📜

१६. एकधम्मपाळि

(१६) १. एकधम्मपाळि-पठमवग्गवण्णना

२९६. एकधम्मपाळिवण्णनायं इध धम्म-सद्दो सभावत्थो ‘‘कुसला धम्मा’’तिआदीसु वियाति आह – ‘‘एकसभावो’’ति. एकन्तेनाति एकंसेन, अवस्सन्ति अत्थो. वट्टेति संसारवट्टे. निब्बिन्दनत्थायाति अनभिरमनत्थाय. विरज्जनत्थायाति अरज्जनत्थाय. विरज्जनायाति पलुज्जनाय. तेनेवाह – ‘‘विगमाया’’ति. रागादीनं निरोधायाति मग्गञाणेन रागादीनं निरोधनत्थाय. मग्गञाणेन निरोधनं नाम अच्चन्तं अप्पवत्तिकरणन्ति आह – ‘‘अप्पवत्तिकरणत्थाया’’ति. यथा खादनीयस्स मुखे कत्वा खादनं नाम यावदेव अज्झोहरणत्थं, एवं रागादीनं निरोधनं वट्टनिरोधनत्थमेवाति वुत्तं – ‘‘वट्टस्सेव वा निरुज्झनत्थाया’’ति. यस्मा किलेसेसु खीणेसु इतरं वट्टद्वयम्पि खीणमेव होति, तस्मा मूलमेव गण्हन्तो ‘‘उपसमायाति किलेसवूपसमनत्थाया’’ति आह. सङ्खतधम्मानं अभिजाननं नाम तत्थ लक्खणत्तयारोपनमुखेनेवाति आह – ‘‘अनिच्चादि…पे… अभिजाननत्थाया’’ति. सम्बुज्झितब्बानि नाम चत्तारि अरियसच्चानि तब्बिनिमुत्तस्स ञेय्यस्स अभावतो. ‘‘चतुन्नं सच्चानं बुज्झनत्थाया’’ति वत्वा तयिदं बुज्झनं यस्स ञाणस्स वसेन इज्झति, तस्स ञाणस्स वसेन दस्सेतुं – ‘‘बोधि वुच्चती’’तिआदि वुत्तं. अप्पच्चयनिब्बानस्साति अमतधातुया.

उस्साहजननत्थन्ति कम्मट्ठाने अभिरुचिउप्पादनाय. विसकण्टकोति गुळस्स वाणिजसमञ्ञा. ‘‘किस्मिञ्चि देसे देसभासा’’ति केचि. उच्छुरसो समपाकपक्को चुण्णादीहि मिस्सेत्वा पिण्डीकतो गुळो, अपिण्डीकतो फाणितं. पाकविसेसेन खण्डखण्डसेदितो खण्डो, मलाभावं आपन्नो सक्करा.

सरतीति सति. अनु अनु सरतीति अनुस्सति, अनु अनुरूपा सतीतिपि अनुस्सति. दुविधं होतीति पयोजनवसेन दुविधं होति. चित्तसम्पहंसनत्थन्ति पसादनीयवत्थुस्मिं पसादुप्पादनेन भावनाचित्तस्स परितोसनत्थं. विपस्सनत्थन्ति विपस्सनासुखत्थं. उपचारसमाधिना हि चित्ते समाहिते विपस्सनासुखेन इज्झति. चित्तुप्पादोति भावनावसेन पवत्तो चित्तुप्पादो . उपहञ्ञति पतिहञ्ञति पटिकूलत्ता आरम्मणस्स. ततो एव उक्कण्ठति, कम्मट्ठानं रिञ्चति, निरस्सादो होति भावनस्सादस्स अलब्भनतो. पसीदति बुद्धगुणानं पसादनीयत्ता. तथा च कङ्खादिचेतोखिलाभावेन विनीवरणो होति. दमेत्वाति नीवरणनिराकरणेन निब्बिसेवनं कत्वा. एवं कम्मट्ठानन्तरानुयुञ्जनेन चित्तपरिदमनस्स उपमं दस्सेन्तो, ‘‘कथ’’न्तिआदिमाह.

