो नाम पूरणकस्सपादिको. तस्स लद्धिं गहेत्वा पब्बजिता तित्थिया नाम. ते हि तित्थे जाताति तित्थिया. यथावुत्तं वा दिट्ठिगतसङ्खातं तित्थं एतेसं अत्थीति तित्थिका ¶ , तित्थिका एव तित्थिया. तेसं पच्चयदायका तित्थियसावकाति वेदितब्बा’’ति (म. नि. अट्ठ. १.१४०).
२७७. अभिजातिआदीसु पकम्पनदेवतूपसङ्कमनादिना जातचक्कवाळेन समानयोगक्खमं दससहस्सपरिमाणं चक्कवाळं जातिखेत्तं. सरसेनेव आणापवत्तनट्ठानं आणाखेत्तं. विसयभूतं ठानं विसयखेत्तं. दससहस्सी लोकधातूति इमाय लोकधातुया सद्धिं इमं लोकधातुं परिवारेत्वा ठिता दससहस्सी लोकधातु. तत्तकानंयेव जातिखेत्तभावो धम्मतावसेन वेदितब्बो. ‘‘परिग्गहवसेना’’ति केचि, ‘‘सब्बेसंयेव बुद्धानं तत्तकंयेव जातिखेत्तं तन्निवासीनंयेव देवतानं धम्माभिसमयो’’ति च वदन्ति. मातुकुच्छि ओक्कमनकालादीनं छन्नं एव गहणं निदस्सनमत्तं महाभिनीहारादिकालेपि तस्स पकम्पनस्स लब्भनतो. आणाखेत्तं नाम यं एकज्झं संवट्टति विवट्टति च, आणा पवत्तति आणाय तन्निवासिदेवतानं सिरसा सम्पटिच्छनेन, तञ्च खो केवलं बुद्धानं आनुभावेनेव, न अधिप्पायवसेन. अधिप्पायवसेन ¶ पन ‘‘यावता वा पन आकङ्खेय्या’’ति (अ. नि. ३.८१) वचनतो ततो परम्पि आणा वत्तेय्येव.
न उप्पज्जन्तीति पन अत्थीति ‘‘न मे आचरियो अत्थि, सदिसो मे न विज्जती’’तिआदिं (म. नि. १.२८५; महाव. ११; कथा. ४०५) इमिस्सा लोकधातुया ठत्वा वदन्तेन भगवता ‘‘किं पनावुसो, सारिपुत्त, अत्थेतरहि अञ्ञे समणा वा ब्राह्मणा वा भगवता समसमा सम्बोधियन्ति, एवं पुट्ठो अहं, भन्ते, ‘नो’ति वदेय्य’’न्ति (दी. नि. ३.१६१) वत्वा तस्स कारणं दस्सेतुं – ‘‘अट्ठानमेतं अनवकासो, यं एकिस्सा लोकधातुया द्वे अरहन्तो सम्मासम्बुद्धा अपुब्बं अचरिमं उप्पज्जेय्यु’’न्ति इमं सुत्तं (अ. नि. १.२७७; विभ. ८०९; म. नि. ३.१२९; मि. प. ५.१.१) आहरन्तेन धम्मसेनापतिना च बुद्धखेत्तभूतं इमं लोकधातुं ठपेत्वा अञ्ञत्थ अनुप्पत्ति वुत्ता होतीति अधिप्पायो.
एकतोति सह, एकस्मिं कालेति अत्थो, सो पन कालो कथं परिच्छिन्नोति चरिमभवे पटिसन्धिग्गहणतो पट्ठाय याव धातुपरिनिब्बानाति दस्सेन्तो, ‘‘तत्था’’तिआदिमाह. अनच्छरियत्ताति द्वीसुपि उप्पज्जमानेसु अच्छरियत्ताभावतोति अत्थो. द्वीसुपि उप्पज्जमानेसु अनच्छरियता, किमङ्गं पन बहूसूति दस्सेन्तो, ‘‘यदि चा’’तिआदिमाह. बुद्धा नाम मज्झे भिन्नसुवण्णं विय एकसदिसाति तेसं देसनापि एकरसा एकधाति आह – ‘‘देसनाय च विसेसाभावतो’’ति ¶ . एतेनपि अनच्छरियत्तमेव साधेति. विवादभावतोति एतेन विवादाभावत्थं द्वे बुद्धा एकतो न उप्पज्जन्तीति दस्सेति. एतं कारणन्ति एतं अनच्छरियतादिकारणं. तत्थाति मिलिन्दपञ्हे.
एकं एव बुद्धं धारेतीति एकबुद्धधारणी. एतेन एवंसभावा एते बुद्धगुणा, येन दुतियबुद्धगुणे धारेतुं असमत्था अयं लोकधातूति दस्सेति. पच्चयविसेसनिप्फन्नानञ्हि गुणधम्मानं भारियो विसेसो महापथवियापि दुस्सहोति सक्का विञ्ञातुं. तथा हि अभिसम्बोधिसमये उपगतस्स लोकनाथस्स गुणभारं बोधिरुक्खस्स तीसुपि दिसासु महापथवी सन्धारेतुं नासक्खि. तस्मा ‘‘न धारेय्या’’ति वत्वा तमेव अधारणं परियायन्तरेहि पकासेन्तो ‘‘चलेय्या’’तिआदिमाह. तत्थ चलेय्याति परिप्फन्देय्य. कम्पेय्याति पवेधेय्य ¶ . नमेय्याति एकपस्सेन नमेय्य. ओनमेय्याति ओसीदेय्य. विनमेय्याति विविधं इतो चितो च नमेय्य. विकिरेय्याति वातेन थुसमुट्ठि विय विप्पकिरेय्य. विधमेय्याति विनस्सेय्य. विद्धंसेय्याति सब्बसो विद्धस्ता भवेय्य. तथाभूता च न कत्थचि तिट्ठेय्याति आह – ‘‘न ठानमुपगच्छेय्या’’ति.
