📜

१५. अट्ठानपाळि (दुतियवग्ग)

(१५) २. अट्ठानपाळि-दुतियवग्गवण्णना

२७८. विवादुपच्छेदतोति विवादुपच्छेदकारणा. द्वीसु उप्पन्नेसु यो विवादो भवेय्य, तस्स अनुप्पादोयेवेत्थ विवादुपच्छेदो. एकस्मिं दीपेतिआदिना दीपन्तरेपि एकज्झं न उप्पज्जति, पगेव एकदीपेति दस्सेति. सोपि परिहायेथाति चक्कवाळस्स पदेसे एव पवत्तितब्बत्ता परिहायेय्य.

२७९-२८०. मनुस्सत्तन्ति मनुस्सभावो तस्सेव पब्बज्जादिगुणानं योग्गभावतो. लिङ्गसम्पत्तीति पुरिसभावो. हेतूति मनोवचीपणिधानपुब्बिका हेतुसम्पदा. सत्थारदस्सनन्ति सत्थुसम्मुखीभावो. पब्बज्जाति कम्मकिरियवादीसु तापसेसु, भिक्खूसु वा पब्बज्जा. गुणसम्पत्तीति अभिञ्ञादिगुणसम्पदा. अधिकारोति बुद्धे उद्दिस्स अधिको कारो, सविसेसा उपकारकिरिया अधिको सक्कारोति वुत्तं होति. छन्दोव छन्दता, सम्मासम्बोधिं उद्दिस्स सातिसयो कत्तुकम्यताकुसलच्छन्दो. अट्ठधम्मसमोधानाति एतेसं अट्ठन्नं धम्मानं समायोगेन. अभिनीहारोति कायपणिधानं. समिज्झतीति निप्फज्जति. अयमेत्थ सङ्खेपो, वित्थारो पन परमत्थदीपनिया चरियापिटकवण्णनाय (चरिया. अट्ठ. पकिण्णककथा) वुत्तनयेन वेदितब्बो. सब्बाकारपरिपूरमेवाति परिपुण्णलक्खणताय सत्तुत्तमादीहि सब्बाकारेन सम्पन्नमेव. न हि इत्थिया कोसोहितवत्थगुय्हतादि सम्भवति. दुतियपकति च नाम पठमपकतितो निहीना एव. तेनेवाह – अनन्तरवारे ‘‘यस्मा’’तिआदि.

२८१. इध पुरिसस्स तत्थ निब्बत्तनतोति इमस्मिं मनुस्सलोके पुरिसभूतस्स तत्थ ब्रह्मलोके ब्रह्मत्तभावेन निब्बत्तनतो. तेन असतिपि पुरिसलिङ्गे पुरिसाकारा ब्रह्मानो होन्तीति दस्सेति. तंयेव च पुरिसाकारं सन्धाय वुत्तं भगवता ‘‘यं पुरिसो ब्रह्मत्तं कारेय्या’’ति. तेनेवाह – ‘‘समानेपी’’तिआदि. यदि एवं इत्थियो ब्रह्मलोके न उप्पज्जेय्युन्ति आह – ‘‘ब्रह्मत्त’’न्तिआदि.