को अयं…पे… अनुस्सरीति को अयं मम अब्भन्तरे ठत्वा अनुस्सरि. परिग्गण्हन्तोति बाहिरकपरिकप्पितस्स अनुस्सरकस्स सब्बसो अभावदस्सनमेतं. तेनाह – ‘‘न अञ्ञो कोची’’ति. दिस्वाति परियेसननयेन वुत्तप्पकारं चित्तमेव अनुस्सरीति दिस्वा सब्बम्पेतन्ति एतं हदयवत्थुआदिप्पभेदं सब्बम्पि. इदञ्च रूपं पुरिमञ्च अरूपन्ति इदं रुप्पनसभावत्ता रूपं, पुरिमं अतंसभावत्ता अरूपन्ति सङ्खेपतो रूपारूपं ववत्थपेत्वा. पञ्चक्खन्धे ववत्थपेत्वाति योजना. सम्भाविकाति समुट्ठापिका. तस्साति समुदयसच्चस्स. निरोधोति निरोधनिमित्तं. अप्पनावारोति यथारद्धाय देसनाय निगमनवारो.

२९७. एसेव नयोति इमिना य्वायं ‘‘तं पनेत’’न्तिआदिना अत्थनयो बुद्धानुस्सतियं विभावितोति अतिदिसति, स्वायं अतिदेसो पयोजनवसेन नवसुपि अनुस्सतीसु साधारणवसेन वुत्तोपि आनापानस्सतिआदीसु तीसु विपस्सनत्थानेव होन्तीति इमिना अपवादेन निवत्तितोति तासं एकप्पयोजनताव दट्ठब्बा. धम्मे अनुस्सति धम्मानुस्सतीति समासपदविभागदस्सनम्पि वचनत्थदस्सनपक्खिकमेवाति आह – ‘‘अयं पनेत्थ वचनत्थो’’ति. धम्मं आरब्भाति हि धम्मस्स अनुस्सतिया विसयभावदस्सनमेतं. एस नयो सेसेसुपि. सीलं आरब्भाति अत्तनो पारिसुद्धिसीलं आरब्भ. चागं आरब्भाति अत्तनो चागगुणं आरब्भ. देवता आरब्भाति एत्थ देवतागुणसदिसताय अत्तनो सद्धासीलसुतचागपञ्ञासु देवतासमञ्ञा. भवति हि तंसदिसेपि तब्बोहारो यथा ‘‘तानि ओसधानि, एस ब्रह्मदत्तो’’ति च. तेनाह – ‘‘देवता सक्खिट्ठाने ठपेत्वा’’तिआदि. तत्थ देवता सक्खिट्ठाने ठपेत्वाति ‘‘यथारूपाय सद्धाय समन्नागता ता देवता इतो चुता तत्थ उपपन्ना, मय्हम्पि तथारूपा सद्धा संविज्जति. यथारूपेन सीलेन, यथारूपेन सुतेन, यथारूपेन चागेन, यथारूपाय पञ्ञाय समन्नागता ता देवता इतो चुता तत्थ उपपन्ना, मय्हम्पि तथारूपा पञ्ञा संविज्जती’’ति एवं देवता सक्खिट्ठाने ठपेत्वा. अस्सासपस्सासनिमित्तं नाम तत्थ लद्धब्बप्पटिभागनिमित्तं. गताति आरम्मणकरणवसेन उपगता पवत्ता.

उपसम्मति एत्थ दुक्खन्ति उपसमो, निब्बानं. अच्चन्तमेव एत्थ उपसम्मति वट्टत्तयन्ति अच्चन्तूपसमो, निब्बानमेव. खिणोति खेपेति किलेसेति खयो, अरियमग्गो. ते एव उपसमेतीति उपसमो, अरियमग्गो एव. खयो च सो उपसमो चाति खयूपसमो. तत्रचायं उपसमो धम्मो एवाति धम्मानुस्सतिया उपसमानुस्सति एकसङ्गहोति? सच्चं एकसङ्गहो धम्मभावसामञ्ञे अधिप्पेते, सङ्खतधम्मतो पन असङ्खतधम्मो सातिसयो उळारतमपणीततमभावतोति दीपेतुं विसुं नीहरित्वा वुत्तं. इममेव हि विसेसं सन्धाय भगवा – ‘‘धम्मानुस्सती’’ति वत्वापि उपसमानुस्सतिं अवोच अनुस्सरन्तस्स सविसेसं सन्तपणीतभावेन उपट्ठानतो. एवञ्च कत्वा इध खयूपसमग्गहणम्पि समत्थितन्ति दट्ठब्बं. यथेव हि समानेपि लोकुत्तरधम्मभावे ‘‘यावता, भिक्खवे, धम्मा सङ्खता वा असङ्खता वा, विरागो तेसं अग्गमक्खायती’’तिआदिवचनतो (इतिवु. ९०) मग्गफलधम्मेहि निब्बानधम्मो सातिसयो, एवं फलधम्मतो मग्गधम्मो किलेसप्पहानेन अच्छरियधम्मभावतो, तस्मा अच्चन्तूपसमेन सद्धिं खयूपसमोपि गहितोति दट्ठब्बं. विपस्सनत्थानेव होन्तीति कस्मा वुत्तन्ति? ‘‘एकन्तनिब्बिदायातिआदिवचनतो’’ति केचि, तं अकारणं बुद्धानुस्सतिआदीसुपि तथा देसनाय आगतत्ता. यथा पन बुद्धानुस्सतिआदीनि कम्मट्ठानानि विपस्सनत्थानि होन्ति, निमित्तसम्पहंसनत्थानिपि होन्ति, न एवमेतानि, एतानि पन विपस्सनत्थानेवाति तथा वुत्तं.

