📜
१८. अपरअच्छरासङ्घातवग्गवण्णना
३८२. इदम्पि ¶ सुत्तन्ति एत्थ पि-सद्दो हेट्ठा वुत्तचूळच्छरासङ्घातसुत्तं सम्पिण्डेति. चूळच्छरासङ्घातसुत्ते अप्पनं अप्पत्ताय मेत्ताय तावमहन्तो विपाको दस्सितो, किमङ्गं पन इमिस्सा अप्पनाप्पत्ताय मेत्तायाति दस्सेतुं – ‘‘अप्पनाप्पत्ताय ही’’तिआदिमाह. विपाककथायेव नत्थीति विपाके कथायेव नत्थि, अयमेव वा पाठो. गणनानुपुब्बताति गणनानुपुब्बताय. पठमं उप्पन्नन्तिपि पठमं, पठमं समापज्जतीति इदं पन न एकन्तलक्खणं. चिण्णवसीभावो हि अट्ठसमापत्तिलाभी आदितो पट्ठाय मत्थकं पापेन्तोपि समापज्जितुं सक्कोति, मत्थकतो पट्ठाय आदिं पापेन्तोपि, अन्तरन्तरा ओक्कन्तोपि समापज्जितुं सक्कोति एव. पुब्बुप्पत्तियट्ठेन पन पठमं नाम होति. विभङ्गेति झानविभङ्गे. विपस्सनं कयिरमानं लक्खणूपनिज्झानकिच्चं मग्गेन सिज्झति तग्गतसम्मोहविद्धंसनतो ¶ . अपिच विपस्सनाय लक्खणूपनिज्झानं मग्गेन उप्पन्नेन सिज्झति इतरथा परिवत्तनतो, तस्मा मग्गो लक्खणूपनिज्झानं, न अनिच्चादिलक्खणानं आरम्मणकरणतो. यथा फलं निब्बानस्स असङ्खतलक्खणं आरम्मणकरणवसेन उपनिज्झायति, एवं मग्गोपि. एवम्पिस्स लक्खणूपनिज्झानतं वेदितब्बं. वत्तब्बमेव नत्थि अरित्तज्झानताय. सेसं विसेसं, अरित्तज्झाना एवाति अत्थो.
३८६-३८७. हितफरणन्ति सत्तेसु हितानुरूपं झानस्स फरित्वा पवत्तनं. चेतोपटिपक्खतो विमुच्चति एतायाति चेतोविमुत्ति, अप्पनाप्पत्ता मेत्ता. तेनाह – ‘‘इधा’’तिआदि. एसेव नयोति इमिना करुणादीनम्पि अप्पनाप्पत्ततं अतिदिसति. वट्टं होन्ति कम्मवट्टभावतो. वट्टपादा होन्तीति विपाकवट्टस्स कारणं होन्ति.
३९०. अज्झत्तपरिकम्मवसेनाति अत्तनो केसादीसु परिकम्मकरणवसेन. अट्ठारसविधेति अट्ठारसप्पभेदे. कायेति रूपकाये. रूपकायो हि इध अङ्गपच्चङ्गानं केसादीनञ्च धम्मानं समूहट्ठेन हत्थिकायरथकायादयो विय कायोति अधिप्पेतो. समूहविसयताय चस्स कायसद्दस्स समुदायूपादनताय च असुभाकारस्स ‘‘काये’’ति एकवचनं. तथा आरम्मणादिविभागेन अनेकभेदभिन्नम्पि चित्तं चित्तभावसामञ्ञेन एकज्झं गहेत्वा ‘‘चित्ते’’ति एकवचनं कतं. कायानुपस्सीति इमस्स अत्थं दस्सेतुं – ‘‘तमेव कायं पञ्ञाय अनुपस्सन्तो’’ति आह. तमेव कायन्ति च ¶ अवधारणेन वेदनादिअनुपस्सनं निवत्तेति. तेन च पुन कायग्गहणस्स पयोजनं सूचितन्ति दट्ठब्बं. ‘‘काये’’ति हि वत्वापि पुन ‘‘कायानुपस्सी’’ति दुतियं कायग्गहणं असम्मिस्सतो ववत्थानघनविनिब्भोगादिदस्सनत्थं कतं. तेन वेदनादयोपि एत्थ सिता, एत्थ पटिबद्धाति कायवेदनादिअनुपस्सनप्पसङ्गेपि आपन्ने न काये वेदनानुपस्सी चित्तानुपस्सी धम्मानुपस्सी वा. अथ खो कायानुपस्सीयेवाति कायसङ्खातवत्थुस्मिं कायानुपस्सनाकारस्सेव दस्सनेन असम्मिस्सतो ववत्थानं दस्सितं होति. तथा न काये अङ्गपच्चङ्गविनिमुत्तएकधम्मानुपस्सी, नापि केसलोमादिविनिमुत्तइत्थिपुरिसानुपस्सी. योपि चेत्थ केसलोमादिको भूतुपादायसमूहसङ्खातो कायो, कत्थपि न भूतुपादायविनिमुत्तएकधम्मानुपस्सी, अथ खो रथसम्भारानुपस्सको विय अङ्गपच्चङ्गसमूहानुपस्सी ¶ , नागरावयवानुपस्सको विय केसलोमादिसमूहानुपस्सी, कदलिक्खन्धपत्तवट्टिविनिब्भुज्जको रित्तमुट्ठिविनिवेठको विय च भूतुपादायसमूहानुपस्सीयेवाति नानप्पकारतो समूहवसेनेव कायसङ्खातस्स वत्थुनो दस्सनेन घनविनिब्भोगो दस्सितो होति. न हेत्थ यथावुत्तसमूहविनिमुत्तो कायो वा इत्थी वा पुरिसो वा अञ्ञो वा कोचि धम्मो दिस्सति, यथावुत्तधम्मसमूहमत्तेयेव पन तथा तथा सत्ता मिच्छाभिनिवेसं करोन्ति.
अट्ठारसविधेनाति अट्ठारसविधा. सतिपट्ठानभावकस्साति सतिपट्ठानभावं भावेन्तस्स. तीसु भवेसु किलेसे आतपेतीति आतापो, वीरियस्सेतं नामं. यदिपि हि किलेसानं पहानं आतापनन्ति, तं सम्मादिट्ठिआदीनम्पि अत्थेव. आतपसद्दो विय पन आतापसद्दोपि वीरियेव निरुळ्हो. अथ वा पटिपक्खप्पहाने सम्पयुत्तधम्मानं अब्भुस्सहनवसेन पवत्तमानस्स वीरियस्स सातिसयं तदातापनन्ति वीरियमेव तथा वुच्चति, न अञ्ञधम्मा, तस्मा आतापोति वीरियस्स नामं, सो अस्स अत्थीति आतापी. अयञ्च ईकारो पसंसाय अतिसयस्स वा दीपकोति आतापिग्गहणेन सम्मप्पधानसमङ्गितं दस्सेति. तेनेवाह – ‘‘आतापीति…पे… वीरियेन वीरियवा’’ति. सम्पजानोति सम्पजञ्ञसङ्खातेन ञाणेन समन्नागतो. तेनाह – ‘‘अट्ठारसविधेन…पे… सम्मा पजानन्तो’’ति. अयं पनेत्थ वचनत्थो – सम्मा समन्ततो सामञ्च पजानन्तो सम्पजानो, असम्मिस्सतो ववत्थाने अञ्ञधम्मानुपस्सिताभावेन सम्मा अविपरीतं सब्बाकारप्पजानेन समन्ततो उपरूपरिविसेसावहभावेन पवत्तिया सम्मा पजानन्तोति अत्थो.
कायो च इध लुज्जनप्पलुज्जनट्ठेन लोकोति अधिप्पेतोति आह – ‘‘तस्मिंयेव कायसङ्खाते लोके’’ति. पञ्चकामगुणिकतण्हन्ति रूपादीसु पञ्चसु कामगुणेसु पवत्तमानं तण्हं ¶ . यस्मा पनेत्थ अभिज्झागहणेन कामच्छन्दो, दोमनस्सग्गहणेन ब्यापादो सङ्गहं गच्छति, तस्मा नीवरणपरियापन्नबलवधम्मद्वयदस्सनेन नीवरणप्पहानं वुत्तं होतीति वेदितब्बं. विसेसेन चेत्थ अभिज्झाविनयेन कायसम्पत्तिमूलकस्स अनुरोधस्स, दोमनस्सविनयेन कायविपत्तिमूलकस्स विरोधस्स, अभिज्झाविनयेन च काये अभिरतिया, दोमनस्सविनयेन कायभावनाय अनभिरतिया, अभिज्झाविनयेन काये अभूतानं ¶ सुभसुखभावादीनं पक्खेपस्स, दोमनस्सविनयेन काये भूतानं असुभासुखभावादीनं अपनयनस्स च पहानं वुत्तं. तेन योगावचरस्स योगानुभावो योगसमत्थता च दीपिता होति. योगानुभावो हि एस, यदिदं अनुरोधविरोधविप्पमुत्तो अरतिरतिसहो अभूतपक्खेपभूतापनयनविरहितो च होति. अनुरोधविरोधविप्पमुत्तो चेस अरतिरतिसहो अभूतं अपक्खिपन्तो भूतञ्च अनपनेन्तो योगसमत्थो होतीति. सुद्धरूपसम्मसनमेव कथितन्ति केवलं कायानुपस्सनाभावतो वुत्तं.
सुखादिभेदासु वेदनासूति सुखदुक्खअदुक्खमसुखसामिसनिरामिसभेदासु वेदनासु. तत्थ सुखयतीति सुखा, सम्पयुत्तधम्मे कायञ्च लद्धस्सादे करोतीति अत्थो. सुट्ठु वा खादति, खनति वा कायिकं चेतसिकञ्च आबाधन्ति सुखा, सुकरं ओकासदानं एतिस्साति वा सुखा. दुक्खयतीति दुक्खा, सम्पयुत्तधम्मे कायञ्च पीळेति विबाधतीति अत्थो. दुट्ठु वा खादति, खनति वा कायिकं चेतसिकञ्च सातन्ति दुक्खा, दुक्करं ओकासदानं एतिस्साति वा दुक्खा. दुक्खसुखप्पटिक्खेपेन अदुक्खमसुखाति उपेक्खा वुत्ता. वेदियति आरम्मणरसं अनुभवतीति वेदना. वेदियमानोति अनुभवमानो. सुखं वेदनं वेदियामीति पजानातीति कायिकं वा चेतसिकं वा सुखं वेदनं वेदियमानो ‘‘अहं सुखं वेदनं वेदियामी’’ति पजानातीति अत्थो. तत्थ कामं उत्तानसेय्यकापि दारका थञ्ञपिवनादिकाले सुखं वेदनं वेदियमाना ‘‘सुखं वेदनं वेदियामा’’ति पजानन्ति, न पनेतं एवरूपं पजाननं सन्धाय वुत्तं. एवरूपञ्हि जाननं सत्तुपलद्धिं न जहति, अत्तसञ्ञं न उग्घाटेति, कम्मट्ठानं वा सतिपट्ठानभावना वा न होति. इमस्स पन भिक्खुनो जाननं सत्तुपलद्धिं जहति, अत्तसञ्ञं उग्घाटेति, कम्मट्ठानञ्चेव सतिपट्ठानभावना च होति. इदञ्हि ‘‘को वेदियति, तस्स वेदना, किं कारणा वेदना’’ति एवं सम्पजानन्तस्स वेदियनं सन्धाय वुत्तं.
तत्थ को वेदियतीति? न कोचि सत्तो वा पुग्गलो वा वेदियति. कस्स वेदनाति? न कस्सचि सत्तस्स वा पुग्गलस्स वा वेदना. किं कारणा वेदनाति? वत्थुआरम्मणा च पनस्स वेदनाति. तस्मा एस एवं पजानाति ‘‘तं तं सुखादीनं वत्थुभूतं रूपादिं आरम्मणं कत्वा वेदनाव ¶ वेदियति, तं पन वेदनापवत्तिं उपादाय ‘अहं वेदियामी’ति ¶ वोहारमत्तं होती’’ति. एवं ‘‘सुखादीनं वत्थुभूतं रूपादिं आरम्मणं कत्वा वेदनाव वेदियती’’ति सल्लक्खेन्तो एस ‘‘सुखं वेदनं वेदियामी’’ति पजानातीति वेदितब्बो.
अथ वा सुखं वेदनं वेदियामीति पजानातीति सुखवेदनाक्खणे दुक्खाय वेदनाय अभावतो सुखं वेदनं वेदियमानो ‘‘सुखं वेदनंयेव वेदियामी’’ति पजानाति. तेन या पुब्बे भूतपुब्बा दुक्खा वेदना, तस्सा इदानि अभावतो इमिस्सा च सुखाय वेदनाय इतो परं पठमं अभावतो ‘‘वेदना नाम अनिच्चा अद्धुवा विपरिणामधम्मा’’ति इतिह तत्थ सम्पजानो होति. दुक्खं वेदनं वेदियामीति पजानातीतिआदीसुपि एसेव नयो.
सामिसं वा सुखन्तिआदीसु यस्मा किलेसेहि आमसितब्बतो आमिसा नाम पञ्च कामगुणा. आरम्मणकरणवसेन सह आमिसेहीति सामिसा, तस्मा सामिसा सुखा नाम पञ्चकामगुणामिसनिस्सिता छसु द्वारेसु उप्पन्ना छगेहस्सिता सोमनस्सवेदना. सामिसा दुक्खा नाम छगेहस्सिता दोमनस्सवेदना. सा च छसु द्वारेसु ‘‘इट्ठारम्मणं नानुभविस्सामि नानुभवामी’’ति वितक्कयतो उप्पन्ना कामगुणनिस्सिता दोमनस्सवेदना वेदितब्बा. निरामिसा सुखा नाम छनेक्खम्मस्सिता सोमनस्सवेदना. सा च छसु द्वारेसु इट्ठारम्मणे आपाथगते अनिच्चादिवसेन विपस्सनं पट्ठपेत्वा उस्सुक्कापेतुं सक्कोन्तस्स ‘‘उस्सक्किता मे विपस्सना’’ति सोमनस्सजातस्स उप्पन्ना सोमनस्सवेदना दट्ठब्बा.
निरामिसा दुक्खा नाम छनेक्खम्मस्सिता दोमनस्सवेदना. सा पन छसु द्वारेसु इट्ठारम्मणे आपाथगते अनुत्तरविमोक्खसङ्खातअरियफलधम्मेसु पिहं पट्ठपेत्वा तदधिगमाय अनिच्चादिवसेन विपस्सनं पट्ठपेत्वा उस्सुक्कापेतुं असक्कोन्तस्स ‘‘इमम्पि पक्खं इमम्पि मासं इमम्पि संवच्छरं विपस्सनं उस्सुक्कापेत्वा अरियभूमिं पापुणितुं नासक्खि’’न्ति अनुसोचतो उप्पन्ना दोमनस्सवेदना.
सामिसा अदुक्खमसुखा नाम छगेहस्सिता उपेक्खावेदना. सा च छसु द्वारेसु इट्ठारम्मणे आपाथगते गुळपिण्डके निलीनमक्खिका विय रूपादीनि अनुवत्तमाना तत्थेव लग्गा लग्गिता हुत्वा उप्पन्ना कामगुणनिस्सिता ¶ उपेक्खावेदना. निरामिसा अदुक्खमसुखा नाम छनेक्खम्मस्सिता उपेक्खावेदना. सा पन छसु द्वारेसु इट्ठादिआरम्मणे आपाथगते इट्ठे अरज्जन्तस्स, अनिट्ठे अदुस्सन्तस्स, असमपेक्खनेन अमुय्हन्तस्स उप्पन्ना विपस्सनाञाणसम्पयुत्ता ¶ उपेक्खावेदना. एवं वुत्तन्ति महासतिपट्ठानसुत्ते वुत्तं. साव वेदना वेदितब्बाति लुज्जनप्पलुज्जनट्ठेन सा वेदना ‘‘लोको’’ति वेदितब्बा.
एवं वित्थारितेति ‘‘सरागं वा चित्तं सरागं चित्तन्ति पजानाति, वीतरागं वा चित्तं…पे… सदोसं वा चित्तं, वीतदोसं वा चित्तं, समोहं वा चित्तं, वीतमोहं वा चित्तं, संखित्तं वा चित्तं, विक्खित्तं वा चित्तं, महग्गतं वा चित्तं, अमहग्गतं वा चित्तं, सउत्तरं वा चित्तं, अनुत्तरं वा चित्तं, समाहितं वा चित्तं, असमाहितं वा चित्तं, विमुत्तं वा चित्तं, अविमुत्तं वा चित्तन्ति पजानाती’’ति एवं सतिपट्ठानसुत्ते (दी. नि. २.३८१; म. नि. १.११४) वित्थारेत्वा दस्सिते सोळसविधे चित्ते.