इदानि तत्थ निदस्सनं दस्सेन्तो, ‘‘यथा, महाराजा’’तिआदिमाह. तत्थ एके पुरिसेति एकस्मिं पुरिसे. समुपादिकाति समं उद्धं पज्जति पवत्ततीति समुपादिका, उदकस्स उपरि समं गामिनीति अत्थो. ‘‘समुप्पादिका’’तिपि पठन्ति, अयमेवत्थो. वण्णेनाति सण्ठानेन. पमाणेनाति आरोहेन. किसथूलेनाति किसथूलभावेन, परिणाहेनाति अत्थो. द्विन्नम्पीति द्वेपि, द्विन्नम्पि वा सरीरभारं.
छादेन्तन्ति रोचेन्तं रुचिं उप्पादेन्तं. तन्दिकतोति तेन भोजनेन तन्दिभूतो. अनोनमितदण्डजातोति यावदत्थं भोजनेन ओनमितुं असक्कुणेय्यताय अनोनमनदण्डो विय जातो. सकिं भुत्तो वमेय्याति एकम्पि आलोपं अज्झोहरित्वा वमेय्याति अत्थो.
अतिधम्मभारेन पथवी चलतीति धम्मेन नाम पथवी तिट्ठेय्य. सा किं तेनेव चलति विनस्सतीति अधिप्पायेन पुच्छति. पुन थेरो ‘‘रतनं नाम लोके कुटुम्बं सन्धारेन्तं अभिमतञ्च लोकेन अत्तनो गरुसभावताय सकटभङ्गस्स कारणं अतिभारभूतं दिट्ठं. एवं धम्मो च हितसुखविसेसेहि तंसमङ्गीनं धारेन्तो अभिमतो च विञ्ञूनं गम्भीरप्पमेय्यभावेन गरुसभावत्ता अतिभारभूतो पथवीचलनस्स कारणं होती’’ति दस्सेन्तो, ‘‘इध, महाराज, द्वे सकटा’’तिआदिमाह ¶ . एतेनेव तथागतस्स मातुकुच्छिओक्कमनादिकाले पथवीकम्पनकारणं संवण्णितन्ति दट्ठब्बं. एकस्साति एकस्मा, एकस्स वा सकटस्स रतनं, तस्मा सकटा गहेत्वाति अत्थो.
ओसारितन्ति उच्चारितं, वुत्तन्ति अत्थो. अग्गोति सब्बसत्तेहि अग्गो. जेट्ठोति वुद्धतरो. सेट्ठोति पसत्थतरो. विसिट्ठेहि सीलादीहि गुणेहि समन्नागतत्ता विसिट्ठो. उग्गततमोति उत्तमो. पवरोति ¶ तस्सेव वेवचनं. नत्थि एतस्स समोति असमो. असमा पुब्बबुद्धा, तेहि समोति असमसमो. नत्थि एतस्स पटिसमो पटिपुग्गलोति अप्पटिसमो. नत्थि एतस्स पटिभागोति अप्पटिभागो. नत्थि एतस्स पटिपुग्गलोति अप्पटिपुग्गलो.
सभावपकतिकाति सभावभूता अकित्तिमा पकति. कारणमहन्तत्ताति कारणानं महन्तताय, महन्तेहि बुद्धकरधम्मेहि पारमिसङ्खातेहि कारणेहि बुद्धगुणानं निब्बत्तितोति वुत्तं होति. पथवीआदीनि महन्तानि वत्थूनि, महन्ता चक्कवाळादयो अत्तनो अत्तनो विसये एकेकाव, एवं सम्मासम्बुद्धोपि महन्तो अत्तनो विसये एको एव. को च तस्स विसयो? बुद्धभूमि, यावतकं वा ञेय्यं. ‘‘आकासो विय अनन्तविसयो भगवा एको एव होती’’ति वदन्तो परचक्कवाळेसुपि दुतियस्स बुद्धस्स अभावं दस्सेति.
इमिनाव पदेनाति ‘‘एकिस्सा लोकधातुया’’ति इमिना एव पदेन. दस चक्कवाळसहस्सानि गहितानीति जातिखेत्तापेक्खाय गहितानि. एकचक्कवाळेनेवाति इमिना एव एकचक्कवाळेन, न येन केनचि. यथा ‘‘इमस्मिंयेव चक्कवाळे उप्पज्जन्ती’’ति वुत्ते इमस्मिम्पि चक्कवाळे जम्बुदीपे एव, तत्थापि मज्झिमदेसे एवाति परिच्छिन्दितुं वट्टति, एवं ‘‘एकिस्सा लोकधातुया’’ति जातिखेत्ते अधिप्पेतेपि इमिनाव चक्कवाळेन परिच्छिन्दितुं वट्टति.
पठमवग्गवण्णना निट्ठिता.