२९०-२९५. ‘‘कायदुच्चरितस्सा’’तिआदिपाळिया कम्मनियामो नाम कथितो. समञ्जनं समङ्गो, समन्नागमो, सो एतस्स अत्थीति समङ्गी, समन्नागतो, समञ्जनसीलो वा समङ्गी, पुब्बभागे उपकरणसमुदायतो पभुति आयूहनवसेन आयूहनसमङ्गीता, सन्निट्ठापकचेतनावसेन चेतनासमङ्गिता. चेतनासन्ततिवसेन वा आयूहनसमङ्गिता, तंतंचेतनाक्खणवसेन चेतनासमङ्गीता. कतूपचितस्स अविपक्कविपाकस्स कम्मस्स वसेन कम्मसमङ्गिता. कम्मे पन विपच्चितुं आरद्धे विपाकप्पवत्तिवसेन विपाकसमङ्गिता. कम्मादीनं उपट्ठानकालवसेन उपट्ठानसमङ्गिता. कुसलाकुसलकम्मायूहनक्खणेति कुसलकम्मस्स अकुसलकम्मस्स च समीहनक्खणे. तथाति इमिना कुसलाकुसलकम्मपदं आकड्ढति. यथा कतं कम्मं फलदानसमत्थं होति, तथा कतं उपचितं. विपाकारहन्ति दुतियभवादीसु विपच्चनारहं. उप्पज्जमानानं उपपत्तिनिमित्तं उपट्ठातीति योजना. उपपत्तिया उप्पज्जनस्स निमित्तं कारणन्ति उपपत्तिनिमित्तं, कम्मं, कम्मनिमित्तं, गतिनिमित्तञ्च. अट्ठकथायं पन गतिनिमित्तवसेनेव योजना दस्सिता. कम्मकम्मनिमित्तानम्पि उपट्ठानं यथारहं दट्ठब्बं. ‘‘यानिस्स तानि पुब्बे कतानि कम्मानि, तानिस्स तस्मिं समये ओलम्बन्ति अज्झोलम्बन्ति अभिलम्बन्ति’’ति (म. नि. ३.२४८) वचनतो सायन्हे महन्तानं पब्बतकूटानं छाया विय आसन्नमरणस्स सत्तस्स चित्ते सुपिने विय विपच्चितुं कतोकासं कम्मं, तस्स निमित्तं गतिनिमित्तं उपतिट्ठतेव. चलतीति परिवत्तति. एकेन हि कम्मुना तज्जे निमित्ते उपट्ठिते पच्चयविसेसवसेन ततो अञ्ञेन कम्मुना तदञ्ञस्स निमित्तस्स उपट्ठानं परिवत्तनं. सेसा निच्चला अवसेसा चतुब्बिधापि समङ्गिता निच्चला अपरिवत्तनतो.

सुनखवाजिकोति सुनखेहि मिगवाजवसेन वजनसीलो, सुनखलुद्दकोति अत्थो. तलसन्थरणपूजन्ति भूमितलस्स पुप्फेहि सन्थरणपूजं. आयूहनचेतना कम्मसमङ्गितावसेनाति कायदुच्चरितस्स अपरापरं आयूहनेन सन्निट्ठापकचेतनाय तस्सेव पकप्पने कम्मक्खयकरञाणेन अखेपितत्ता यथूपचितकम्मुना च समङ्गिभावस्स वसेन.

कम्मन्ति अकुसलकम्मं. तस्मिंयेव खणेति आयूहनक्खणेयेव. तस्साति कम्मसमङ्गिनो पुग्गलस्स सग्गो वारितो, तञ्चे कम्मं विपाकवारं लभेय्याति अधिप्पायो. सग्गो वारितोति च निदस्सनमत्तं. मनुस्सलोकोपिस्स वारितोवाति. अपरे पन पुरिमेहि विपाकावरणस्स अनुद्धटत्ता ‘‘तस्मिंयेव खणे’’ति च अविसेसेन वुत्तत्ता तं दोसं परिहरितुं ‘‘आयूहितकम्मं नामा’’तिआदिमाह. यदा कम्मं विपाकवारं लभतीति इदं कतोकासस्स अप्पटिबाहियत्ता वुत्तं . तथा हि भगवा ततियपाराजिकवत्थुस्मिं (पारा. १६२ आदयो) पटिसल्लीयि, इमस्मिं सुत्ते ‘‘कायदुच्चरितसमङ्गी’’ति आगतत्ता विपाकूपट्ठानसमङ्गिता न लब्भन्ति.

(दुतियवग्गवण्णना निट्ठिता.)

अट्ठानपाळिवण्णनायं अनुत्तानत्थदीपना निट्ठिता.