तत्थ सरागन्ति अट्ठविधं लोभसहगतं. वीतरागन्ति लोकियकुसलाब्याकतं. इदं पन यस्मा सम्मसनं न धम्मसमोधानं, तस्मा इध एकपदेपि लोकुत्तरं न लब्भति. सेसानि चत्तारि अकुसलचित्तानि नेव पुरिमपदं, न पच्छिमपदं भजन्ति. सदोसन्ति दुविधं दोमनस्ससहगतं. वीतदोसन्ति लोकियकुसलाब्याकतं. सेसानि दस अकुसलचित्तानि नेव पुरिमपदं, न पच्छिमपदं भजन्ति. समोहन्ति विचिकिच्छासहगतञ्चेव उद्धच्चसहगतञ्चाति दुविधं. यस्मा पन मोहो सब्बाकुसलेसु उप्पज्जति, तस्मा सेसानिपि इध वत्तन्तियेव. इमस्मिञ्ञेव हि दुके द्वादसाकुसलचित्तानि परियादिन्नानीति. वीतमोहन्ति लोकियकुसलाब्याकतं.
संखित्तन्ति थिनमिद्धानुपतितं. एतञ्हि सङ्कुचितचित्तं नाम आरम्मणे सङ्कोचवसेन पवत्तनतो. विक्खित्तन्ति उद्धच्चसहगतं. एतञ्हि पसटचित्तं नाम आरम्मणे सविसेसं विक्खेपवसेन विसटभावेन पवत्तनतो. महग्गतन्ति रूपावचरं अरूपावचरञ्च. अमहग्गतन्ति कामावचरं. सउत्तरन्ति कामावचरं. अनुत्तरन्ति रूपावचरं अरूपावचरञ्च. तत्रापि सउत्तरं रूपावचरं, अनुत्तरं अरूपावचरमेव. समाहितन्ति यस्स अप्पनासमाधि वा उपचारसमाधि वा अत्थि. असमाहितन्ति उभयसमाधिविरहितं. विमुत्तन्ति ¶ तदङ्गविक्खम्भनविमुत्तीहि विमुत्तं. अविमुत्तन्ति उभयविमुत्तिरहितं. समुच्छेदप्पटिप्पस्सद्धिनिस्सरणविमुत्तीनं पन इध ओकासोव नत्थि, ओकासाभावो च सम्मसनचारस्स अधिप्पेतत्ता वेदितब्बो.
उपादानस्स खन्धा उपादानक्खन्धा, उपादानस्स पच्चयभूता धम्मपुञ्जा धम्मरासयोति अत्थो. उपादानेहि आरम्मणकरणादिवसेन उपादातब्बा वा खन्धा उपादानक्खन्धा. छ अज्झत्तिकबाहिरायतनानीति ¶ चक्खु सोतं घानं जिव्हा कायो मनोति इमानि छ अज्झत्तिकायतनानि चेव, रूपं सद्दो गन्धो रसो फोट्ठब्बो धम्माति इमानि छ बाहिरायतनानि च. एत्थ पन लोकुत्तरधम्मा न गहेतब्बा सम्मसनचारस्स अधिप्पेतत्ता. सत्त सम्बोज्झङ्गाति सतिसम्बोज्झङ्गादयो सत्त सम्बोज्झङ्गा. सतिआदयो हि सम्बोधिस्स, सम्बोधिया वा अङ्गाति सम्बोज्झङ्गा. तथा हि सम्बुज्झति आरद्धविपस्सकतो पट्ठाय योगावचरोति सम्बोधि, याय वा सो सतिआदिकाय सत्तधम्मसामग्गिया सम्बुज्झति, किलेसनिद्दातो उट्ठाति, सच्चानि वा पटिविज्झति, सा धम्मसामग्गी सम्बोधि, तस्स सम्बोधिस्स, तस्सा वा सम्बोधिया अङ्गाति सम्बोज्झङ्गा.
चत्तारि अरियसच्चानीति ‘‘दुक्खं दुक्खसमुदयो दुक्खनिरोधो दुक्खनिरोधगामिनिपटिपदा’’ति (सं. नि. ५.१०७१-१०७२) एवं वुत्तानि चत्तारि अरियसच्चानि. तत्थ पुरिमानि द्वे सच्चानि वट्टं पवत्तिहेतुभावतो. पच्छिमानि विवट्टं निवट्टतदधिगमूपायभावतो. तेसु भिक्खुनो वट्टे कम्मट्ठानाभिनिवेसो होति सरूपतो परिग्गहसम्भवतो. विवट्टे नत्थि अभिनिवेसो अविसयत्ता अविसयत्ते च पयोजनाभावतो. पञ्चधा वुत्तेसूति सतिपट्ठानसुत्ते वुत्तेसु. सुद्धअरूपसम्मसनमेवाति रूपेन अमिस्सितत्ता केवलं अरूपसम्मसनमेव. खन्धायतनसच्चकोट्ठासानं पञ्चक्खन्धसङ्गहतो ‘‘रूपारूपसम्मसन’’न्ति वुत्तं. पुब्बभागियानम्पि सतिपट्ठानानं सङ्गहितत्ता ‘‘लोकियलोकुत्तरमिस्सकानेव कथितानी’’ति आह.
३९४. अनिब्बत्तानन्ति अजातानं. पयोगं परक्कमन्ति एत्थ भुसं योगो पयोगो, पयोगोव परक्कमो, पयोगसङ्खातं परक्कमन्ति अत्थो. चित्तं उक्खिपतीति कोसज्जपक्खे पतितुं अपदानवसेन उक्खिपति. पधानवीरियन्ति ¶ सम्मप्पधानलक्खणप्पत्तवीरियं. लोकियाति लोकियसम्मप्पधानकथा. सब्बपुब्बभागेति सब्बमग्गानं पुब्बभागे. कस्सपसंयुत्तपरियायेनाति कस्सपसंयुत्ते आगतसुत्तेन ‘‘उप्पन्ना मे पापका अकुसला धम्मा अप्पहीयमाना अनत्थाय संवत्तेय्यु’’न्ति (सं. नि. २.१४५) आगतत्ता. सा लोकियाति वेदितब्बा.
समथविपस्सनावाति अवधारणेन मग्गं निवत्तेत्वा तस्स निवत्तने कारणं दस्सेन्तो, ‘‘मग्गो पना’’तिआदिमाह. सकिं उप्पज्जित्वाति इदं भूतकथनमत्तं. निरुद्धस्स पुन अनुप्पज्जनतो ‘‘न कोचि गुणो’’ति आसङ्केय्याति आह – ‘‘सो ही’’तिआदि. अनन्तरमेव यथा फलं उप्पज्जति, तथा पवत्तियेवस्स पच्चयदानं. पुरिमस्मिम्पीति ‘‘अनुप्पन्ना मे कुसला धम्मा उप्पज्जमाना अनत्थाय संवत्तेय्यु’’न्ति एत्थपि. वुत्तन्ति पोराणट्ठकथायं. तं पन तथावुत्तवचनं ¶ न युत्तं दुतियस्मिं विय पुरिमस्मिं मग्गस्स अग्गहणे कारणाभावतो. पुरिमस्मिं अग्गहिते मग्गे अनुप्पज्जमानो मग्गो अनत्थाय संवत्तेय्याति आपज्जेय्य, न चेतं युत्तं आपज्जमाने तस्मिं पधानत्थसम्भवतो. चतुकिच्चसाधनवसेनाति अनुप्पन्नाकुसलानुप्पादनादिचतुकिच्चसाधनवसेन.
वुत्तनयेनाति ‘‘असमुदाचारवसेन वा अननुभूतारम्मणवसेन वा’’तिआदिना वुत्तनयेन. विज्जमानाति धरमानसभावा. खणत्तयपरियापन्नत्ता उप्पादादिसमङ्गिनो वत्तमानभावेन उप्पन्नं वत्तमानुप्पन्नं. तञ्हि उप्पादतो पट्ठाय याव भङ्गा उद्धं पन्नं पत्तन्ति निप्परियायतो ‘‘उप्पन्न’’न्ति वुच्चति. अनुभवित्वा भवित्वा च विगतं भुत्वाविगतं. अनुभवनभवनानि हि भवनसामञ्ञेन भुत्वा-सद्देन वुत्तानि. सामञ्ञमेव हि उपसग्गेन विसेसीयति. इध विपाकानुभवनवसेन तदारम्मणं अविपक्कविपाकस्स सब्बथा अविगतत्ता भवित्वाविगतमत्तवसेन कम्मञ्च ‘‘भुत्वाविगतुप्पन्न’’न्ति वुत्तं. न अट्ठसालिनियं विय रज्जनादिवसेन अनुभूतापगतं जवनं उप्पज्जित्वा निरुद्धतावसेन भूतापगतञ्च सङ्खतं भूतापगतुप्पन्नन्ति. तस्मा इध ओकासकतुप्पन्नं विपाकमेव वदति, न तत्थ विय कम्मम्पि. अट्ठसालिनियञ्हि भूताविगतुप्पन्नं ओकासकतुप्पन्नञ्च अञ्ञथा दस्सितं. वुत्तञ्हि तत्थ (ध. स. अट्ठ. १ कामावचरकुसलपदभाजनीय) –
‘‘आरम्मणरसं ¶ अनुभवित्वा निरुद्धं अनुभूतापगतसङ्खातं कुसलाकुसलं, उपादादित्तयं अनुप्पत्वा निरुद्धं भूतापगतसङ्खातं सेससङ्खतञ्च भूतापगतुप्पन्नं नाम. ‘यानिस्स तानि पुब्बे कतानि कम्मानी’ति एवमादिना नयेन वुत्तं कम्मं अतीतम्पि समानं अञ्ञं विपाकं पटिबाहित्वा अत्तनो विपाकस्सोकासं कत्वा ठितत्ता, तथाकतोकासञ्च विपाकं अनुप्पन्नम्पि समानं एवं कते ओकासे एकन्तेन उप्पज्जनतो ओकासकतुप्पन्नं नामा’’ति.
इध पन सम्मोहविनोदनियं वुत्तनयेनेव भुत्वाविगतुप्पन्नं ओकासकतुप्पन्नञ्च दस्सितं. वुत्तञ्हि, सम्मोहविनोदनियं (विभ. अट्ठ. ४०६) –
‘‘कम्मे पन जहिते आरम्मणरसं अनुभवित्वा निरुद्धो विपाको भुत्वाविगतं नाम. कम्मं उप्पज्जित्वा निरुद्धं भुत्वाविगतं नाम. तदुभयम्पि भुत्वाविगतुप्पन्नन्ति सङ्ख्यं गच्छति. कुसलाकुसलं कम्मं अञ्ञकम्मस्स विपाकं पटिबाहित्वा अत्तनो विपाकस्स ¶ ओकासं करोति. एवं कते ओकासे विपाको उप्पज्जमानो ओकासकरणतो पट्ठाय उप्पन्नोति वुच्चति. इदं ओकासकतुप्पन्नं नामा’’ति.
तत्थ अट्ठसालिनिया अयमधिप्पायो – ‘‘सतिपि सब्बेसम्पि चित्तुप्पादानं संवेदयितसभावा आरम्मणानुभवने सविपल्लासे पन सन्ताने चित्ताभिसङ्खारवसेन पवत्तितो अब्याकतेहि विसिट्ठो कुसलाकुसलानं सातिसयो विसयानुभवनाकारो. यथा विकप्पग्गाहवसेन रागादीहि तब्बिपक्खेहि च अकुसलं कुसलञ्च निप्परियायतो आरम्मणरसं अनुभवति, न तथा विपाको कम्मवेगक्खित्तत्ता, नापि किरिया अहेतुकानं अतिदुब्बलताय, सहेतुकानञ्च खीणकिलेसस्स छळङ्गुपेक्खावतो उप्पज्जमानानं अतिसन्तवुत्तित्ता, तस्मा रज्जनादिवसेन आरम्मणरसानुभवनं सातिसयन्ति अकुसलं कुसलञ्च उप्पज्जित्वा निरुद्धतासामञ्ञेन सेससङ्खतञ्च भूतापगत’’न्ति वुत्तं. सम्मोहविनोदनिया पन विपाकानुभवनवसेन तदारम्मणं अविपक्कपाकस्स सब्बथा अविगतत्ता भवित्वाविगतमत्तवसेन कम्मञ्च भुत्वापगतन्ति ¶ वुत्तं. तेनेव तत्थ ओकासकतुप्पन्नन्ति विपाकमेवाह, न कम्मम्पि, तस्मा इधापि सम्मोहविनोदनियं वुत्तनयेनेव भुत्वापगतुप्पन्नं ओकासकतुप्पन्नञ्च विभत्तन्ति दट्ठब्बं.
पञ्चक्खन्धा पन विपस्सनाय भूमि नामाति सम्मसनस्स ठानभावतो वुत्तं. तेसूति अतीतादिभेदेसु. अनुसयितकिलेसाति अप्पहीना मग्गेन पहातब्बा अधिप्पेता. तेनाह – ‘‘अतीता वा…पे… न वत्तब्बा’’ति. होन्तु ताव ‘‘अतीता’’ति वा ‘‘पच्चुप्पन्ना’’ति वा न वत्तब्बा, ‘‘अनागता’’ति पन कस्मा न वत्तब्बा, ननु कारणलाभे उप्पज्जनारहा अप्पहीनट्ठेन थामगता किलेसा अनुसयाति वुच्चन्तीति? सच्चमेतं, अनागतभावोपि नेसं न परिच्छिन्नो इतरानागतक्खन्धानं वियाति ‘‘अनागता वाति न वत्तब्बा’’ति वुत्तं. यदि हि नेसं परिच्छिन्नो अनागतभावो सिया, ततो ‘‘पच्चुप्पन्ना, अतीता’’ति च वत्तब्बा सियुं, पच्चयसमवाये पन उप्पज्जनारहतं उपादाय अनागतवोहारो तत्थ वेदितब्बो.
इदं भूमिलद्धुप्पन्नं नामाति इदं यथावुत्तं किलेसजातं अप्पहीनट्ठेन भूमिलद्धुप्पन्नं नाम कारणलाभे सति विज्जमानकिच्चकरणतो. तासु तासु भूमिसूति मनुस्सदेवादिअत्तभावसङ्खातेसु उपादानक्खन्धेसु. आरम्मणकरणवसेन हि भवन्ति एत्थ किलेसाति भूमियो, उपादानक्खन्धा. असमुग्घातगताति तस्मिं तस्मिं सन्ताने अनुप्पत्तिधम्मतं अनापादितताय समुग्घातं समुच्छेदं न गताति असमुग्घातगता. भूमिलद्धुप्पन्नं नामाति एत्थ लद्धभूमिकं ¶ भूमिलद्धन्ति वुत्तं अग्गिआहितो विय. ओकासकतुप्पन्नसद्देपि च अट्ठसालिनियं (ध. स. अट्ठ. १ कामावचरकुसलपदभाजनीय) आगतनयेन ओकासो कतो एतेन कुसलाकुसलकम्मेन, ओकासो कतो एतस्स विपाकस्साति च दुविधत्थेपि एवमेव कतसद्दस्स परनिपातो वेदितब्बो. इध पन ओकासकतुप्पन्नसद्देन विपाकस्सेव गहितत्ता ‘‘ओकासो कतो एतस्स विपाकस्सा’’ति एवं विग्गहो दट्ठब्बो.
खणत्तयसमङ्गिताय समुदाचारप्पत्तं समुदाचारुप्पन्नं. तेनाह – ‘‘सम्पति वत्तमानंयेवा’’ति. आरम्मणं अधिग्गय्ह दळ्हं गहेत्वा पवत्तं आरम्मणाधिग्गहितुप्पन्नं. विक्खम्भनप्पहानवसेन अप्पहीना अविक्खम्भिता. समुच्छेदप्पहानवसेन अप्पहीना असमुग्घातिता. निमित्तग्गाहवसेन आरम्मणस्स अधिग्गहितत्ता ¶ तं आरम्मणं अनुस्सरितानुस्सरितक्खणे किलेसुप्पत्तिहेतुभावेन उपतिट्ठनतो अधिग्गहितमेव नामं होतीति आह – ‘‘आरम्मणस्स अधिग्गहितत्ता’’ति. एत्थ च आहटखीररुक्खो विय निमित्तग्गाहवसेन अधिग्गहितं आरम्मणं, अनाहटखीररुक्खो विय अविक्खम्भितताय अन्तोगतकिलेसआरम्मणं दट्ठब्बं. निमित्तग्गाहिका अविक्खम्भितकिलेसा वा पुग्गला वा आहटानाहटखीररुक्खसदिसा. पुरिमनयेनेवाति अविक्खम्भितुप्पन्ने वुत्तनयेनेव. वित्थारेतब्बन्ति ‘‘इमस्मिं नाम ठाने नुप्पज्जिस्सन्ती’’ति न वत्तब्बा. कस्मा? असमुग्घातितत्ता. यथा किं? यथा सचे खीररुक्खं कुठारिया आहनेय्युं, इमस्मिं नाम ठाने खीरं न निक्खमेय्याति न वत्तब्बं, एवं. इदं असमुग्घातितुप्पन्नं नामाति एवं योजेत्वा वित्थारेतब्बं.