पठमवग्गवण्णना निट्ठिता.

१६. एकधम्मपाळि

(१६) २. एकधम्मपाळि-दुतियवग्गवण्णना

२९८. मिच्छा पस्सति ताय, सयं वा मिच्छा पस्सति, मिच्छादस्सनमेव वा तन्ति मिच्छादिट्ठि, यं किञ्चि विपरीतदस्सनं. तेनाह – ‘‘द्वासट्ठिविधाया’’तिआदि . मिच्छादिट्ठि एतस्साति मिच्छादिट्ठिको. तस्स मिच्छादिट्ठिकस्स.

२९९. सम्मा पस्सति ताय, सयं वा सम्मा पस्सति, सम्मादस्सनमत्तमेव वा तन्ति सम्मादिट्ठि. पञ्चविधायाति कम्मस्सकताझानविपस्सनामग्गफलवसेन पञ्चविधाय. तत्थ झानचित्तुप्पादपरियापन्नं ञाणं झानसम्मादिट्ठि, विपस्सनाञाणं विपस्सनासम्मादिट्ठि.

३०२. पञ्चसु खन्धेसु ‘‘निच्च’’न्तिआदिना पवत्तो अनुपायमनसिकारो.

३०३. ‘‘अनिच्च’’न्तिआदिना पवत्तो उपायमनसिकारो. याव नियामोक्कमनाति याव मिच्छत्तनियामोक्कमना. मिच्छत्तनियामोक्कमननयो पन सामञ्ञफलसुत्तवण्णनायं तट्टीकाय च वुत्तनयेनेव वेदितब्बो.

३०४. अयं तिविधा सग्गावरणा चेव होतीति कम्मपथप्पत्तिया महासावज्जभावतो वुत्तं. सग्गावरणाय होन्तिया मग्गविबन्धकभावे वत्तब्बमेव नत्थीति वुत्तं – ‘‘मग्गावरणा चा’’ति. ‘‘सस्सतो लोको’’तिआदिका दसवत्थुका अन्तग्गाहिका मिच्छादिट्ठि. मग्गावरणाव होति विपरीतदस्सनभावतो, न सग्गावरणा अकम्मपथपत्तितोति अधिप्पायो. इदं पन विधानं पटिक्खिपित्वाति विपरीतदस्सनञ्च न मग्गावरणञ्चाति विरुद्धमेतं उद्धम्मभावतो. तथा हि सति अप्पहीनाय एव सक्कायदिट्ठिया मग्गाधिगमेन भवितब्बन्ति अधिप्पायेन यथावुत्तविधानं पटिक्खिपित्वा. ‘‘न सग्गावरणा’’ति सग्गूपपत्तिया अविबन्धकत्तं वदन्तेहि दिट्ठिया सग्गावहतापि नाम अनुञ्ञाता होतीति तं वादं पटिक्खिपन्तेन ‘‘दिट्ठि नाम सग्गं उपनेतुं समत्था नाम नत्थी’’ति वुत्तं. कस्मा? एकन्तगरुतरसावज्जभावतो. तेनाह – ‘‘एकन्तं निरयस्मिंयेव निमुज्जापेती’’तिआदि.

