📜
१७. पसादकरधम्मवग्गवण्णना
३६६. अद्धमिदन्ति ¶ सन्धिवसेन पाळियं रस्सं कत्वा वुत्तं, म-कारो पदसन्धिकरोति आह – ‘‘अद्धा इद’’न्ति. एकंसो एसाति एकंसो हेतु ¶ एस लाभानं. पापकं नामाति अप्पकम्पि पापं नाम ब्यत्तं एकंसेन न करोति. तथस्साति तथा सम्मापटिपज्जमानस्स अस्स. आरञ्ञिकत्तं…पे… तेचीवरिकत्तन्ति इमेसं धुतधम्मानं गहणेनेव इतरेसम्पि तंसभागानं गहितभावो दट्ठब्बो. थावरप्पत्तभावोति सासने थिरभावप्पत्ति थेरभावो. आकप्पस्स सम्पत्तीति ‘‘अञ्ञो मे आकप्पो करणीयो’’ति एवं वुत्तस्स आकप्पस्स सम्पत्ति. कोलपुत्तीति कोलपुत्तियन्ति आह – ‘‘कुलपुत्तभावो’’ति. सम्पन्नरूपताति उपधिसम्पदा. वचनकिरियायाति वचनप्पयोगस्स मधुरभावो मञ्जुस्सरता. तेनस्स लाभो उप्पज्जतीति इदं न लाभुप्पादनूपायदस्सनपरं, अथ खो एवं सम्मापटिपज्जमानस्स अनिच्छन्तस्सेव लाभो उप्पज्जतीति लाभस्स अब्यभिचारहेतुदस्सनपरं दट्ठब्बं. यथाह –
‘‘आकङ्खेय्य चे, भिक्खवे, भिक्खु लाभी अस्सं चीवरपिण्डपातसेनासनगिलानप्पच्चयभेसज्जपरिक्खारानन्ति, सीलेस्वेवस्स परिपूरकारी’’ति (म. नि. १.६५).
पसादकरधम्मवग्गवण्णना निट्ठिता.