इमेसु उप्पन्नेसूति यथावुत्तेसु अट्ठसु उप्पन्नेसु. इदं न मग्गवज्झं अप्पहातब्बवत्थुत्ता. मग्गवज्झं मग्गेन पहेय्यवत्थुत्ता. रत्तोति रागेन समन्नागतो. एस नयो दुट्ठो मूळ्होति एत्थापि. विनिबद्धोति मानसंयोजनेन विरूपं निबन्धितो. परामट्ठोति दिट्ठिपरामासेन धम्मसभावं अतिक्कम्म परतो आमट्ठो. अनिट्ठङ्गतोति निट्ठं अगतो, संसयापन्नोति अत्थो. थामगतोति अनुसयवसेन दळ्हतं उपगतो. युगनद्धाति पहातब्बप्पहायकयुगे नद्धा विय वत्तनका एककालिकत्ता. संकिलेसिकाति संकिलेसधम्मसहिता.
पाळियन्ति पटिसम्भिदापाळियं (पटि. म. ३.२१). तिकालिकेसुपि किलेसेसु वायामाभावदस्सनत्थं अजातफलतरुणरुक्खो पाळियं निदस्सितो, अट्ठकथायं पन जातो सत्तो असमुदाहटकिलेसो नाम नत्थीति ‘‘जातफलरुक्खेन दीपेतब्ब’’न्ति वत्वा तमत्थं विवरितुं ‘‘यथा ही’’तिआदि वुत्तं. अथ वा मग्गेन पहीनकिलेसानमेव अतीतादिभेदेन तिधा ¶ नवत्तब्बतं पाकटं कातुं अजातफलरुक्खो उपमावसेन पाळियं आभतो, अतीतादीनं अप्पहीनतादस्सनत्थम्पि ‘‘जातफलरुक्खेन दीपेतब्ब’’न्ति अट्ठकथायं वुत्तं. तत्थ यथा अच्छिन्ने रुक्खे निब्बत्तनारहानि फलानि छिन्ने अनुप्पज्जमानानि कदाचि ससभावानि अहेसुं, होन्ति, भविस्सन्ति वाति अतीतादिभावेन न वत्तब्बानि, एवं मग्गेन पहीनकिलेसा च दट्ठब्बा मग्गे अनुप्पन्ने उप्पत्तिरहानं उप्पन्ने सब्बेन सब्बं अभावतो ¶ . यथा च छेदे असति फलानि उप्पज्जिस्सन्तीति छेदनस्स सात्थकता, एवं मग्गभावनाय च सात्थकता योजेतब्बा. नापि न पजहतीति उप्पज्जनारहानं पजहनतो वुत्तं. उप्पज्जित्वाति लक्खणे त्वा-सद्दो. मग्गस्स उप्पज्जनकिरियाय हि समुदयप्पहाननिब्बानसछिकरणकिरिया विय खन्धानं परिजाननकिरिया लक्खीयति.
तेपि पजहतियेवाति ये तेहि किलेसेहि जनेतब्बा उपादिन्नक्खन्धा, तेपि पजहतियेव तन्निमित्तस्स अभिसङ्खारविञ्ञाणस्स निरोधनतो. तेनाह – ‘‘वुत्तम्पि चेत’’न्तिआदि. अभिसङ्खारविञ्ञाणस्स निरोधेनाति कम्मविञ्ञाणस्स अनुप्पत्तिधम्मतापादनेन. एत्थाति एतस्मिं सोतापत्तिमग्गञाणे हेतुभूते. एतेति नामरूपसञ्ञिता सङ्खारा. सब्बभवेहि वुट्ठातियेवातिपि वदन्तीति अरहत्तमग्गो सब्बभवेहि वुट्ठातियेवाति वदन्ति तदुप्पत्तितो उद्धं भवूपपत्तिया किलेसस्सपि अभावतो.
एकचित्तक्खणिकत्ता मग्गस्साति अधिप्पायेन ‘‘कथं अनुप्पन्नानं…पे… ठितिया भावना होती’’ति पुच्छति. मग्गप्पवत्तियायेव उभयकिच्चसिद्धितो आह – ‘‘मग्गप्पवत्तियायेवा’’ति. मग्गो हीतिआदिना तमत्थं विवरति. अनुप्पन्नो नाम वुच्चति, तस्मा तस्स भावना अनुप्पन्नानं उप्पादाय भावना वुत्ताति योजेतब्बा. वत्तुं वट्टतीति यावता मग्गस्स पवत्तियेव ठिति, तत्तकानेव निब्बत्तितलोकुत्तरानि.
३९८-४०१. कत्तुकम्यताछन्दं अधिपतिं करित्वा पटिलद्धसमाधि छन्दसमाधीति आह – ‘‘छन्दं निस्साय पवत्तो समाधि छन्दसमाधी’’ति पधानसङ्खाराति चतुकिच्चसाधकस्स सम्मप्पधानवीरियस्सेतं अधिवचनं. तेनाह – ‘‘पधानभूता सङ्खारा पधानसङ्खारा’’ति. तत्थ पधानभूताति वीरियभूता. सङ्खतसङ्खारादिनिवत्तनत्थं पधानग्गहणन्ति. अथ वा तं तं विसेसं सङ्खरोतीति सङ्खारो, सब्बं वीरियं. तत्थ चतुकिच्चसाधकतो सेसनिवत्तनत्थं पधानग्गहणन्ति, पधानभूता सेट्ठभूताति अत्थो. चतुब्बिधस्स पन वीरियस्स अधिप्पेतत्ता बहुवचननिद्देसो कतो. तेहि धम्मेहीति छन्दसमाधिना पधानसङ्खारेहि च. इद्धिपादन्ति एत्थ इज्झतीति इद्धि, समिज्झति ¶ निप्फज्जतीति अत्थो. इज्झन्ति वा एताय सत्ता इद्धा वुद्धा उक्कंसगता होन्तीतिपि इद्धि. पठमेनत्थेन इद्धि एव पादो ¶ इद्धिपादो, इद्धिकोट्ठासोति अत्थो. दुतियेनत्थेन इद्धिया पादोति इद्धिपादो, पादोति पतिट्ठा, अधिगमूपायोति अत्थो. तेन हि यस्मा उपरूपरिविसेससङ्खातं इद्धिं पज्जन्ति पापुणन्ति, तस्मा पादोति वुच्चति. तेनाह – ‘‘इद्धिया पादं, इद्धिभूतं वा पादं इद्धिपाद’’न्ति.
अथ वा इद्धिपादन्ति निप्फत्तिपरियायेन इज्झनट्ठेन, इज्झन्ति एताय सत्ता इद्धा वुद्धा उक्कंसगता होन्तीति इमिना वा परियायेन इद्धीति सङ्खं गतानं उपचारज्झानादिकुसलचित्तसम्पयुत्तानं छन्दसमाधिपधानसङ्खारानं अधिट्ठानट्ठेन पादभूतं सेसचित्तचेतसिकरासिन्ति अत्थो. तेनेव इद्धिपादविभङ्गे (विभ. ४३४-४३७) ‘‘इद्धिपादोति तथाभूतस्स वेदनाक्खन्धो…पे… विञ्ञाणक्खन्धो’’ति वुत्तं. सा एव च तथावुत्ता इद्धि यस्मा हेट्ठिमा हेट्ठिमा उपरिमाय उपरिमाय तयो छन्दसमाधिप्पधानसङ्खारा पादभूता अधिट्ठानभूता, तस्मा वुत्तं ‘‘इद्धिभूतं वा पाद’’न्ति. तथा हेट्ठा धम्मा इद्धिपि होन्ति इद्धिपादापि, सेसा पन सम्पयुत्तका चत्तारो खन्धा इद्धिपादायेव. वीरियचित्तवीमंसासमाधिप्पधानसङ्खारसङ्खातापि तयो तयो धम्मा इद्धिपि होन्ति इद्धिपादापि, सेसा पन सम्पयुत्तका चत्तारो खन्धा इद्धिपादायेव.
अपिच पुब्बभागो पुब्बभागो इद्धिपादो नाम, पटिलाभो पटिलाभो इद्धि नामाति वेदितब्बा. अयमत्थो उपचारेन वा विपस्सनाय वा दीपेतब्बो. पठमज्झानपरिकम्मञ्हि इद्धिपादो नाम, पठमज्झानं इद्धि नाम. दुतियझान… ततियझान… चतुत्थझान… आकासानञ्चायतन… विञ्ञाणञ्चायतन… आकिञ्चञ्ञायतन… नेवसञ्ञानासञ्ञायतनपरिकम्मं इद्धिपादो नाम, नेवसञ्ञानासञ्ञायतनं इद्धि नाम. सोतापत्तिमग्गस्स विपस्सना इद्धिपादो नाम, सोतापत्तिमग्गो इद्धि नाम. सकदागामि-अनागामि-अरहत्तमग्गस्स विपस्सना इद्धिपादो नाम, अरहत्तमग्गो इद्धि नाम. पटिलाभेनपि दीपेतुं वट्टतियेव. पठमज्झानञ्हि इद्धिपादो नाम, दुतियज्झानं इद्धि नाम. दुतियज्झानं इद्धिपादो नाम, ततियज्झानं इद्धि नाम…पे… अनागामिमग्गो इद्धिपादो नाम, अरहत्तमग्गो इद्धि नाम.
सेसेसुपीति वीरियसमाधिआदीसुपि. तत्थ हि वीरियं, चित्तं, वीमंसं अधिपतिं करित्वा पटिलद्धसमाधि वीरियसमाधि, चित्तसमाधि, वीमंसासमाधीति ¶ अत्थो वेदितब्बो. छन्दादीसु एकन्ति ¶ छन्दादीसु चतूसु आदितो वुत्तत्ता आदिभूतं एकं पधानं छन्दन्ति अधिप्पायो. तेनेवाह – ‘‘तदास्स पठमिद्धिपादो’’ति. एवं सेसापीति एतेन वीरियं चित्तं वीमंसं निस्साय विपस्सनं वड्ढेत्वा अरहत्तं पापुणन्तानं वसेन दुतियवीरियिद्धिपादादयो योजेतब्बाति दस्सेति. इमिना हि सुत्तन्तेन चतुन्नं भिक्खूनं मत्थकप्पत्तं कम्मट्ठानं दस्सितं. एको हि भिक्खु छन्दं अवस्सयति, कत्तुकम्यताकुसलधम्मच्छन्देन अत्थनिप्फत्तियं सति ‘‘अहं लोकुत्तरधम्मं निब्बत्तेस्सामि, नत्थि मय्हं एतस्स निब्बत्तने भारो’’ति छन्दं जेट्ठकं छन्दं धुरं छन्दं पुब्बङ्गमं कत्वा लोकुत्तरधम्मं निब्बत्तेति. एको वीरियं अवस्सयति, एको चित्तं, एको पञ्ञं अवस्सयति, पञ्ञाय अत्थनिप्फत्तियं सति ‘‘अहं लोकुत्तरधम्मं निब्बत्तेस्सामि, नत्थि मय्हं एतस्स निब्बत्तने भारो’’ति पञ्ञं जेट्ठकं पञ्ञं धुरं पञ्ञं पुब्बङ्गमं कत्वा लोकुत्तरधम्मं निब्बत्तेति.
कथं? यथा हि चतूसु अमच्चपुत्तेसु ठानन्तरं पत्थेत्वा विचरन्तेसु एको उपट्ठानं अवस्सयति, एको सूरभावं, एको जातिं, एको मन्तं. कथं? तेसु हि पठमो उपट्ठाने अप्पमादकारिताय अत्थनिप्फत्तिया सति लब्भमानं ‘‘लच्छामेतं ठानन्तर’’न्ति उपट्ठानं अवस्सयति. दुतियो उपट्ठाने अप्पमत्तोपि ‘‘एकच्चो सङ्गामे पच्चुपट्ठिते सण्ठातुं न सक्कोति, अवस्सं पन रञ्ञो पच्चन्तो कुप्पिस्सति, तस्मिं कुप्पिते रथस्स पुरतो कम्मं कत्वा राजानं आराधेत्वा आहरापेस्सामेतं ठानन्तर’’न्ति सूरभावं अवस्सयति. ततियो ‘‘सूरभावेपि सति एकच्चो हीनजातिको होति, जातिं सोधेत्वा ठानन्तरं देन्तो मय्हं दस्सती’’ति जातिं अवस्सयति. चतुत्थो ‘‘जातिमापि एको अमन्तनीयो होति, मन्तेन कत्तब्बकिच्चे उप्पन्ने आहरापेस्सामेतं ठानन्तर’’न्ति मन्तं अवस्सयति. ते सब्बेपि अत्तनो अत्तनो अवस्सयबलेन ठानन्तरानि पापुणिंसु.
तत्थ उपट्ठाने अप्पमत्तो हुत्वा ठानन्तरं पत्तो विय छन्दं अवस्साय कत्तुकम्यताकुसलधम्मच्छन्देन ‘‘अत्थनिप्फत्तियं सति अहं लोकुत्तरधम्मं निब्बत्तेस्सामि, नत्थि मय्हं एतस्स निब्बत्तने सारो’’ति छन्दं जेट्ठकं छन्दं धुरं छन्दं पुब्बङ्गमं कत्वा लोकुत्तरधम्मनिब्बत्तको ¶ दट्ठब्बो ¶ रट्ठपालत्थेरो (म. नि. २.२९३ आदयो) विय. सो हि आयस्मा ‘‘छन्दे सति कथं नानुजानिस्सन्ती’’ति सत्ताहम्पि भत्तानि अभुञ्जित्वा मातापितरो अनुजानापेत्वा पब्बजित्वा छन्दमेव अवस्साय लोकुत्तरधम्मं निब्बत्तेसि. सूरभावेन राजानं आराधेत्वा ठानन्तरं पत्तो विय वीरियं जेट्ठकं वीरियं धुरं वीरियं पुब्बङ्गमं कत्वा लोकुत्तरधम्मनिब्बत्तको दट्ठब्बो सोणत्थेरो (महाव. २४३ आदयो) विय. सो हि आयस्मा वीरियं धुरं कत्वा लोकुत्तरधम्मं निब्बत्तेसि.
जातिसम्पत्तिया ठानन्तरं पत्तोविय चित्तं जेट्ठकं चित्तं धुरं चित्तं पुब्बङ्गमं कत्वा लोकुत्तरधम्मनिब्बत्तको दट्ठब्बो सम्भूतत्थेरो (थेरगा. अट्ठ. २ सम्भूतत्थेरगाथावण्णना) विय. सो हि आयस्मा चित्तं जेट्ठकं चित्तं धुरं चित्तं पुब्बङ्गमं कत्वा लोकुत्तरधम्मं निब्बत्तेसि. मन्तं अवस्साय ठानन्तरं पत्तो विय वीमंसं जेट्ठकं वीमंसं धुरं वीमंसं पुब्बङ्गमं कत्वा लोकुत्तरधम्मनिब्बत्तको दट्ठब्बो थेरो मोघराजा (सु. नि. ११२२ आदयो; चूळनि. मोघराजमाणवपुच्छानिद्देसो ८५) विय. सो हि आयस्मा वीमंसं जेट्ठकं वीमंसं धुरं वीमंसं पुब्बङ्गमं कत्वा लोकुत्तरधम्मं निब्बत्तेसि. तस्स हि भगवा ‘‘सुञ्ञतो लोकं अवेक्खस्सू’’ति (सु. नि. ११२५; चूळनि. मोघराजमाणवपुच्छानिद्देसो ८८) सुञ्ञताकथं कथेसि. पञ्ञानिस्सितमाननिग्गहत्थञ्च द्विक्खत्तुं पुच्छितो पञ्हं न कथेसि. एत्थ च पुनप्पुनं छन्दुप्पादनं तोसनं विय होतीति छन्दस्स उपट्ठानसदिसता वुत्ता, थामभावतो वीरियस्स सूरत्तसदिसता, ‘‘छद्वाराधिपति राजा’’ति (ध. प. अट्ठ. २.एरकपत्तनागराजवत्थु) वचनतो पुब्बङ्गमता चित्तस्स विसिट्ठजातिसदिसता.