३०५. वट्टंविद्धंसेतीति मग्गसम्मादिट्ठि किलेसवट्टं कम्मवट्टञ्च विद्धंसेति. विपाकवट्टं का नु विद्धंसेति नाम. एवं पन अत्तनो कारणेन विद्धस्तभवं फलसम्मादिट्ठि पटिबाहतीति वुत्तं अवसरदानतो. इच्चेतं कुसलन्ति अरहत्तं पापेतुं सचे सक्कोति, एवमेतं विपस्सनाय पटिसन्धिअनाकड्ढनं कुसलं अनवज्जं. सत्त भवे देतीति सोतापत्तिमग्गस्स पच्चयभूता विपस्सनासम्मादिट्ठि तस्स पुग्गलस्स सत्त भवे देति. एवमयन्ति पञ्चविधम्पि सम्मादिट्ठिं सन्धाय वुत्तं. तेनाह – ‘‘लोकियलोकुत्तरा सम्मादिट्ठि कथिता’’ति. इमस्मिं पनत्थेति ‘‘नाहं, भिक्खवे, अञ्ञं एकधम्मम्पि समनुपस्सामी’’तिआदिना वुत्ते गतिमग्गसङ्खाते अत्थे. ‘‘सुगतिं सग्गं लोकं उपपज्जन्ती’’ति वुत्तत्ता ‘‘लोकिका भवनिप्फादिकाव वेदितब्बा’’ति वुत्तं.

३०६. यथादिट्ठीति अत्थब्यापनिच्छायं यथा-सद्दो, तेन उत्तरपदत्थप्पधानो समासोति आह – ‘‘या या दिट्ठी’’ति. तस्सा तस्सा अनुरूपन्ति तंतंदिट्ठिअनुरूपन्ति अत्थो. समत्तन्ति अनवसेसं. तेनाह – ‘‘परिपुण्ण’’न्ति. समादिन्नन्ति आदिमज्झपरियोसानेसु समं एकसदिसं कत्वा आदिन्नं गहितं अनिस्सट्ठं. तदेतन्ति यदेतं ‘‘यञ्चेव कायकम्म’’न्तिआदिना वुत्तं, तदेतं कायकम्मं. यथादिट्ठियं ठितकायकम्मन्ति या पन दिट्ठि ‘‘नत्थि ततोनिदानं पाप’’न्तिआदिना पवत्ता, तस्सं दिट्ठियं ठितकस्स ठितमत्तस्स अनिस्सट्ठस्स तंदिट्ठिकस्स कायकम्मं. दिट्ठिसहजातं कायकम्मन्ति तस्स यथादिट्ठिकस्स परेसं हत्थमुद्दादिना विञ्ञापनकाले ताय दिट्ठिया सहजातं कायकम्मं. न चेत्थ वचीकम्मासङ्का उप्पादेतब्बा पाणघातादीनंयेव अधिप्पेतत्ता. दिट्ठानुलोमिकं कायकम्मन्ति यथा परेसं पाकटं होति, एवं दिट्ठिया अनुलोमिकं कत्वा पवत्तितं कायकम्मं. तेनाह – ‘‘समादिन्नं गहितं परामट्ठ’’न्ति. तत्थातिआदि सुविञ्ञेय्यमेव. एसेव नयोति इमिना यथावुत्ताय दिट्ठिया ठितवचीकम्मं, दिट्ठिसहजातं वचीकम्मं, दिट्ठानुलोमिकं वचीकम्मन्ति तिविधं होतीति एवमादि अतिदिसति. मिच्छादिट्ठिकस्साति कम्मपथप्पत्ताय मिच्छादिट्ठिया मिच्छादिट्ठिकस्स. ‘‘याय कायचि मिच्छादिट्ठिया मिच्छादिट्ठिकस्स सतो’’ति अपरे.

दिट्ठिसहजाताति यथावुत्ताय दिट्ठिया सहजाता चेतना. एस नयो सेसपदेसुपि. पत्थनाति ‘‘इदं नाम करेय्य’’न्ति तण्हापत्थना. चेतनापत्थनानं वसेनाति यथावुत्तदिट्ठिगतनिस्सितचेतसिकनिकामनानं वसेन. चित्तट्ठपनाति चित्तस्स पणिदहना. फस्सादयोति चेतनादिट्ठितण्हादिविनिमुत्ता फस्सादिधम्मा. यस्मा दिट्ठि पापिका, तस्मा तस्स पुग्गलस्स सब्बे ते धम्मा अनिट्ठाय…पे… संवत्तन्तीति योजना. पुरिमस्सेवाति तित्तकपदस्सेव . तित्तकं कटुकन्ति च उभयं इध अनिट्ठपरियायं दट्ठब्बं ‘‘पच्छा ते कटुकं भविस्सती’’तिआदीसु विय.

अम्बोयन्ति अम्बो अयं. तमेव पूजन्ति तमेव पुब्बे लद्धपरिसिञ्चनदानादिपूजं. निवेसरेति पविसिंसु. असातसन्निवासेनाति अमधुरनिम्बमूलसंसग्गेन.