४०२-४०६. अत्तनो सद्धाधुरेति अत्तनो सद्धाकिच्चे सद्दहनकिरियाय. इन्दट्ठं कारेतीति अनुवत्तनवसेन सम्पयुत्तधम्मेसु इन्दट्ठं कारेति, तस्मा आधिपतेय्यट्ठेन सद्धा एव इन्द्रियन्ति सद्धिन्द्रियं. तथा वीरियादीनं सकसककिच्चेसूति आह – ‘‘वीरियिन्द्रियादीसुपि एसेव नयो’’ति. विसोधेन्तोति विपक्खविवज्जनसपक्खनिसेवनसरिक्खूपनिस्सयसङ्गण्हनलक्खणेहि तीहि कारणेहि विसोधनवसेन सोधेन्तो.
अस्सद्धे पुग्गले परिवज्जयतोति बुद्धादीसु पसादसिनेहाभावेन सद्धारहिते लूखपुग्गले सब्बसो वज्जयतो. सद्धे पुग्गले सेवतोति ¶ बुद्धादीसु सद्धाधिमुत्ते वक्कलित्थेरसदिसे सेवतो. पसादनीयेति पसादावहे सम्पसादनीयसुत्तादिके (दी. नि. ३.१४१ आदयो). पच्चवेक्खतोति पाळितो अत्थतो च पति पति अवेक्खन्तस्स चिन्तेन्तस्स. विसुज्झतीति पटिपक्खमलविगमतो पच्चयवसेन सभावसंसुद्धितो विसुद्धफलनिब्बत्तितो च सद्धिन्द्रियं विसुज्झति. एस नयो सेसेसुपि. सम्मप्पधानेति सम्मप्पधानप्पटिसंयुत्ते (सं. नि. ५.६५१-६६२ आदयो) सुत्तन्ते. एस नयो सेसेसुपि. झानविमोक्खेति पठमज्झानादिज्झानानि ¶ चेव पठमविमोक्खादिविमोक्खे च. कामञ्चेत्थ झानानियेव विमोक्खा, पवत्तिआकारवसेन पन विसुं गहणं.
गम्भीरञाणचरियन्ति गम्भीरानं ञाणानं पवत्तिट्ठानं. तेनाह – ‘‘सण्हसुखुम’’न्तिआदि. खन्धन्तरन्ति सभावजातिभूमिआदिवसेन खन्धानं नानत्तं. एस नयो सेसेसुपि. अकताभिनिवेसोति पुब्बे अकतभावनाभिनिवेसो. सद्धाधुरादीसूति सद्धाधुरे पञ्ञाधुरे च. अवसानेति भावनापरियोसाने. विवट्टेत्वाति सङ्खारारम्मणतो विवट्टेत्वा निब्बानं आरम्मणं कत्वा. अरहत्तं गण्हातीति मग्गपरम्पराय अरहत्तं गण्हाति. अकम्पियट्ठेनाति पटिपक्खेहि अकम्पियभावेन. एतेनेवस्स सम्पयुत्तधम्मेसु थिरभावोपि विभावितो दट्ठब्बो. न हि सम्पयुत्तधम्मेसु थिरभावेन विना पटिपक्खेहि अकम्पियता सम्भवति. सम्पयुत्तधम्मेसु थिरभावेनेव हि अकुसलानं अब्याकतानञ्च नेसं बलवभावूपपत्ति. अस्सद्धियेति अस्सद्धियहेतु. निमित्तत्थे हेतं भुम्मवचनं. एस नयो सेसेसुपि.
४१८. आदिपदानन्ति सतिआदिपदानं. सरणट्ठेनाति चिरकतचिरभासितानं अनुस्सरणट्ठेन. उपट्ठानलक्खणाति कायादीसु असुभाकारादिसल्लक्खणमुखेन तत्थ उपतिट्ठनसभावा. उपतिट्ठनञ्च आरम्मणं उपगन्त्वा ठानं, अविस्सज्जनं वा आरम्मणस्स. अपिलापनलक्खणाति असम्मुस्सनसभावा, उदके अलाबु विय आरम्मणे प्लवित्वा गन्तुं अप्पदानं, पासाणस्स विय निच्चलस्स आरम्मणस्स ठपनं सारणं असम्मुट्ठकरणं अपिलापनं. सापतेय्यन्ति सन्तकं. अपिलापनं असम्मुट्ठं करोति अपिलापेति, सायं पातञ्च राजानं इस्सरियसम्पत्तिं सल्लक्खापेति सारेतीति अत्थो. कण्हसुक्कसप्पटिभागे धम्मेति कण्हसुक्कसङ्खाते सप्पटिभागे धम्मे. कण्हो हि धम्मो सुक्केन, सुक्को ¶ च कण्हेन सप्पटिभागो. वित्थार-सद्दो आदिसद्दत्थो. तेन ‘‘इमे चत्तारो धम्मा सम्मप्पधाना, इमे चत्तारो इद्धिपादा, इमानि पञ्चिन्द्रियानि, इमानि पञ्च बलानि, इमे सत्त बोज्झङ्गा, अयं अरियो अट्ठङ्गिको मग्गो, अयं समथो, अयं विपस्सना, अयं विज्जा, अयं विमुत्ति, इमे लोकुत्तरधम्माति एवं खो, महाराज, अपिलापनलक्खणा सती’’ति (मि. प. २.१.१३) इमं पाळिसेसं सङ्गण्हाति. थेरेनाति नागसेनत्थेरेन. सो हि धम्मानं किच्चं लक्खणं कत्वा अस्सेति ‘‘अपिलापनलक्खणा सति, आकोटनलक्खणो वितक्को’’तिआदिना. एवञ्हि धम्मा सुबोधा होन्तीति. सम्मोसपच्चनीकं किच्चं असम्मोसो, न सम्मोसाभावमत्तन्ति आह – ‘‘असम्मोसरसा वा’’ति. यस्स धम्मस्स बलेन सम्पयुत्तधम्मा आरम्मणाभिमुखा भवन्ति, सा सति. तस्मा सा तेसं आरम्मणाभिमुखभावं पच्चुपट्ठापेसि, सयं वा आरम्मणाभिमुखभावेन पच्चुपतिट्ठतीति ¶ वुत्तं – ‘‘गोचराभिमुखीभावपच्चुपट्ठाना’’ति. सम्मा पसत्थो बोज्झङ्गोति सम्बोज्झङ्गो. बोधिया वक्खमानाय धम्मसामग्गिया, बोधिस्स वा अरियसावकस्स अङ्गोति बोज्झङ्गो. या हीतिआदिना तमेव सङ्खेपतो वुत्तमत्थं विवरति. ‘‘या हि अयं धम्मसामग्गी’’ति एतस्स ‘‘बोधीति वुच्चती’’ति इमिना सम्बन्धो. धम्मसामग्गियाति धम्मसमूहेन, याय धम्मसामग्गियाति सम्बन्धो. पतिट्ठानायूहना ओघतरणसुत्तवण्णनायं (सं. नि. अट्ठ. १.१.१) ‘‘किलेसवसेन पतिट्ठानं, अभिसङ्खारवसेन आयूहना. तण्हा दिट्ठिवसेन पतिट्ठानं, अवसेसकिलेसाभिसङ्खारेहि आयूहना. तण्हावसेन पतिट्ठानं, दिट्ठिवसेन आयूहना. सस्सतदिट्ठिया पतिट्ठानं, उच्छेददिट्ठिया आयूहना. लीनवसेन पतिट्ठानं, उद्धच्चवसेन आयूहना. कामसुखल्लिकानुयोगवसेन पतिट्ठानं, अत्तकिलमथानुयोगवसेन आयूहना. सब्बाकुसलाभिसङ्खारवसेन पतिट्ठानं, सब्बलोकियकुसलाभिसङ्खारवसेन आयूहना’’ति एवं वुत्तेसु सत्तसु पकारेसु इध अवुत्तानं वसेन वेदितब्बा. पटिपक्खभूतायाति एत्थ लीनप्पतिट्ठानकामसुखल्लिकानुयोगउच्छेदाभिनिवेसानं धम्मविचयवीरियपीतिप्पधाना धम्मसामग्गी पटिपक्खो, उद्धच्चायूहनअत्तकिलमथानुयोगसस्सताभिनिवेसानं पस्सद्धिसमाधिउपेक्खापधाना धम्मसामग्गी पटिपक्खो. सति पन उभयत्थापि इच्छितब्बा. तथा हि सा ‘‘सब्बत्थिका’’ति वुत्ता.
किलेससन्ताननिद्दाय ¶ उट्ठहतीति एतेन सिखाप्पत्तविपस्सनाय सहगतानम्पि सतिआदीनं बोज्झङ्गभावं दस्सेति. वुट्ठानगामिनिविपस्सना हि किलेसे निरोधेन्ती एव पवत्ततीति. चत्तारि वातिआदिना पन मग्गफलसहगतानं बोज्झङ्गभावं दस्सेति. सत्तहि बोज्झङ्गेहि भावितेहि सच्चप्पटिवेधो होतीति कथमिदं जानितब्बन्ति चोदनं सन्धायाह – ‘‘यथाहा’’तिआदि. झानङ्गमग्गङ्गादयो वियाति एतेन बोधिबोज्झङ्गसद्दानं समुदायावयवविसयतं दस्सेति. सेनङ्गरथङ्गादयो वियाति एतेन पुग्गलपञ्ञत्तिया अविज्जमानपञ्ञत्तिभावं दस्सेति.
बोधाय संवत्तन्तीति बोज्झङ्गाति कारणत्थो अङ्गसद्दोति कत्वा वुत्तं. बुज्झन्तीति बोधियो, बोधियो एव अङ्गानि बोज्झङ्गानीति वुत्तं – ‘‘बुज्झन्तीति बोज्झङ्गा’’ति. विपस्सनादीनं कारणादीनं बुज्झितब्बानञ्च सच्चानं अनुरूपं पच्चक्खभावेन पटिमुखं अविपरीतताय सम्मा च बुज्झन्तीति एवं अत्थविसेसदीपकेहि उपसग्गेहि ‘‘अनुबुज्झन्ती’’तिआदि वुत्तं. बोधिसद्दो हि सब्बविसेसयुत्तबुज्झनं सामञ्ञेन सङ्गण्हाति. सं-सद्दो पसंसायं सुन्दरभावे च दिस्सतीति आह – ‘‘पसत्थो सुन्दरो च बोज्झङ्गो सम्बोज्झङ्गो’’ति.
धम्मे ¶ विचिनतीति धम्मविचयो. तत्थ धम्मेति चतुसच्चधम्मे तब्बिनिमुत्तस्स सभावधम्मस्स अभावतो. ततो एव सो पविचयलक्खणो. ओभासनरसोति विसयोभासनरसो. असम्मुय्हनाकारेन पच्चुपतिट्ठतीति असम्मोहपच्चुपट्ठानो.
वीरस्स भावो, कम्मं वाति वीरियं. ईरयितब्बतोति पवत्तेतब्बतो. पग्गहलक्खणन्ति कोसज्जपक्खे पतितुं अदत्वा सम्पयुत्तधम्मानं पग्गहलक्खणं. ततो एव सम्पयुत्तधम्मे उपत्थम्भनरसं. अनोसीदनं असंसीदनं.
पीणयतीति तप्पेति. पीणनकिच्चेन सम्पयुत्तधम्मानं विय तंसमुट्ठानपणीतरूपेहि कायस्साब्यपनं. फरणपीतिवसेन हेतं लक्खणं वुत्तं, तथा रसोति. उदग्गभावो ओदग्यं, तं पच्चुपट्ठपेतीति ओदग्यपच्चुपट्ठाना. उब्बेगपीतिवसेन चेतं वुत्तं.
कायचित्तदरथप्पस्सम्भनतोति कायदरथस्स चित्तदरथस्स च पस्सम्भनतो वूपसमनतो. तेनाह – ‘‘उपसमलक्खणा’’ति, कायचित्तदरथानं ¶ वूपसमनलक्खणाति अत्थो. कायोति चेत्थ वेदनादयो तयो खन्धा. दरथो सारम्भो, दुक्खदोमनस्सपच्चयानं उद्धच्चादिकानं किलेसानं, तथापवत्तानं वा चतुन्नं खन्धानमेतं अधिवचनं. दरथनिम्मद्दनेन परिळाहपरिप्फन्दनविरहितो सीतिभावो अपरिप्फन्दनसीतिभावो.
सम्मा चित्तस्स ठपनं समाधानं. अविक्खेपो सम्पयुत्तानं अविक्खित्तता. येन सम्पयुत्ता अविक्खित्ता होन्ति, सो धम्मो अविक्खेपो. अविसारो अत्तनो एव अविसरणभावो. अथ वा विक्खेपप्पटिपक्खताय अविक्खेपलक्खणो. न्हानीयचुण्णस्स उदकं विय सम्पयुत्तधम्मानं सम्पिण्डनकिच्चताय अविसारभावेन लक्खितब्बो अविसारलक्खणो. निवाते दीपच्चिट्ठिति विय चेतसो ठितिभावेन पच्चुपतिट्ठतीति चित्तट्ठितिपच्चुपट्ठानो.
अज्झुपेक्खनतोति समप्पवत्तेसु अस्सेसु सारथि विय सम्पयुत्तधम्मानं अज्झुपेक्खनतो. पटिसङ्खानलक्खणाति मज्झत्तभावे ठत्वा वीमंसनसङ्खातप्पटिसङ्खानलक्खणा. समवाहितलक्खणाति समं अविसमं यथासककिच्चेसु सम्पयुत्तधम्मानं पवत्तनलक्खणा. उदासीनभावेन पवत्तमानापि सेससम्पयुत्तधम्मे यथासककिच्चेसु पवत्तेति, यथा राजा तुण्ही निसिन्नोपि अत्थकरणे धम्मट्ठे यथासकं किच्चेसु अप्पमत्तो पवत्तेति. अलीनानुद्धतप्पवत्तिपच्चयत्ता ऊनाधिकनिवारणरसा. पक्खपातुपच्छेदनरसाति ‘‘इदं निहीनकिच्चं ¶ होतु, इदं अतिरेकतरकिच्च’’न्ति एवं पक्खपातनवसेन विय पवत्ति पक्खपातो, तं उपच्छिन्दन्ती विय होतीति पक्खपातुपच्छेदनरसा. सम्पयुत्तधम्मानं सकसककिच्चे मज्झत्तभावेन पच्चुपतिट्ठतीति मज्झत्तभावपच्चुपट्ठानो. बोज्झङ्गानं उपरूपरि उप्पादनमेव ब्रूहनं वड्ढनञ्चाति आह – ‘‘उप्पादेती’’ति.
सति च सम्पजञ्ञञ्च सतिसम्पजञ्ञं, सतिपधानं वा सम्पजञ्ञं सतिसम्पजञ्ञं. तं सब्बत्थ सतोकारिभावावहत्ता सतिसम्बोज्झङ्गस्स उप्पादाय होति. यथा पच्चनीकधम्मप्पहानं अनुरूपधम्मसेवना च अनुप्पन्नानं कुसलानं धम्मानं उप्पादाय होति, एवं सतिरहितपुग्गलविवज्जना, सतोकारिपुग्गलसेवना, तत्थ च युत्तता सतिसम्बोज्झङ्गस्स उप्पादाय ¶ होतीति इममत्थं दस्सेति, ‘‘सतिसम्पजञ्ञ’’न्तिआदिना. सत्तसु ठानेसूति ‘‘अभिक्कन्ते पटिक्कन्ते सम्पजानकारी होति, आलोकिते विलोकिते सम्पजानकारी होति, समिञ्जिते पसारिते सम्पजानकारी होति, सङ्घाटिपत्तचीवरधारणे सम्पजानकारी होति, असिते पीते खायिते सायिते सम्पजानकारी होति, उच्चारपस्सावकम्मे सम्पजानकारी होति, गते ठिते निसिन्ने सुत्ते जागरिते भासिते तुण्हीभावे सम्पजानकारी होती’’ति (दी. नि. २.३७६; म. नि. १.१०९) एवं वुत्तेसु अभिक्कन्तादीसु सत्तसु ठानेसु. तिस्सदत्तत्थेरो नाम यो बोधिमण्डे सुवण्णसलाकं गहेत्वा ‘‘अट्ठारससु भासासु कतरभासाय धम्मं कथेमी’’ति परिसं पधारेसि. अभयत्थेरोति दत्ताभयत्थेरमाह. अभिनिवेसन्ति विपस्सनाभिनिवेसं.
परिपुच्छकताति परियोगाहेत्वा पुच्छकभावो. आचरिये पयिरुपासित्वा पञ्चपि निकाये सह अट्ठकथाय परियोगाहेत्वा यं यं तत्थ गण्ठिट्ठानभूतं, तं तं ‘‘इदं, भन्ते, कथं, इमस्स को अत्थो’’ति खन्धायतनादिअत्थं पुच्छन्तस्स हि धम्मविचयसम्बोज्झङ्गो उप्पज्जति. तेनाह – ‘‘खन्धधातु…पे… बहुलता’’ति.
वत्थुविसदकिरियाति एत्थ चित्तचेतसिकानं पवत्तिट्ठानभावतो सरीरं तप्पटिबद्धानि चीवरादीनि च वत्थूनीति अधिप्पेतानि. तानि यथा चित्तस्स सुखावहानि होन्ति, तथा करणं तेसं विसदकिरिया. तेनाह – ‘‘अज्झत्तिकबाहिरान’’न्तिआदि. उस्सन्नदोसन्ति वातपित्तादिवसेन उपचितदोसं. सेदमलमक्खितन्ति सेदेन चेव जल्लिकासङ्खातेन सरीरमलेन च मक्खितं. च-सद्देन अञ्ञम्पि सरीरस्स पीळावहं अच्चासनादिं सङ्गण्हाति. सेनासनं वाति वा-सद्देन मलग्गहितपत्तादीनं सङ्गहो दट्ठब्बो. परिभण्डकरणादीहीति आदि-सद्देन पत्तपचनादीनं सङ्गहो दट्ठब्बो. अविसदेति वत्थुम्हि अविसदे सति, विसयभूते वा. कथं भावनमनुयुत्तस्स ¶ तानि अज्झत्तिकबाहिरवत्थूनि विसयो? अन्तरन्तरा पवत्तनकचित्तुप्पादवसेनेव वुत्तं. ते हि चित्तुप्पादा चित्तेकग्गताय अपरिसुद्धभावाय संवत्तन्ति. चित्तचेतसिकेसूति निस्सयादिपच्चयभूतेसु चित्तचेतसिकेसु. ञाणम्पीति अपि-सद्दो सम्पिण्डनत्थो. तेन ‘‘न केवलं वत्थुयेव, अथ खो तस्मिं अपरिसुद्धे ञाणम्पि अपरिसुद्धं ¶ होती’’ति निस्सयापरिसुद्धिया तंनिस्सितापरिसुद्धि विय विसयस्स अपरिसुद्धताय विसयिनो अपरिसुद्धिं दस्सेति.
समभावकरणन्ति किच्चतो अनूनाधिकभावकरणं. सद्धिन्द्रियं बलवं होति, सद्धेय्यवत्थुस्मिं पच्चयवसेन अधिमोक्खकिच्चस्स पटुतरभावेन पञ्ञाय अविसदताय वीरियादीनञ्च सिथिलतादिना सद्धिन्द्रियं बलवं होति. तेनाह – ‘‘इतरानि मन्दानी’’ति. ततोति तस्मा, सद्धिन्द्रियस्स बलवभावतो इतरेसञ्च मन्दत्ताति अत्थो. कोसज्जपक्खे पतितुं अदत्वा सम्पयुत्तधम्मानं पग्गण्हनं अनुबलप्पदानं पग्गहो. पग्गहोव किच्चं पग्गहकिच्चं. कातुं न सक्कोतीति आनेत्वा सम्बन्धितब्बं. आरम्मणं उपगन्त्वा ठानं, अनिस्सज्जनं वा उपट्ठानं. विक्खेपप्पटिपक्खो, येन वा सम्पयुत्ता अविक्खित्ता होन्ति, सो अविक्खेपो. रूपगतं विय चक्खुना येन याथावतो विसयसभावं पस्सति, तं दस्सनकिच्चं कातुं न सक्कोति बलवता सद्धिन्द्रियेन अधिभूतत्ता. सहजातधम्मेसु हि इन्दट्ठं कारेन्तानं सहपवत्तमानानं धम्मानं एकदेसतावसेनेव अत्थसिद्धि, न अञ्ञथा. तस्माति वुत्तमेवत्थं कारणभावेन पच्चामसति. तन्ति सद्धिन्द्रियं. धम्मसभावपच्चवेक्खणेनाति यस्स सद्धेय्यस्स वत्थुनो उळारतादिगुणे अधिमुच्चनस्स सातिसयप्पवत्तिया सद्धिन्द्रियं बलवं जातं, तस्स पच्चयपच्चयुप्पन्नतादिविभागतो याथावतो वीमंसनेन. एवञ्हि एवंधम्मतानयेन याथावसरसतो परिग्गय्हमाने सविप्फारो अधिमोक्खो न होति ‘‘अयं इमेसं धम्मानं सभावो’’ति परिजाननवसेन पञ्ञाब्यापारस्स सातिसयत्ता. धुरियधम्मेसु हि यथा सद्धाय बलवभावे पञ्ञाय मन्दभावो होति, एवं पञ्ञाय बलवभावे सद्धाय मन्दभावो होति. तेन वुत्तं – ‘‘तं धम्मसभावपच्चवेक्खणेन हापेतब्ब’’न्ति.
तथा अमनसिकारेनाति येनाकारेन भावनमनुयुञ्जन्तस्स सद्धिन्द्रियं बलवं जातं, तेनाकारेन भावनाय अननुयुञ्जनतोति वुत्तं होति. इध दुविधेन सद्धिन्द्रियस्स बलवभावो अत्तनो वा पच्चयविसेसेन किच्चुत्तरियतो वीरियादीनं वा मन्दकिच्चताय. तत्थ पठमविकप्पे हापनविधि दस्सितो, दुतियविकप्पे पन यथा मनसिकरोतो वीरियादीनं मन्दकिच्चताय सद्धिन्द्रियं बलवं जातं, तथा अमनसिकारेन वीरियादीनं ¶ पटुकिच्चभावावहेन मनसिकारेन ¶ सद्धिन्द्रियं तेहि समरसं करोन्तेन हापेतब्बं. इमिना नयेन सेसिन्द्रियेसुपि हापनविधि वेदितब्बो.
वक्कलित्थेरवत्थूति सो हि आयस्मा सद्धाधिमुत्तताय कताधिकारो सत्थु रूपदस्सनप्पसुतो एव हुत्वा विहरन्तो सत्थारा ‘‘किं ते, वक्कलि, इमिना पूतिकायेन दिट्ठेन, यो खो, वक्कलि, धम्मं पस्सति, सो मं पस्सती’’तिआदिना (सं. नि. ३.८७) नयेन ओवदित्वा कम्मट्ठाने नियोजितोपि तं अननुयुञ्जन्तो पणामितो अत्तानं विनिपातेतुं पपातट्ठानं अभिरुहि. अथ नं सत्था यथानिसिन्नोव ओभासविस्सज्जनेन अत्तानं दस्सेत्वा –
‘‘पामोज्जबहुलो भिक्खु, पसन्नो बुद्धसासने;
अधिगच्छे पदं सन्तं, सङ्खारूपसमं सुख’’न्ति. (ध. प. ३८१) –
गाथं वत्वा ‘‘एहि, वक्कली’’ति आह. सो तेनेव अमतेन अभिसित्तो हट्ठतुट्ठो हुत्वा विपस्सनं पट्ठपेसि, सद्धाय पन बलवभावेन विपस्सनावीथिं न ओतरि. तं ञत्वा भगवा तस्स इन्द्रियसमत्तप्पटिपादनाय कम्मट्ठानं सोधेत्वा अदासि. सो सत्थारा दिन्ननये ठत्वा विपस्सनं उस्सुक्कापेत्वा मग्गप्पटिपाटिया अरहत्तं पापुणि. तेन वुत्तं – ‘‘वक्कलित्थेरवत्थु चेत्थ निदस्सन’’न्ति. एत्थाति सद्धिन्द्रियस्स अधिमत्तभावे सेसिन्द्रियानं सकिच्चाकरणे. इतरकिच्चभेदन्ति उपट्ठानादिकिच्चविसेसं. पस्सद्धादीति आदि-सद्देन समाधिउपेक्खासम्बोज्झङ्गानं सङ्गहो. हापेतब्बन्ति यथा सद्धिन्द्रियस्स बलवभावो धम्मसभावपच्चवेक्खणेन हायति, एवं वीरियिन्द्रियस्स अधिमत्तता पस्सद्धिआदिभावनाय हायति समाधिपक्खियत्ता तस्सा. तथा हि समाधिन्द्रियस्स अधिमत्ततं कोसज्जपाततो रक्खन्ती वीरियादिभावना विय वीरियिन्द्रियस्स अधिमत्ततं उद्धच्चपाततो रक्खन्ती पस्सद्धादिभावना एकंसतो हापेति. तेन वुत्तं – ‘‘पस्सद्धादिभावनाय हापेतब्ब’’न्ति.
सोणत्थेरस्स वत्थूति सुखुमालसोणत्थेरस्स वत्थु. सो हि आयस्मा सत्थु सन्तिके कम्मट्ठानं गहेत्वा सीतवने विहरन्तो ‘‘मम सरीरं सुखुमालं, न च सक्का सुखेनेव सुखं अधिगन्तुं, किलमेत्वापि समणधम्मो ¶ कातब्बो’’ति ठानचङ्कममेव अधिट्ठाय पधानमनुयुञ्जन्तो पादतलेसु फोटेसु उट्ठितेसुपि वेदनं अज्झुपेक्खित्वा दळ्हवीरियं करोन्तो अच्चारद्धवीरियताय विसेसं निब्बत्तेतुं नासक्खि. सत्था तत्थ गन्त्वा वीणूपमोवादेन ओवदित्वा ¶ वीरियसमतायोजनविधिं दस्सेन्तो कम्मट्ठानं विसोधेत्वा गिज्झकूटं गतो. थेरोपि सत्थारा दिन्ननयेन वीरियसमतं योजेत्वा भावेन्तो विपस्सनम्पि उस्सुक्कापेत्वा अरहत्ते पतिट्ठासि. तेन वुत्तं – ‘‘सोणत्थेरस्स वत्थु दस्सेतब्ब’’न्ति. सेसेसुपीति सतिसमाधिपञ्ञिन्द्रियेसुपि.
समतन्ति सद्धापञ्ञानं अञ्ञमञ्ञं अनूनाधिकभावं, तथा समाधिवीरियानं. यथा हि सद्धापञ्ञानं विसुं धुरियधम्मभूतानं किच्चतो अञ्ञमञ्ञानतिवत्तनं विसेसतो इच्छितब्बं, यतो नेसं समधुरताय अप्पना सम्पज्जति, एवं समाधिवीरियानं कोसज्जुद्धच्चपक्खिकानं समरसताय सति अञ्ञमञ्ञूपत्थम्भनतो सम्पयुत्तधम्मानं अन्तद्वयपाताभावेन सम्मदेव अप्पना इज्झति. बलवसद्धोतिआदि ब्यतिरेकमुखेन वुत्तस्सेवत्थस्स समत्थनं. तस्सत्थो – यो बलवतिया सद्धाय समन्नागतो अविसदञाणो, सो मुधप्पसन्नो होति, न अवेच्चप्पसन्नो. तथा हि अवत्थुस्मिं पसीदति सेय्यथापि तित्थियसावका. केराटिकपक्खन्ति साठेय्यपक्खं भजति. सद्धाहीनाय पञ्ञाय अतिधावन्तो ‘‘देय्यवत्थुपरिच्चागेन विना चित्तुप्पादमत्तेनपि दानमयं पुञ्ञं होती’’तिआदीनि परिकप्पेति हेतुप्पटिरूपकेहि वञ्चितो, एवंभूतो सुक्खतक्कविलुत्तचित्तो पण्डितानं वचनं नादियति, सञ्ञत्तिं न गच्छति. तेनाह – ‘‘भेसज्जसमुट्ठितो विय रोगो अतेकिच्छो होती’’ति. यथा चेत्थ सद्धापञ्ञानं अञ्ञमञ्ञं समभावो अत्थावहो, अनत्थावहो विसमभावो, एवं समाधिवीरियानं अञ्ञमञ्ञं अविक्खेपावहो समभावो, इतरो विक्खेपावहो चाति कोसज्जं अभिभवति, तेन अप्पनं न पापुणातीति अधिप्पायो. उद्धच्चं अभिभवतीति एत्थापि एसेव नयो. तं उभयन्ति सद्धापञ्ञाद्वयं समाधिवीरियद्वयञ्च. समं कत्तब्बन्ति समरसं कातब्बं.
समाधिकम्मिकस्साति समथकम्मट्ठानिकस्स. एवन्ति एवं सन्ते, सद्धाय थोकं बलवभावे सतीति अत्थो. सद्दहन्तोति ‘‘पथवी पथवीति मनसिकरणमत्तेन ¶ कथं झानुप्पत्ती’’ति अचिन्तेत्वा ‘‘अद्धा सम्मासम्बुद्धेन वुत्तविधि इज्झिस्सती’’ति सद्दहन्तो सद्धं जनेन्तो. ओकप्पेन्तोति आरम्मणं अनुप्पविसित्वा विय अधिमुच्चनवसेन अवकप्पेन्तो पक्खन्दन्तो. एकग्गता बलवती वट्टति समाधिप्पधानत्ता झानस्स. उभिन्नन्ति समाधिपञ्ञानं. समाधिकम्मिकस्स समाधिनो अधिमत्तता विय पञ्ञाय अधिमत्ततापि इच्छितब्बाति आह – ‘‘समतायपी’’ति, समभावेनपीति अत्थो. अप्पनाति लोकियअप्पना. तथा हि ‘‘होतियेवा’’ति सासङ्कं वदति. लोकुत्तरप्पना पन तेसं समभावेनेव इच्छिता. यथाह – ‘‘समथविपस्सनं युगनद्धं भावेती’’ति (अ. नि. ४.१७०; पटि. म. २.५).
यदि ¶ विसेसतो सद्धापञ्ञानं समाधिवीरियानञ्च समताव इच्छिता, कथं सतीति आह – ‘‘सति पन सब्बत्थ बलवती वट्टती’’ति. सब्बत्थाति लीनुद्धच्चपक्खिकेसु पञ्चसु इन्द्रियेसु. उद्धच्चपक्खिके गण्हन्तो ‘‘सद्धावीरियपञ्ञान’’न्ति आह. अञ्ञथापीति च गहेतब्बा सिया. तथा हि कोसज्जपक्खिकेन च समाधिनाइच्चेव वुत्तं, न ‘‘पस्सद्धिसमाधिउपेक्खाही’’ति. साति सति. सब्बेसु राजकम्मेसु नियुत्तो सब्बकम्मिको. तेनाति तेन सब्बत्थ इच्छितब्बत्थेन कारणेन. आह अट्ठकथायं. सब्बत्थ नियुत्ता सब्बत्थिका सब्बत्थ लीने उद्धते च चित्ते इच्छितब्बत्ता, सब्बेन वा लीनुद्धच्चपक्खियेन बोज्झङ्गगणेन अत्थेतब्बाति सब्बत्था, साव सब्बत्थिका. चित्तन्ति कुसलचित्तं. तस्स हि सतिपटिसरणं परायणं अप्पत्तस्स पत्तिया अनधिगतस्स अधिगमाय. तेनाह – ‘‘आरक्खपच्चुपट्ठाना’’तिआदि.
खन्धादिभेदेसु अनोगाळ्हपञ्ञानन्ति परियत्तिबाहुसच्चवसेनपि खन्धायतनादीसु अप्पतिट्ठितबुद्धीनं. बहुस्सुतसेवना हि सुतमयञाणावहा. तरुणविपस्सनासमङ्गीपि भावनामयञाणे ठितत्ता एकंसतो पञ्ञवा एव नाम होतीति आह – ‘‘समपञ्ञास…पे… पुग्गलसेवना’’ति. ञेय्यधम्मस्स गम्भीरभाववसेन तप्परिच्छेदकञाणस्स गम्भीरभावग्गहणन्ति आह – ‘‘गम्भीरेसु खन्धादीसु पवत्ताय गम्भीरपञ्ञाया’’ति. तञ्हि ञेय्यं तादिसाय पञ्ञाय चरितब्बतो गम्भीरञाणचरियं. तस्सा वा पञ्ञाय तत्थ पभेदतो पवत्ति गम्भीरञाणचरिया, तस्सा पच्चवेक्खणाति आह – ‘‘गम्भीरपञ्ञाय पभेदपच्चवेक्खणा’’ति.