तं पन पटिक्खिपित्वा…पे… वुत्तन्ति सब्बापि मिच्छादिट्ठि एकन्तसावज्जत्ता अनिट्ठाय दुक्खाय संवत्ततीति अधिप्पायेन वुत्तं. अनन्तरसुत्तेति दसमसुत्ते. योजेत्वा वेदितब्बानीति नवमसुत्ते विय योजेत्वा वेदितब्बानि. चित्तट्ठपनाव पत्थनाति एत्थ पणिधि चाति वत्तब्बं.

दुतियवग्गवण्णना निट्ठिता.

१६. एकधम्मपाळि

(१६) ३. एकधम्मपाळि-ततियवग्गवण्णना

३०८. ततियस्स पठमे अयाथावदिट्ठिकोति अनिच्चादिभावेसु धम्मेसु निच्चातिआदिना उप्पन्नदिट्ठिको. तेनाह – ‘‘तायेव मिच्छादिट्ठिया विपरीतदस्सनो’’ति सद्धम्माति एत्थ सन्तो पसत्थो सुन्दरो धम्मो, यो मनुस्सधम्मोतिपि वुच्चति. ततो हि मिच्छादिट्ठिको परं वुट्ठापेय्य, न अरियधम्मतो. तेनाह – ‘‘दसकुसलकम्मपथधम्मतो’’ति. एवरूपाति इमिना पाथिकपुत्तादिके सङ्गण्हाति.

३०९. सब्बञ्ञुबोधिसत्तोति सब्बञ्ञुभागी बोधिसत्तो. आदि-सद्देन पूरितपारमिका पच्चेकबोधिसत्ता एकच्चसावकबोधिसत्ता च सङ्गय्हन्ति.

३१०. परमाति महासावज्जभावेन परमा, उक्कंसगताति अत्थो. तेसन्ति आनन्तरियकम्मानं. परिच्छेदोति विपाकवसेन परियोसानं. वट्टस्स मूलं, ततो तंसमङ्गीपुग्गलो वट्टस्स खाणूति वुच्चति. तेनाह – ‘‘ताया’’तिआदि. तञ्चे गाहं न विस्सज्जेति, तस्स पुनपि तब्भावावहत्ता वुत्तं – ‘‘भवतो वुट्ठानं नत्थी’’ति, न पन सब्बसो वुट्ठानस्स अभावतो. यादिसे हि पच्चये पटिच्च अयं तं दस्सनं ओक्कन्तो पुन कदाचि तप्पटिपक्खे पच्चये पटिच्च ततो सीसुक्खिपनमस्स न होतीति न वत्तब्बं. अकुसलञ्हि नामेतं अबलं दुब्बलं, न कुसलं विय महाबलं. अञ्ञथा सम्मत्तनियामो विय मिच्छत्तनियामोपि अच्चन्तिको सिया, न च मिच्छत्तनियामो अच्चन्तिको. तेनेव पपञ्चसूदनियं (म. नि. अट्ठ. २.१००) –

‘‘किं पनेस एकस्मिंयेव अत्तभावे नियतो होति, उदाहु अञ्ञस्मिम्पीति? एकस्मिंयेव नियतो, आसेवनवसेन भवन्तरेपि तं दिट्ठिं रोचेति एवा’’ति –

वुत्तं. ततोयेव च सुमङ्गलविलासिनियम्पि (दी. नि. अट्ठ. १.१७०-१७२) वुत्तं –

‘‘ये वा पन तेसं लद्धिं गहेत्वा रत्तिट्ठाने दिवाट्ठाने निसिन्ना सज्झायन्ति वीमंसन्ति, तेसं ‘करोतो न करीयति पापं, नत्थि हेतु, नत्थि पच्चयो, मतो उच्छिज्जती’ति तस्मिं आरम्मणे मिच्छासति सन्तिट्ठति, चित्तं एकग्गं होति, जवनानि जवन्ति. पठमजवने सतेकिच्छा होन्ति, तथा दुतियादीसु. सत्तमे बुद्धानम्पि अतेकिच्छा अनिवत्तिनो अरिट्ठकण्टकसदिसा, तत्थ कोचि एकं दस्सनं ओक्कमति, कोचि द्वे, कोचि तीणिपि, एकस्मिं ओक्कन्तेपि द्वीसु तीसु ओक्कन्तेसुपि नियतमिच्छादिट्ठिकोव होति. पत्तो सग्गमग्गावरणञ्चेव मोक्खमग्गावरणञ्च, अभब्बो तस्सत्तभावस्स अनन्तरं सग्गम्पि गन्तुं, पगेव मोक्खं, वट्टखाणु नामेस सत्तो पथविगोपको, येभुय्येन एवरूपस्स भवतो वुट्ठानं नत्थी’’ति.