पञ्चविधबन्धनकम्मकारणं ¶ निरये निब्बत्तसत्तस्स येभुय्येन सब्बपठमं करोन्तीति देवदूतसुत्तादीसु आदितो वुत्तत्ता च आह – ‘‘पञ्चविधबन्धनकम्मकारणतो पट्ठाया’’ति. सकटवहनादिकालेति आदि-सद्देन तदञ्ञं मनुस्सेहि तिरच्छानेहि च विबाधितब्बकालं सङ्गण्हाति. एकं बुद्धन्तरन्ति इदं अपरापरेसु पेतेसुयेव उप्पज्जनकसत्तवसेन वुत्तं, एकच्चानं वा पेतानं एकच्चतिरच्छानानं विय दीघायुकता सियाति तथा वुत्तं. तथा हि काळो नागराजा चतुन्नं बुद्धानं सम्मुखीभावं लभित्वा ठितोपि मेत्तेय्यस्सपि भगवतो सम्मुखीभावं लभिस्सतीति वदन्ति, यतस्स कप्पायुकता वुत्ता.
एवं आनिसंसदस्साविनोति वीरियायत्तो एव सब्बो लोकियो लोकुत्तरो च विसेसाधिगमोति एवं वीरिये आनिसंसदस्सनसीलस्स. गमनवीथिन्ति सपुब्बभागं निब्बानगामिनिपटिपदं ¶ , सह विपस्सनाय अरियमग्गप्पटिपाटि, सत्तविसुद्धिपरम्परा वा. सा हि ‘‘भिक्खुनो वट्टनिय्यानाय गन्तब्बा पटिपज्जितब्बा पटिपदा’’ति कत्वा गमनवीथि नाम.
कायदळ्हीबहुलोति यथा तथा कायस्स दळ्हीकम्मप्पसुतो. पिण्डपातन्ति रट्ठपिण्डं. पच्चयदायकानं अत्तनि कारस्स अत्तनो सम्मापटिपत्तिया महप्फलभावस्स करणेन पिण्डस्स भिक्खाय पटिपूजना पिण्डपातापचायनं.
नीहरन्तोति पत्तत्थविकतो नीहरन्तो. तं सद्दं सुत्वाति तं उपासिकाय वचनं पण्णसालाद्वारे ठितोव पञ्चाभिञ्ञताय दिब्बसोतेन सुत्वा. मनुस्ससम्पत्ति, दिब्बसम्पत्ति, निब्बानसम्पत्तीति इमा तिस्सो सम्पत्तियो. दातुं सक्खिस्ससीति तयि कतेन दानमयेन वेय्यावच्चमयेन च पुञ्ञकम्मेन खेत्तविसेसभावूपगमनेन अपरापरं देवमनुस्सानं सम्पत्तियो अन्ते निब्बानसम्पत्तिञ्च दातुं सक्खिस्ससीति थेरो अत्तानं पुच्छति. सितं करोन्तोति ‘‘अकिच्छेनेव मया वट्टदुक्खं समतिक्कन्त’’न्ति पच्चवेक्खणावसाने सञ्जातपामोज्जवसेन सितं करोन्तो.
निप्परिस्सयकालोति निरुपद्दवकालो, तदा भिक्खुसङ्घस्स सुलभा पच्चया होन्तीति पच्चयहेतुका चित्तपीळा नत्थीति अधिप्पायो. पस्सन्तानंयेवाति अनादरे सामिवचनं. खीरधेनुन्ति खीरदायिकं धेनुं ¶ . किञ्चिदेव कत्वाति किञ्चिदेव भतिकम्मं कत्वा. उच्छुयन्तकम्मन्ति उच्छुयन्तसालाय कातब्बं किच्चं. तमेव मग्गन्ति उपासकेन पटिपन्नमग्गं. उपकट्ठायाति आसन्नाय. विप्पटिपन्नन्ति जातिधम्मकुलधम्मादिलङ्घनेन असम्मापटिपन्नं. एवन्ति यथा असम्मापटिपन्नो पुत्तो ताय एव असम्मापटिपत्तिया कुलसन्तानतो बाहिरो हुत्वा पितु सन्तिका दायज्जस्स न भागी, एवं कुसीतोपि तेनेव कुसीतभावेन न सम्मापटिपन्नो सत्थु सन्तिका लद्धब्बअरियधनदायज्जस्स न भागी. आरद्धवीरियोव लभति सम्मापटिपज्जनतो. उप्पज्जति वीरियसम्बोज्झङ्गोति योजना, एवं सब्बत्थ.
महाति सीलादिगुणेहि महन्तो विपुलो अनञ्ञसाधारणो. तं पनस्स गुणमहत्तं दससहस्सिलोकधातुकम्पनेन लोके पाकटन्ति दस्सेन्तो ‘‘सत्थुनो ही’’तिआदिमाह.
यस्मा ¶ सत्थुसासने पब्बजितस्स पब्बज्जूपगमनेन सक्यपुत्तियभावो सञ्जायति, तस्मा बुद्धपुत्तभावं दस्सेन्तो ‘‘असम्भिन्नाया’’तिआदिमाह.
अलसानं भावनाय नाममत्तम्पि अजानन्तानं कायदळ्हीबहुलानं यावदत्थं भुञ्जित्वा सेय्यसुखादिअनुयुञ्जनकानं तिरच्छानगतिकानं पुग्गलानं दूरतो वज्जना कुसीतपुग्गलपरिवज्जनाति आह – ‘‘कुच्छिं पूरेत्वा ठितअजगरसदिसे’’तिआदि. ‘‘दिवसं चङ्कमेन निसज्जाय आवरणीयेहि धम्मेहि चित्तं परिसोधेस्सामा’’तिआदिना भावनारम्भवसेन आरद्धवीरियानं दळ्हपरक्कमानं कालेन कालं उपसङ्कमना आरद्धवीरियपुग्गलसेवनाति आह – ‘‘आरद्धवीरिये’’तिआदि. विसुद्धिमग्गे (विसुद्धि. १.६४-६५) पन जातिमहत्तपच्चवेक्खणा सब्रह्मचारिमहत्तपच्चवेक्खणाति इदं द्वयं न गहितं, थिनमिद्धविनोदनता सम्मप्पधानपच्चवेक्खणताति इदं द्वयं गहितं. तत्थ आनिसंसदस्साविताय एव सम्मप्पधानपच्चवेक्खणा गहिता होति लोकियलोकुत्तरविसेसाधिगमस्स वीरियायत्ततादस्सनभावतो, थिनमिद्धविनोदनं पन तदधिमुत्तताय एव गहितं होति. वीरियुप्पादने युत्तप्पयुत्तस्स थिनमिद्धविनोदनं अत्थसिद्धमेवाति. तत्थ ¶ थिनमिद्धविनोदनकुसीतपुग्गलपरिवज्जनआरद्धवीरियपुग्गलसेवनतदधि- मुत्ततापटिपक्खविधमनपच्चयूपसंहारवसेन अपायभयपच्चवेक्खणादयो समुत्तेजनवसेन वीरियसम्बोज्झङ्गस्स उप्पादका दट्ठब्बा.
बुद्धानुस्सतिया उपचारसमाधिनिट्ठत्ता वुत्तं – ‘‘याव उपचारा’’ति. सकलसरीरं फरमानोति पीतिसमुट्ठानेहि पणीतरूपेहि सकलसरीरं फरमानो, धम्मसङ्घगुणे अनुस्सरन्तस्सपि याव उपचारा सकलसरीरं फरमानो पीतिसम्बोज्झङ्गो उप्पज्जतीति एवं सेसअनुस्सतीसु, पसादनीयसुत्तन्तपच्चवेक्खणाय च योजेतब्बं तस्सापि विमुत्तायतनभावेन तग्गतिकत्ता. एवरूपे कालेति ‘‘दुब्भिक्खभयादीसू’’ति वुत्तकाले. समापत्ति…पे… न समुदाचरन्तीति इदं उपसमानुस्सतिया वसेन वुत्तं. सङ्खारानञ्हि वसेन सप्पदेसवूपसमेपि निप्पदेसवूपसमे विय तथा सञ्ञाय पवत्तितो भावनामनसिकारो किलेसविक्खम्भनसमत्थो हुत्वा उपचारसमाधिं आवहन्तो तथारूपपीतिसोमनस्ससमन्नागतो पीतिसम्बोज्झङ्गस्स उपादाय होतीति. तत्थ ‘‘विक्खम्भिता किलेसा’’ति पाठो. न समुदाचरन्तीति इति-सद्दो कारणत्थो. यस्मा न समुदाचरन्ति, तस्मा तं नेसं असमुदाचारं पच्चवेक्खन्तस्साति योजना. न हि किलेसे पच्चवेक्खन्तस्स बोज्झङ्गुप्पत्ति युत्ता, पसादनीयेसु ठानेसु पसादसिनेहाभावेन लूखहदयताय लूखता. सा तत्थ आदरगारवाकरणेन विञ्ञायतीति आह – ‘‘असक्कच्चकिरियाय संसूचितलूखभावे’’ति.
पणीतभोजनसेवनताति ¶ पणीतसप्पायभोजनसेवनता. उतुइरियापथसुखग्गहणेन सप्पायउतुइरियापथग्गहणं दट्ठब्बं. तञ्हि तिविधम्पि सप्पायं सेवियमानं कायस्स कल्यतापादनवसेन चित्तस्स कल्यतं आवहन्तं दुविधायपि पस्सद्धिया कारणं होति. अहेतुकसत्तेसु लब्भमानं सुखदुक्खन्ति अयमेको अन्तो, इस्सरादिविसमहेतुकन्ति पन अयं दुतियो. एते उभो अन्ते अनुपगम्म यथासकं कम्मुना होतीति अयं मज्झिमा पटिपत्ति. मज्झत्तो पयोगो यस्स सो मज्झत्तपयोगो, तस्स भावो मज्झत्तपयोगता. अयञ्हि सभावासारद्धताय तंपस्सद्धकायताय कारणं होति, पस्सद्धिद्वयं ¶ आवहति. एतेनेव सारद्धकायपुग्गलपरिवज्जनपस्सद्धकायपुग्गलसेवनानं तदावहनता संवण्णिताति दट्ठब्बं.
वत्थुविसदकिरिया इन्द्रियसमत्तप्पटिपादना च पञ्ञावहा वुत्ता, समाधानावहापि ता होन्ति. समाधानावहभावेनेव पञ्ञावहभावतोति वुत्तं – ‘‘वत्थुविसदकिरिया…पे… वेदितब्बा’’ति.
कारणकोसल्लभावनाकोसल्लानं नानन्तरियभावतो रक्खनाकोसल्लस्स च तंमूलकत्ता ‘‘निमित्तकुसलता नाम कसिणनिमित्तस्स उग्गहकुसलता’’इच्चेव वुत्तं. कसिणनिमित्तस्साति च निदस्सनमत्तं दट्ठब्बं. असुभनिमित्तादिकस्सपि हि यस्स कस्सचि झानुप्पत्तिनिमित्तस्स उग्गहकोसल्लं निमित्तकुसलता एवाति. अतिसिथिलवीरियतादीहीति आदि-सद्देन पञ्ञापयोगमन्दतं पयोगवेकल्लञ्च सङ्गण्हाति. तस्स पग्गण्हनन्ति तस्स लीनस्स चित्तस्स धम्मविचयसम्बोज्झङ्गादिसमुट्ठापनेन लयापत्तितो समुद्धरणं. वुत्तञ्हेतं भगवता –
‘‘यस्मिञ्च खो, भिक्खवे, समये लीनं चित्तं होति, कालो तस्मिं समये धम्मविचयसम्बोज्झङ्गस्स भावनाय, कालो वीरियसम्बोज्झङ्गस्स भावनाय, कालो पीतिसम्बोज्झङ्गस्स भावनाय. तं किस्स हेतु? लीनं, भिक्खवे, चित्तं, तं एतेहि धम्मेहि सुसमुट्ठापयं होति. सेय्यथापि, भिक्खवे, पुरिसो परित्तं अग्गिं उज्जालेतुकामो अस्स. सो तत्थ सुक्खानि चेव तिणानि पक्खिपेय्य, सुक्खानि च गोमयानि पक्खिपेय्य, सुक्खानि च कट्ठानि पक्खिपेय्य, मुखवातञ्च ददेय्य, न च पंसुकेन ओकिरेय्य, भब्बो नु खो सो पुरिसो परित्तं अग्गिं उज्जालेतुन्ति? एवं, भन्ते’’ति (सं. नि. ५.२३४).
एत्थ ¶ च यथासकं आहारवसेन धम्मविचयसम्बोज्झङ्गादीनं भावना समुट्ठापनाति वेदितब्बा, सा अनन्तरं विभाविता एव.
अच्चारद्धवीरियतादीहीति आदि-सद्देन पञ्ञापयोगबलवतं पमोदुप्पिलापनञ्च सङ्गण्हाति. तस्स निग्गण्हनन्ति तस्स उद्धतस्स चित्तस्स समाधिसम्बोज्झङ्गादिसमुट्ठापनेन उद्धतापत्तितो निसेधनं. वुत्तम्पि चेतं भगवता –
‘‘यस्मिञ्च ¶ खो, भिक्खवे, समये उद्धतं चित्तं होति, कालो तस्मिं समये पस्सद्धिसम्बोज्झङ्गस्स भावनाय, कालो समाधिसम्बोज्झङ्गस्स भावनाय, कालो उपेक्खासम्बोज्झङ्गस्स भावनाय. तं किस्स हेतु? उद्धतं, भिक्खवे, चित्तं, तं एतेहि धम्मेहि सुवूपसमं होति. सेय्यथापि, भिक्खवे, पुरिसो महन्तं अग्गिक्खन्धं निब्बापेतुकामो अस्स, सो तत्थ अल्लानि चेव तिणानि पक्खिपेय्य, अल्लानि च गोमयानि निक्खिपेय्य, अल्लानि च कट्ठानि पक्खिपेय्य, मुखवातञ्च न ददेय्य, पंसुकेन च ओकिरेय्य, भब्बो नु खो सो पुरिसो महन्तं अग्गिक्खन्धं निब्बापेतुन्ति? एवं, भन्ते’’ति (सं. नि. ५.२३४).
एत्थापि यथासकं आहारवसेन पस्सद्धिसम्बोज्झङ्गादीनं भावना समुट्ठापनाति वेदितब्बा. तत्थ पस्सद्धिसम्बोज्झङ्गस्स भावना वुत्ता एव, समाधिसम्बोज्झङ्गस्स वुच्चमाना, इतरस्स अनन्तरं वक्खति.
पञ्ञापयोगमन्दतायाति पञ्ञाब्यापारस्स अप्पकभावेन. यथा हि दानं अलोभप्पधानं, सीलं अदोसप्पधानं, एवं भावना अमोहप्पधाना. तत्थ यदा पञ्ञा न बलवती होति, तदा भावना पुब्बेनापरं विसेसावहा न होति. अनभिसङ्गतो विय आहारो पुरिसस्स, योगिनो चित्तस्स अभिरुचिं न जनेति, तेन तं निरस्सादं होति. तथा भावनाय सम्मदेव अवीथिपटिपत्तिया उपसमसुखं न विन्दति, तेनपि चित्तं निरस्सादं होति. तेन वुत्तं – ‘‘पञ्ञापयोगमन्दताया…पे… निरस्सादं होती’’ति. तस्स संवेगुप्पादनं पसादुप्पादनञ्च तिकिच्छनन्ति तं दस्सेन्तो, ‘‘अट्ठ संवेगवत्थूनी’’तिआदिमाह. तत्थ जातिजराब्याधिमरणानि यथारहं सुगतियं दुग्गतियञ्च होन्तीति तदञ्ञमेव पञ्चविधबन्धनादिखुप्पिपासादिअञ्ञमञ्ञविहेठनादिहेतुकं अपायदुक्खं दट्ठब्बं. तयिदं सब्बं तेसं तेसं सत्तानं पच्चुप्पन्नभवनिस्सितं गहितन्ति अतीते अनागते च काले वट्टमूलकदुक्खानि विसुं गहितानि ¶ . ये पन सत्ता आहारूपजीविनो, तत्थ च उट्ठानफलूपजीविनो, तेसं अञ्ञेहि असाधारणजीवितदुक्खं अट्ठमं संवेगवत्थु गहितन्ति दट्ठब्बं. अयं वुच्चति समये सम्पहंसनताति अयं भावनाचित्तस्स सम्पहंसितब्बसमये वुत्तनयेनेव संवेगजननवसेन ¶ चेव पसादुप्पादनवसेन च सम्मदेव पहंसना, संवेगजननपुब्बकपसादुप्पादनेन तोसनाति अत्थो.
सम्मापटिपत्तिं आगम्माति लीनुद्धच्चविरहेन समथवीथिपटिपत्तिया च सम्मा अविसमं सम्मदेव भावनापटिपत्तिं आगम्म. अलीनन्तिआदीसु कोसज्जपक्खियानं धम्मानं अनधिमत्तताय अलीनं, उद्धच्चपक्खिकानं अनधिमत्तताय अनुद्धतं, पञ्ञापयोगसम्पत्तिया उपसमसुखाधिगमेन च अनिरस्सादं, ततो एव आरम्मणे समप्पवत्तं समथवीथिपटिपन्नं. अलीनानुद्धताहि वा आरम्मणे समप्पवत्तं, अनिरस्सादताय समथवीथिपटिपन्नं. समप्पवत्तिया वा अलीनं अनुद्धतं, समथवीथिपटिपत्तिया अनिरस्सादन्ति दट्ठब्बं. तत्थ अलीनताय पग्गहे, अनुद्धतताय निग्गहे, अनिरस्सादताय सम्पहंसने न ब्यापारं आपज्जति. अयं वुच्चति समये अज्झुपेक्खनताति अयं अज्झुपेक्खितब्बसमये भावनाचित्तस्स पग्गहनिग्गहसम्पहंसनेसु ब्यावटतासङ्खातं पटिपक्खं अभिभुय्य अज्झुपेक्खना वुच्चति. पटिपक्खविक्खम्भनतो विपस्सनाय अधिट्ठानभावूपगमनतो च उपचारज्झानम्पि समाधानकिच्चनिप्फत्तिया पुग्गलस्स समाहितभावसाधनमेवाति तत्थ समधुरभावेनाह – ‘‘उपचारं वा अप्पनं वा’’ति. एस उप्पज्जतीति एस समाधिसम्बोज्झङ्गो अनुप्पन्नो उप्पज्जति.
अनुरोधविरोधप्पहानवसेन मज्झत्तभावो उपेक्खासम्बोज्झङ्गस्स कारणं तस्मिं सति सिज्झनतो, असति च असिज्झनतो, सो च मज्झत्तभावो विसयवसेन दुविधोति आह – ‘‘सत्तमज्झत्तता सङ्खारमज्झत्तता’’ति. तदुभयेन च विरुज्झनं पस्सद्धिसम्बोज्झङ्गभावनाय एव दूरीकतन्ति अनुरुज्झनस्सेव पहानविधिं दस्सेतुं – ‘‘सत्तमज्झत्तता’’तिआदि वुत्तं. तेनाह – ‘‘सत्तसङ्खारकेलायनपुग्गलपरिवज्जनता’’ति. उपेक्खाय हि विसेसतो रागो पटिपक्खो. तथा चाह – ‘‘उपेक्खा रागबहुलस्स विसुद्धिमग्गो’’ति (विसुद्धि. १.२६९). द्वीहाकारेहीति कम्मस्सकतापच्चवेक्खणं, अत्तसुञ्ञतापच्चवेक्खणन्ति, इमेहि द्वीहि कारणेहि. द्वीहेवाति अवधारणं सङ्ख्यासमानतादस्सनत्थं. सङ्ख्या एव हेत्थ समाना, न सङ्ख्येय्यं सब्बथा समानन्ति. अस्सामिकभावो अनत्तनियता. सति हि अत्तनि तस्स किञ्चनभावेन चीवरं अञ्ञं वा किञ्चि अत्तनियं नाम सिया, सो ¶ पन कोचि नत्थेवाति अधिप्पायो. अनद्धनियन्ति न अद्धानक्खमं, न चिरट्ठायी इत्तरं अनिच्चन्ति अत्थो. तावकालिकन्ति तस्सेव वेवचनं.
ममायतीति ¶ ममत्तं करोति, ममाति तण्हाय परिग्गय्ह तिट्ठति. धनायन्ताति धनं दब्बं करोन्ता.
४१९. सम्मादस्सनलक्खणाति सम्मा अविपरीतं अनिच्चादिवसेन दस्सनसभावा. सम्माअभिनिरोपनलक्खणोति सम्मदेव आरम्मणे चित्तस्स अभिनिरोपनसभावो. चतुरङ्गसमन्नागता वाचा जनं सङ्गण्हातीति तब्बिपक्खविरतिसभावा सम्मावाचा भेदकरमिच्छावाचापहानेन जने सम्पयुत्ते च परिग्गण्हनकिच्चवती होतीति ‘‘परिग्गहलक्खणा’’ति वुत्ता. विसंवादनादिकिच्चताय हि लूखानं अपरिग्गाहकानं मुसावादादीनं पटिपक्खभूता सिनिद्धभावेन परिग्गहणसभावा सम्माजप्पनकिच्चा सम्मावाचा तप्पच्चयसुभासितसम्पटिग्गाहके जने सम्पयुत्तधम्मे च परिग्गण्हन्ती पवत्ततीति परिग्गहलक्खणा. यथा चीवरकम्मादिप्पयोगसङ्खातो कम्मन्तो कातब्बं चीवररजनादिकं समुट्ठापेति निप्फादेति, तंतंकिरियानिप्फादको वा चेतनासङ्खातो कम्मन्तो हत्थचलनादिकं किरियं समुट्ठापेति, एवं सावज्जकत्तब्बकिरियासमुट्ठापकमिच्छाकम्मन्तप्पहानेन सम्माकम्मन्तो निरवज्जस्स कत्तब्बस्स निरवज्जाकारेन समुट्ठापनकिच्चवा होतीति आह – ‘‘सम्मासमुट्ठापनलक्खणो’’ति. सम्पयुत्तधम्मानं वा उक्खिपनं समुट्ठापनं कायिककिरियाय भारुक्खिपनं विय. सम्मावोदापनलक्खणोति जीवमानस्स पुग्गलस्स, सम्पयुत्तधम्मानं वा जीवितिन्द्रियवुत्तिया, आजीवस्सेव वा सम्मदेव सोधनं वोदापनं लक्खणं एतस्साति सम्मावोदापनलक्खणो. अथ वा कायवाचानं खन्धसन्तानस्स च संकिलेसभूतमिच्छाआजीवप्पहानेन सम्माआजीवो ‘‘वोदापनलक्खणो’’ति वुत्तो. सम्मावायामसतिसमाधीसु वत्तब्बं हेट्ठा वुत्तमेव.
पञ्ञाय कुसलानं धम्मानं पुब्बङ्गमभावतो सब्बेपि अकुसला धम्मा तस्सा पटिपक्खावाति वुत्तं – ‘‘अञ्ञेहिपि अत्तनो पच्चनीककिलेसेहि सद्धि’’न्ति. अथ वा अत्तनो पच्चनीककिलेसा दिट्ठेकट्ठा अविज्जादयो पञ्ञाय उजुपच्चनीकभावतो. पस्सतीति पस्सन्ती ¶ विय होति विबन्धाभावतो. तेनाह – ‘‘तप्पटिच्छादक…पे… असम्मोहतो’’ति. सम्मासङ्कप्पादीनं मिच्छासङ्कप्पादयो उजुविपच्चनीकाति आह – ‘‘सम्मासङ्कप्पादयो…पे… पजहन्ती’’ति. तथेवाति इमिना अत्तनो पच्चनीककिलेसेहि सद्धिन्ति इममत्थं अनुकड्ढति. विसेसतोति सम्मादिट्ठिया वुत्तकिच्चतो विसेसेन. एत्थाति एतेसु सम्मासङ्कप्पादीसु.
एसा सम्मादिट्ठि नामाति लोकियं लोकुत्तरञ्च एकज्झं कत्वा वदति मिस्सकताभावतो ¶ . तेनाह – ‘‘पुब्बभागे’’तिआदि. एकारम्मणा निब्बानारम्मणत्ता. किच्चतोति पुब्बभागे दुक्खादीहि ञाणेहि कातब्बकिच्चस्स इध निप्फत्तितो, इमस्सेव वा ञाणस्स दुक्खादिप्पकासनकिच्चतो. चत्तारि नामानि लभति दुक्खपरिञ्ञादिचतुकिच्चसाधनतो. तीणि नामानि लभति कामसङ्कप्पादिप्पहानकिच्चनिप्फत्तितो. सिक्खापदविभङ्गे (विभ. ७०३ आदयो) ‘‘विरतिचेतना तंसम्पयुत्ता च धम्मा सिक्खापदानी’’ति वुत्तानि, तत्थ पधानानं विरतिचेतनानं वसेन ‘‘विरतियोपि होन्ति चेतनादयोपी’’ति आह. ‘‘सम्मा वदति एताया’’तिआदिना अत्थसम्भवतो सम्मावाचादयो तयो विरतियोपि होन्ति चेतनादयोपि. मुसावादादीहि विरमणकाले विरतियो, सुभासितादिवाचाभासनादिकाले चेतनादयो योजेतब्बा. मग्गक्खणे पन विरतियोव मग्गलक्खणप्पत्तितो. न हि चेतना निय्यानसभावा. अथ वा एकस्स ञाणस्स दुक्खादिञाणता विय एकाय विरतिया मुसावादादिविरतिभावो विय च एकाय चेतनाय सम्मावाचादिकिच्चत्तयसाधनसभावा सम्मावाचादिभावासिद्धितो ‘‘मग्गक्खणे विरतियोवा’’ति वुत्तं.
चत्तारि नामानि लभतीति चतुसम्मप्पधानचतुसतिपट्ठानवसेन लभति. मग्गक्खणेति आनेत्वा सम्बन्धो. पुब्बभागेपि मग्गक्खणेपि सम्मासमाधि एवाति यदिपि समाधिउपकारकानं अभिनिरोपनानुमज्जनसम्पियायनब्रूहनसन्तसुखानं वितक्कादीनं वसेन चतूहि झानेहि सम्मासमाधि विभत्तो, तथापि वायामो विय अनुप्पन्नाकुसलानुप्पादनादिचतुवायामकिच्चं, सति विय च असुभासुखानिच्चानत्तेसु कायादीसु सुभादिसञ्ञापहानलक्खणं चतुसतिकिच्चं, एको समाधि चतुज्झानसमाधिकिच्चं न साधेतीति पुब्बभागेपि पठमज्झानसमाधि, पठमज्झानसमाधि ¶ एव मग्गक्खणेपि, तथा पुब्बभागेपि चतुत्थज्झानसमाधि, चतुत्थज्झानसमाधि एव मग्गक्खणेपीति अत्थो.
‘‘किं पनायं मग्गधम्मानं देसनानुक्कमो, केवलं वाचाय कमवत्तिनिभावतो, उदाहु कञ्चि विसेसं उपादाया’’ति विचारणायं कञ्चि विसेसं उपादायाति दस्सेन्तो आह – ‘‘इमेसू’’तिआदि. तत्थ भावनानुभावा हितफलाय सातिसयं तिक्खविसदभावप्पत्तिया अच्छरियब्भुतसमत्थतायोगेन सब्बसो पटिपक्खविधमनेन याथावतो धम्मसभावबोधनेन च सम्मादिट्ठिया बहुकारता वेदितब्बा. तेनाह – ‘‘अयं ही’’तिआदि.
तस्साति ¶ सम्मादिट्ठिया. बहुकारोति धम्मसम्पटिवेधे बहूपकारो. इदानि तमत्थं उपमाहि विभावेतुं, ‘‘यथा ही’’तिआदि वुत्तं.
वचीभेदस्स कारको वितक्को सावज्जानवज्जवचीभेदनिवत्तनप्पवत्तनाकाराय सम्मावाचायपि उपकारको एवाति आह – ‘‘स्वायं…पे… सम्मावाचायपि उपकारको’’ति. सम्मासङ्कप्पो हि सच्चवाचाय विरतिवाचायपि विसेसपच्चयो मिच्छासङ्कप्पतदेकट्ठकिलेसप्पहानतो.
संविदहित्वातिआदीसु सम्मा विदहनं कम्मन्तप्पयोजनञ्च एकन्तानवज्जवचीकायकम्मवसेन इच्छितब्बन्ति विरतिवाचावसेन संविदहनं विरतिकम्मन्तस्सेव पयोजनञ्च निदस्सितन्ति दट्ठब्बं. एवं हिस्स सम्मावाचाय सम्माकम्मन्तस्सापि बहुकारता जोतिता सिया. वचीभेदनियामिका हि वचीदुच्चरितविरति कायिककिरियनियामिकाय कायदुच्चरितविरतिया उपकारिका. तथा हि विसंवादनादिमिच्छावाचतो अविरतो मिच्छाकम्मन्ततोपि न विरमतेव. यथाह – ‘‘एकं धम्मं अतीतस्स…पे… नत्थि पापं अकारिय’’न्ति. तस्मा अविसंवादनादिसम्मावाचाय ठितो सम्माकम्मन्तम्पि पूरेतियेवाति वचीदुच्चरितविरति कायदुच्चरितविरतिया उपकारिका.
यस्मा आजीवपारिसुद्धि नाम दुस्सील्यप्पहानपुब्बिका, तस्मा सम्मावाचाकम्मन्तानन्तरं सम्माआजीवो देसितोति दस्सेतुं – ‘‘चतुब्बिधं पना’’तिआदि ¶ वुत्तं. एत्तावताति परिसुद्धसीलाजीविकामत्तेन. इदं वीरियन्ति चतुसम्मप्पधानवीरियं.
वीरियारम्भोपि सम्मासतिपरिग्गहितो एव निब्बानावहो, न केवलोति दस्सेतुं – ‘‘ततो’’तिआदि वुत्तं. सूपट्ठिताति बहिद्धाविक्खेपं पहाय सुट्ठु उपट्ठिता कातब्बा. समाधिस्स उपकारधम्मा नाम यथावुत्तवत्थुविसदकिरियादयो. तप्पटिपक्खतो अनुपकारधम्मा वेदितब्बा. गतियोति निप्फत्तियो. समन्वेसित्वाति सम्मा परियेसित्वा.
४२७. यथा इत्थीसु कथा पवत्ता अधित्थीति वुच्चति, एवं अत्तानं अधिकिच्च पवत्ता अज्झत्तं. ‘‘एवं पवत्तमाना मयं ‘अत्ता’ति गहणं गमिस्सामा’’ति इमिना विय अधिप्पायेन अत्तानं अधिकिच्च उद्दिस्स पवत्ता सत्तसन्ततिपरियापन्ना अज्झत्तं. तस्मिं अज्झत्तरूपे, अत्तनो केसादिवत्थुके कसिणरूपेति अत्थो. परिकम्मवसेन अज्झत्तंरूपसञ्ञीति परिकम्मकरणवसेन ¶ अज्झत्तं रूपसञ्ञी, न अप्पनावसेन. न हि पटिभागनिमित्तारम्मणा अप्पना अज्झत्तविसया सम्भवति. तं पन अज्झत्तं परिकम्मवसेन लद्धं कसिणनिमित्तं अविसुद्धमेव होति, न बहिद्धा परिकम्मवसेन लद्धं विय विसुद्धं. तेनाह – ‘‘तं पना’’तिआदि.
यस्सेवं परिकम्मं अज्झत्तं उप्पन्नन्ति यस्स पुग्गलस्स एवं वुत्तप्पकारेन अज्झत्तं परिकम्मं जातं. निमित्तं पन बहिद्धाति पटिभागनिमित्तं ससन्ततिपरियापन्नं न होतीति बहिद्धा. परित्तानीति यथालद्धानि सुप्पसरावमत्तानि. तेनाह – ‘‘अवड्ढितानी’’ति. परित्तवसेनेवाति वण्णवसेन आभोगे विज्जमानेपि परित्तवसेनेव इदं अभिभायतनं वुत्तं परित्तता हेत्थ अभिभवनस्स कारणं. वण्णाभोगे सतिपि असतिपि अभिभवतीति अभिभु, परिकम्मं, ञाणं वा. अभिभु आयतनं एतस्साति अभिभायतनं, झानं. अभिभवितब्बं वा आरम्मणसङ्खातं आयतनं एतस्साति अभिभायतनं. अथ वा आरम्मणाभिभवनतो अभिभु च तं आयतनञ्च योगिनो सुखविसेसानं अधिट्ठानभावतो मनायतनधम्मायतनभावतो चाति ससम्पयुत्तज्झानं अभिभायतनं. अभिभायतनभावना नाम तिक्खपञ्ञस्सेव सम्भवति, न इतरस्साति आह – ‘‘ञाणुत्तरिको पुग्गलो’’ति. अभिभवित्वा समापज्जतीति एत्थ अभिभवनं ¶ समापज्जनञ्च उपचारज्झानाधिगमनसमनन्तरमेव अप्पनाझानुप्पादनन्ति आह – ‘‘सह निमित्तुप्पादेनेवेत्थ अप्पनं पापेती’’ति. सह निमित्तुप्पादेनाति च अप्पनापरिवासाभावस्स लक्खणवचनमेतं. यो खिप्पाभिञ्ञोति वुच्चति, ततोपि ञाणुत्तरस्सेव अभिभायतनभावना. एत्थाति एतस्मिं निमित्ते. अप्पनं पापेतीति भावनाअप्पनं नेति.