पिट्ठिचक्कवाळेति झायमानचक्कवाळस्स परतो एकस्मिं ओकासे. यं झायमानानं अज्झायमानानञ्च चक्कवाळानमन्तरं, यत्थ लोकन्तरिकनिरयसमञ्ञा, तादिसे एकस्मिं ओकासे. पच्चतियेवाति चक्कवाळे झायमाने अज्झायमानेपि अत्तनो कम्मबलेन पच्चतियेव.

३११. चतुत्थे ‘‘मा खली’’ति वचनं उपादाय एवंलद्धनामोति तं किर सकद्दमाय भूमिया तेलघटं गहेत्वा गच्छन्तं, ‘‘तात, मा खली’’ति सामिको आह. सो पमादेन खलित्वा पतित्वा सामिकस्स भयेन पलायितुं आरद्धो. सामिको उपधावित्वा साटककण्णे अग्गहेसि. सो साटकं छड्डेत्वा अचेलको हुत्वा पलातो पण्णेन वा तिणेन वा पटिच्छादेतुम्पि अजानन्तो जातरूपेनेव एकं गामं पाविसि. मनुस्सा तं दिस्वा ‘‘अयं समणो अरहा अप्पिच्छो, नत्थि इमिना सदिसो’’ति पूवभत्तादीनि गहेत्वा उपसङ्कमित्वा ‘‘मय्हं साटकं अनिवत्थभावेन इदं उप्पन्न’’न्ति ततो पट्ठाय साटकं लभित्वापि न निवासेसि, तदेव च पब्बज्जं अग्गहेसि. तस्स सन्तिके अञ्ञेपि अञ्ञेपीति पञ्चसता मनुस्सा पब्बजिंसु. तं सन्धायेतं वुत्तं – ‘‘मा खलीति वचनं उपादाय एवंलद्धनामो तित्थकरो’’ति.

समागतट्ठानेति द्विन्नं नदीनं उदकप्पवाहस्स सन्निपातट्ठाने. द्विन्नं उदकानन्ति द्विन्नं उदकप्पवाहानं. यथावुत्तट्ठाने मच्छग्गहणत्थं खिपितब्बतो खिप्पं, कुमिनं, तदेव इध खिप्पन्ति वुत्तं. तेनाह – ‘‘कुमिन’’न्ति. उच्छूहीति उदकउच्छूहि. तुच्छपुरिसो अरियधम्माभावतो. झानमत्तम्पि हि तस्स नत्थेव, कुतो अरियमग्गो. मनुस्सखिप्पं मञ्ञेति मनुस्सा पतित्वा ब्यसनप्पत्तिअत्थं ओट्टितं कुमिनं विय. तेनाह – ‘‘महाजनस्सा’’तिआदि.

३१२. पञ्चमादीसु बाहिरकसासनन्ति अविसेसेन वुत्तं – तस्स सब्बस्सपि अनिय्यानिकत्ता सत्थुपटिञ्ञस्सपि असब्बञ्ञुभावतो. तेनाह – ‘‘तत्थ ही’’तिआदि. गणोति सावकगणो. तथाभावायाति आचरियेन वुत्ताकारताय समङ्गिभावत्थं. जङ्घसतन्ति बहू अनेके सत्ते. समकमेव अकुसलं पापुणातीति तेसं सब्बेसं एकज्झं समादपनेपि तेसं अकुसलेन समकमेव अकुसलं पापुणाति एकज्झं बहूनं समादपनेपि तथा उस्सहनस्स बलवभावतो. विसुं विसुं समादपने वत्तब्बमेव नत्थि. यथा हि धम्मचरियायं समकमेवाति वत्तब्बा कल्याणमित्तता, एवं अधम्मचरियायं अकल्याणमित्तताति.

३१३. सुट्ठु अक्खातेति एकन्ततो निय्यानिकभावेन अक्खाते. सत्था च सब्बञ्ञू होतीति असब्बञ्ञुनो निय्यानिकभावेन कथेतुं असक्कुणेय्यत्ता. धम्मो च स्वाक्खातो सम्मासम्बुद्धप्पवेदितत्ता. गणो च सुप्पटिपन्नो सत्थारा सुविनीतत्ता. समादपको हीतिआदि सुप्पटिपत्तिया निदस्सनं दट्ठब्बं.

३१४. पमाणं जानितब्बन्ति ‘‘अयं एत्तकेन यापेति, इमस्स एत्तकं दातुं युत्त’’न्ति एवं पमाणं जानितब्बं. अतिरेके…पे… निब्बानसम्पत्ति वा नत्थि दुरक्खातत्ता धम्मस्स. तस्साति पटिग्गाहकस्स. अप्पिच्छपटिपदा नाम नत्थि दुरक्खाते धम्मविनयेति अधिप्पायो.

३१५. दायकस्सवसो नाम उळारुळारताभेदो अज्झासयो. देय्यधम्मस्स पन थोकबहुताव देय्यधम्मस्स वसो नाम. अत्तनो थामोति यापनप्पमाणं. यदि हीतिआदि ‘‘कथ’’न्तिआदिना सङ्खेपतो वुत्तस्स अत्थस्स विवरणं. अनुप्पन्नस्साति अनुप्पन्नो अस्स पुग्गलस्स. चक्खुभूतो होतीति महाजनस्स चक्खु विय होति. सासनं चिरट्ठितितं करोतीति अनुप्पन्नलाभुप्पादनेन महाजनस्स पसादुप्पादनेन च चिरट्ठितिकं करोति.

कुटुम्बरियविहारेति कुटुम्बरियगामसन्निस्सितविहारे. भुञ्जनत्थायाति तस्मिंयेव गेहे निसीदित्वा भुञ्जनत्थाय. गहेत्वा गमनत्थायाति गेहतो बहि गहेत्वा गमनत्थाय. धुरभत्तानीति निच्चभत्तानि. चूळुपट्ठाकन्ति वेय्यावच्चकरं. वीमंसित्वाति यथा उद्दिस्स कतं न होति, एवं वीमंसित्वा . महाजनो अप्पिच्छो भवितुं मञ्ञतीति महाजनो सयं अप्पिच्छो भवितुं मञ्ञति दिट्ठानुगतिं आपज्जनेन. महाजनस्साति बहुजनस्स. अवत्थरित्वाति वित्थारिकं कत्वा.

३१६. पञ्चातपतप्पनं चतूसु पस्सेसु अग्गिसन्तापस्स उपरि सूरियसन्तापस्स च तप्पनं, तञ्च खो गिम्हकाले. छिन्नप्पपातपब्बतसिखरतो पतनं मरुप्पपातपतनं. पुब्बण्हादीसु आदिच्चाभिमुखावट्टनं आदिच्चानुपरिवत्तनं.

३१७. अयम्पीति स्वाक्खाते धम्मविनये कुसीतोपि. सामञ्ञन्ति तपचरणं. दुप्परामट्ठन्ति मिच्छाचरितं संकिलिट्ठं. निरयायुपकड्ढतीति निरयदुक्खाय नं कड्ढति.

३१८. वुत्तप्पकारेति पञ्चातपतप्पनादिके वुत्तप्पकारे.

३१९. एवन्ति वुत्तप्पकाराय चित्तप्पसादव्हयसुप्पटिपत्तिया. तेन समणधम्मकरणसुखञ्च सङ्गण्हाति.

३२०. नवकनिपातेति इमस्मिंयेव अङ्गुत्तरनिकाये वक्खमानं नवकनिपातं सन्धायाह. नव पुग्गलाति सत्तक्खत्तुपरमकोलंकोलादयो नव पुग्गला. सब्बत्थाति इमस्मिं सुत्ते वुत्तावसिट्ठेसु सब्बेसु सुत्तेसु.

ततियवग्गवण्णना निट्ठिता.

१६. एकधम्मपाळि

(१६) ४. एकधम्मपाळि-चतुत्थवग्गवण्णना

३२२. चतुत्थस्स पठमे सञ्ञाणभूताति उपलक्खणभूता. पञ्चदसयोजनावट्टक्खन्धाति पञ्चदसयोजनक्खन्धपरिक्खेपा. यथा चाति -सद्देन कदम्बरुक्खादीनं कप्पट्ठायिभावं विय योजनसतुब्बेधादिभावं समुच्चिनोति, न पन जम्बुया जम्बुदीपस्स विय तेहि अपरगोयानादीनं सञ्ञाणभावं. रामणेय्यकन्ति रमणीयभावं. सेसपदेसूति वनरामणेय्यकादिपदेसु. उग्गतं कूलं उस्सितभावो एतस्साति उक्कूलं, विगतं अपगतं कूलं एतस्साति विकूलन्ति आह – ‘‘उन्नतट्ठानं निन्नट्ठान’’न्ति च. नन्दियावट्टमच्छपिट्ठेनेवाति कुज्जककुलिसकमच्छसङ्घातपिट्ठेनेव.

३२३. दुतियादीसु चत्तारो अपाया अञ्ञत्र मनुस्सेहीति अधिप्पेता, न देवा अञ्ञत्र मनुस्सेहीति हीनाय जातिया अधिप्पेतत्ता. उपादायुपादायापि मज्झिमदेसो लब्भति, यत्थ गति भिक्खूनं भिक्खुनीनं उपासकानं उपासिकानं अञ्ञेसम्पि कम्मवादिकिरियवादिविञ्ञुजातिकानं, यो पतिरूपदेसोति वुच्चति. तेनाह – ‘‘सकलोपि ही’’तिआदि.

३२४. एळाति दोसो. तेनाह – ‘‘निद्दोसमुखाति अत्थो’’ति.

३२६. तथागतस्स गुणे जानित्वा चक्खुनापि दस्सनं दस्सनमेव, अजानित्वा पन दस्सनं तिरच्छानगतानम्पि होतियेवाति आह – ‘‘ये तथागतस्स गुणे जानित्वा’’तिआदि.

३२७. पकासेत्वा कथितन्ति सच्चानि पकासेत्वा कथितं.

३२८. सुतानं धम्मानं असम्मोसो धारणन्ति आह – ‘‘धारेन्तीति न पम्मुस्सन्ती’’ति.

३२९. अत्थानत्थं उपपरिक्खन्तीति ‘‘अयं इमिस्सा पाळिया अत्थो, अयं न अत्थो’’ति अत्थानत्थं उपपरिक्खन्ति. अनत्थपरिहारेन हि अत्थग्गहणं यथा अधम्मपरिवज्जनेन धम्मप्पटिपत्ति.

३३०. अनुलोमपटिपदन्ति निब्बानस्स अनुलोमिकं पटिपदं.

३३१. संवेगजनकेसुकारणेसूति संवेगजनकेसु जातिआदीसु कारणेसु. संवेजनीयेसु ठानेसु सहोत्तप्पञाणं संवेगो.

३३२. उपायेनाति येन उपायेन वट्टूपच्छेदो, तेन उपायेन. पधानवीरियं करोन्तीति सम्मप्पधानसङ्खातं वीरियं करोन्ति उप्पादेन्ति.

३३३. ववस्सजीयन्ति विस्सज्जीयन्ति एत्थ सङ्खाराति ववस्सग्गो, असङ्खता धातूति आह – ‘‘ववस्सग्गो वुच्चति निब्बान’’न्ति.

३३४. उत्तमन्नानन्ति उत्तमानं पञ्चन्नं भोजनानं. उत्तमरसानन्ति उत्तमानं रसानं. उञ्छाचारेनाति उञ्छाचरियाय कस्सचि अपरिग्गहभूतस्स किञ्चि अयाचित्वा गहणं उञ्छाचारो. एत्थ चातिआदिना अन्नादीनं अग्गभावो नाम मनापपरमो इच्छितक्खणलाभो, न तेसं लाभितामत्तन्ति दस्सेति. पटिलभन्तीति देन्ति पणीतभावेन. भत्तस्स एकपातीति एकपातिपूरं भत्तं. इदं किं नामाति ‘‘इदं अन्नग्गरसग्गं नाम होति, न होती’’ति पुच्छति. उञ्छेन कपालाभतेनाति मिस्सकभत्तेन. यापेन्तेति यापनसीसेन यापनहेतुं भत्तं वदति. उपादाय अग्गरसं नामाति तं तं उपादायुपादाय अन्नग्गरसग्गं दट्ठब्बन्ति दस्सेति. चक्कवत्तिआहारतो हि चातुमहाराजिकानं आहारो अग्गोति एवं याव परनिम्मितवसवत्तिदेवा नेतब्बं.

३३५. अत्थरसो नाम चत्तारि सामञ्ञफलानि ‘‘अरियमग्गानं फलभूतो रसो’’ति कत्वा. धम्मरसो नाम चत्तारो मग्गा ‘‘सामञ्ञफलस्स हेतुभूतो रसो’’ति कत्वा विमुत्तिरसो नाम अमतं निब्बानं ‘‘सब्बसङ्खारसमथो’’ति कत्वा.

चतुत्थवग्गवण्णना निट्ठिता.

जम्बुदीपपेय्यालो निट्ठितो.