एत्थ च केचि ‘‘उप्पन्ने उपचारज्झाने तं आरब्भ ये हेट्ठिमन्तेन द्वे तयो जवनवारा पवत्तन्ति, ते उपचारज्झानपक्खिका एव, तदनन्तरं भवङ्गपरिवासेन उपचारसेवनाय च विना अप्पना होति, सह निमित्तुप्पादेनेव अप्पनं पापेती’’ति वदन्ति, तं तेसं मतिमत्तं. न हि पारिवासिकपरिकम्मेन अप्पनावारो इच्छितो, नापि महग्गतप्पमाणज्झानेसु विय उपचारज्झाने एकन्ततो पच्चवेक्खणा इच्छितब्बा. तस्मा उपचारज्झानाधिगमतो परं कतिपयभवङ्गचित्तावसाने अप्पनं पापुणन्तो ‘‘सह निमित्तुप्पादेनेवेत्थ अप्पनं पापेती’’ति वुत्तो. सह निमित्तुप्पादेनाति च अधिप्पायिकमिदं वचनं, न नीतत्थं, तत्थ अधिप्पायो वुत्तनयेनेव वेदितब्बो. न अन्तोसमापत्तियं तदा तथारूपस्स आभोगस्स असम्भवतो. समापत्तितो वुट्ठितस्स आभोगो पुब्बभागभावनावसेन झानक्खणे पवत्तं अभिभवनाकारं गहेत्वा पवत्तोति दट्ठब्बं. अभिधम्मट्ठकथायं पन ‘‘इमिनास्स पुब्बाभोगो कथितो’’ति वुत्तं. अन्तोसमापत्तियं ¶ तदा तथा आभोगाभावे कस्मा झानसञ्ञायपीति वुत्तन्ति आह – ‘‘अभिभवसञ्ञा हिस्स अन्तोसमापत्तियम्पि अत्थी’’ति.
वड्ढितप्पमाणानीति विपुलप्पमाणानीति अत्थो, न एकङ्गुलद्वङ्गुलादिवड्ढिं पापितानि तथा वड्ढनस्सेवेत्थ असम्भवतो. तेनाह – ‘‘महन्तानी’’ति. भत्तवड्ढितकन्ति भुञ्जनभाजने वड्ढेत्वा दिन्नं भत्तं, एकासने पुरिसेन भुञ्जितब्बभत्ततो उपड्ढभत्तन्ति अत्थो.
रूपे सञ्ञा रूपसञ्ञा, सा अस्स अत्थीति रूपसञ्ञी, न रूपसञ्ञी अरूपसञ्ञी. सञ्ञासीसेन झानं वदति. रूपसञ्ञाय अनुप्पादनमेवेत्थ अलाभिता. बहिद्धाव उप्पन्नन्ति बहिद्धावत्थुस्मिंयेव उप्पन्नं. एत्थ च –
‘‘अज्झत्तं रूपसञ्ञी बहिद्धा रूपानि पस्सति परित्तानि सुवण्णदुब्बण्णानि. अज्झत्तं रूपसञ्ञी बहिद्धा रूपानि पस्सति अप्पमाणानि सुवण्णदुब्बण्णानि ¶ . अज्झत्तं अरूपसञ्ञी बहिद्धा रूपानि पस्सति परित्तानि सुवण्णदुब्बण्णानि. अज्झत्तं अरूपसञ्ञी बहिद्धा रूपानि पस्सति अप्पमाणानि सुवण्णदुब्बण्णानी’’ति (दी. नि. ३.३३८, ३५८; अ. नि. ८.६५; १०.२९) –
एवमिध चत्तारि अभिभायतनानि आगतानि. अभिधम्मे (ध. स. २४४-२४५) पन ‘‘अज्झत्तं अरूपसञ्ञी बहिद्धा रूपानि पस्सति परित्तानि सुवण्णदुब्बण्णानि, अप्पमाणानि सुवण्णदुब्बण्णानी’’ति एवमागतानि. तत्थ च कारणं अभिधम्मट्ठकथायं वुत्तमेव. तथा हि वुत्तं अट्ठसालिनियं (ध. स. अट्ठ. २०४) –
‘‘कस्मा पन यथा सुत्तन्ते ‘अज्झत्तं रूपसञ्ञी एको बहिद्धा रूपानि पस्सति परित्तानी’तिआदि वुत्तं, एवं अवत्वा इध चतूसुपि अभिभायतनेसु अज्झत्तं अरूपसञ्ञिताव वुत्ताति. अज्झत्तरूपानं अनभिभवनीयतो. तत्थ वा हि इध वा बहिद्धा रूपानेव अभिभवितब्बानि, तस्मा तानि नियमतो वत्तब्बानी’’ति.
तत्रापि इधपि वुत्तानि ‘‘अज्झत्तं रूपसञ्ञी अज्झत्तं अरूपसञ्ञीति इदं पन सत्थु देसनाविलासमत्तमेवा’’ति. अयं पनेत्थ अधिप्पायो – इध वण्णाभोगरहितानि सहितानि च सब्बानि परित्तानि सुवण्णदुब्बण्णानि अभिभुय्याति. परियायकथा हि सुत्तन्तदेसनाति. अभिधम्मे ¶ पन निप्परियायदेसनत्ता वण्णाभोगरहितानि विसुं वुत्तानि, तथा सहितानि. अत्थि हि उभयत्थ अभिभवनविसेसोति. तथा इध परियायदेसनत्ता विमोक्खानम्पि अभिभवनपरियायो अत्थीति ‘‘अज्झत्तं रूपसञ्ञी’’तिआदिना पठमदुतियअभिभायतनेसु पठमविमोक्खो, ततियचतुत्थअभिभायतनेसु दुतियविमोक्खो, वण्णाभिभायतनेसु ततियविमोक्खो च अभिभवनपत्तितो सङ्गहितो. अभिधम्मे पन निप्परियायदेसनत्ता विमोक्खाभिभायतनानि असङ्करतो देसेतुं विमोक्खे वज्जेत्वा अभिभायतनानि कथितानि. सब्बानि च विमोक्खकिच्चानि झानानि विमोक्खदेसनायं वुत्तानि. तदेतं ‘‘अज्झत्तं रूपसञ्ञी’’ति आगतस्स अभिभायतनद्वयस्स अभिधम्मे अभिभायतनेसु अवचनतो ‘‘रूपी रूपानि पस्सती’’तिआदीनञ्च सब्बविमोक्खकिच्चसाधारणवचनभावतो ववत्थानं कतन्ति विञ्ञायति.
अज्झत्तरूपानं ¶ अनभिभवनीयतोति इदं अभिधम्मे कत्थचिपि ‘‘अज्झत्तरूपानि पस्सती’’ति अवत्वा सब्बत्थ यं वुत्तं – ‘‘बहिद्धा रूपानि पस्सती’’ति, तस्स कारणवचनं. तेन यं अञ्ञहेतुकं सुत्तन्ते ‘‘बहिद्धा रूपानि पस्सती’’ति वचनं, तं तेन हेतुना वुत्तं. यं पन देसनाविलासहेतुकं अज्झत्तं अरूपसञ्ञिताय एव अभिधम्मे वचनं, न तस्स अञ्ञं कारणं मग्गितब्बन्ति दस्सेति. अज्झत्तरूपानं अनभिभवनीयता च तेसं बहिद्धारूपानं विय अविभूतत्ता. देसनाविलासो च यथावुत्तववत्थानवसेन वेदितब्बो वेनेय्यज्झासयवसेन विज्जमानपरियायकथनभावतो. देसनाविलासो हि नाम वेनेय्यज्झासयानुरूपं विज्जमानस्स च परियायस्स विभावनं, न यस्स कस्सचि, तस्मा ‘‘इध परियायदेसनत्ता’’तिआदिना वुत्तप्पकारं ववत्थानं देसनाविलासनिबन्धनन्ति दट्ठब्बं.
सुवण्णदुब्बण्णानीति एतेनेव सिद्धत्ता न नीलादिअभिभायतनानि वत्तब्बानीति चे? न नीलादीसु कताधिकारानं नीलादिभावस्सेव अभिभवनकारणत्ता. न हि तेसं परिसुद्धापरिसुद्धवण्णानं परित्तता अप्पमाणता वा अभिभवनकारणं, अथ खो नीलादिभावो एवाति. एतेसु च परित्तादिकसिणरूपेसु यंयंचरितस्स इमानि अभिभायतनानि इज्झन्ति, तं दस्सेतुं – ‘‘इमेसु पना’’तिआदि वुत्तं.
सब्बसङ्गाहिकवसेनाति नीलवण्णनीलनिदस्सननीलनिभासानं साधारणवसेन. वण्णवसेनाति सभाववण्णवसेन. निदस्सनवसेनाति पस्सितब्बतावसेन, चक्खुविञ्ञाणवीथिया गहेतब्बतावसेन ¶ . ओभासवसेनाति सप्पभासताय अवभासनवसेन. वण्णधातुया वाति अञ्जनरजतवत्थादिवण्णधातुया. लोकियानेव रूपावचरज्झानभावतो.
४३५. रूपीति एत्थ येनायं ससन्ततिपरियापन्नेन रूपेन समन्नागतो, तं यस्स झानस्स हेतुभावेन विसिट्ठरूपं होति. येन विसिट्ठेन रूपीति वुच्चेय्य, तदेव ससन्ततिपरियापन्नरूपनिमित्तं झानं. इध पन परमत्थतो रूपिभावसाधकन्ति आह – ‘‘अज्झत्तं केसादीसू’’तिआदि. रूपज्झानं रूपन्ति उत्तरपदलोपेन वुत्तं – ‘‘रूपूपपत्तिया’’तिआदीसु (ध. स. १६०-१६१, १८५-१९० आदयो, २४४-२४५ आदयो; विभ. ६२५) विय.
सुभन्त्वेव ¶ अधिमुत्तो होतीति अयं ततियविमोक्खो. इध सुपरिसुद्धनीलादिवण्णकसिणज्झानवसेन वुत्तोति दस्सेत्वा इदानि पटिसम्भिदापाळियं तस्स ब्रह्मविहारज्झानवसेन आगतभावं दस्सेतुं – ‘‘पटिसम्भिदामग्गे पना’’तिआदि आरद्धं. इध पन उपरिपाळियंयेव ब्रह्मविहारानं आगतत्ता तं नयं पटिक्खिपित्वा परिसुद्धनीलादिवण्णकसिणवसेनेव सुभविमोक्खो अनुञ्ञातो.
४४३. परिकम्मपथवियापीति अकताय वा कताय वा दळ्हमण्डलादिसङ्खातपरिकम्मपथवियापि. उग्गहनिमित्तादीनं पथवीकसिणन्ति नामं निस्सिते निस्सयवोहारवसेन वुत्तन्ति दट्ठब्बं, यथा ‘‘मञ्चा उक्कुट्ठिं करोन्ती’’ति.
सीलानीति पातिमोक्खसंवरादीनि चत्तारि सीलानि. सोधेत्वाति अनापज्जनेन आपन्नवुट्ठापनेन किलेसेहि अप्पटिपीळनेन च विसोधेत्वा. तिविधञ्हि सीलस्स विसोधनं नाम – अनापज्जनं आपन्नवुट्ठापनं किलेसेहि च अप्पटिपीळनन्ति. कम्मट्ठानभावनं परिबुन्धेति उपरोधेति पवत्तितुं न देतीति पलिबोधो रकारस्स लकारं कत्वा, परिबन्धोति अत्थो. उपच्छिन्दित्वाति समापन्नेन सङ्गाहणेन वा उपरुन्धित्वा, अपलिबोधं कत्वाति अत्थो. कल्याणमित्तं उपसङ्कमित्वाति –
‘‘पियो गरु भावनीयो, वत्ता च वचनक्खमो;
गम्भीरञ्च कथं कत्ता, नो चट्ठाने नियोजको’’ति. (अ. नि. ७.३७) –
एवमादिगुणसमन्नागतं एकन्तहितेसिं वुद्धिपक्खे ठितं कल्याणमित्तं उपसङ्कमित्वा.
अननुरूपं ¶ विहारन्ति अट्ठारसन्नं दोसानं अञ्ञतरेन समन्नागतं. वुत्तञ्हेतं अट्ठकथासु –
‘‘महावासं नवावासं, जरावासञ्च पन्थनिं;
सोण्डिं पण्णञ्च पुप्फञ्च, फलं पत्थितमेव च.
‘‘नगरं दारुना खेत्तं, विसभागेन पट्टनं;
पच्चन्तसीमा सप्पायं, यत्थ मित्तो न लब्भति.
‘‘अट्ठारसेतानि ठानानि, इति विञ्ञाय पण्डितो;
आरका परिवज्जेय्य, मग्गं सप्पटिभयं यथा’’ति. (विसुद्धि. १.५२);
अनुरूपेति ¶ गोचरगामतो नातिदूरनच्चासन्नतादीहि पञ्चहि अङ्गेहि समन्नागते. वुत्तञ्हेतं भगवता –
‘‘कथञ्च, भिक्खवे, सेनासनं पञ्चङ्गसमन्नागतं होति? इध, भिक्खवे, सेनासनं नातिदूरं होति नच्चासन्नं गमनागमनसम्पन्नं दिवा अप्पाकिण्णं रत्तिं अप्पसद्दं अप्पनिग्घोसं अप्पडंसमकसवातातपसरीसपसम्फस्सं. तस्मिं खो पन सेनासने विहरन्तस्स अप्पकसिरेन उप्पज्जन्ति चीवरपिण्डपातसेनासनगिलानपच्चयभेसज्जपरिक्खारा. तस्मिं खो पन सेनासने थेरा भिक्खू विहरन्ति बहुस्सुता आगतागमा धम्मधरा विनयधरा मातिकाधरा. ते कालेन कालं उपसङ्कमित्वा परिपुच्छति परिपञ्हति ‘इदं, भन्ते, कथं इमस्स को अत्थो’ति. तस्स ते आयस्मन्तो अविवटञ्चेव विवरन्ति, अनुत्तानीकतञ्च उत्तानिं करोन्ति, अनेकविहितेसु च कङ्खाठानियेसु धम्मेसु कङ्खं पटिविनोदेन्ति. एवं खो, भिक्खवे, सेनासनं पञ्चङ्गसमन्नागतं होती’’ति (अ. नि. १०.११).
एत्थ च नातिदूरं नच्चासन्नं गमनागमनसम्पन्नन्ति एकं अङ्गं, दिवा अप्पाकिण्णं रत्तिं अप्पसद्दं अप्पनिग्घोसन्ति एकं, अप्पडंसमकसवातातपसरीसपसम्फस्सन्ति एकं, तस्मिं खो पन सेनासने विहरन्तस्स…पे… परिक्खाराति एकं, तस्मिं खो पन सेनासने थेरा…पे… कङ्खं पटिविनोदेन्तीति एकन्ति एवं पञ्चङ्गानि वेदितब्बानि.
खुद्दकपलिबोधं ¶ उपच्छिन्दित्वाति दीघकेसनखलोमानं छेदनेन चीवरकम्मचीवररजनपत्तपचनमञ्चपीठादिसोधनवसेन खुद्दकपलिबोधं उपच्छिन्दित्वा.
४५३. उद्धुमातकादीसूति एत्थ आदि-सद्देन विनीलकविपुब्बकविच्छिद्दकविक्खायितकहतविक्खित्तकलोहितकपुळवकअट्ठिकानं सङ्गहो दट्ठब्बो. तत्थ भस्ता विय वायुना उद्धं जीवितपरियादाना यथानुक्कमं समुग्गतेन सूनभावेन धुमातत्ता उद्धुमातं, उद्धुमातमेव उद्धुमातकं, पटिकूलत्ता वा कुच्छितं उद्धुमातन्ति उद्धुमातकं, तथारूपस्स छवसरीरस्सेतं अधिवचनं. विनीलं वुच्चति विपरिभिन्ननीलवण्णं, विनीलमेव विनीलकं, पटिकूलत्ता वा कुच्छितं विनीलन्ति विनीलकं, मंसुस्सदट्ठानेसु रत्तवण्णस्स ¶ , पुब्बसन्निचयट्ठानेसु सेतवण्णस्स, येभुय्येन च नीलवण्णस्स निलट्ठाने नीलसाटकपारुतस्सेव छवसरीरस्सेतं अधिवचनं. परिभिन्नट्ठानेसु विस्सन्दमानपुब्बं विपुब्बं, विपुब्बमेव विपुब्बकं, पटिकूलत्ता वा कुच्छितं विपुब्बन्ति विपुब्बकं, तथारूपस्स छवसरीरस्सेतं अधिवचनं. विच्छिद्दं वुच्चति द्विधा छिन्दनेन अपधारितं, विच्छिद्दमेव विच्छिद्दकं, पटिकूलत्ता वा कुच्छितं विच्छिद्दन्ति विच्छिद्दकं, वेमज्झे छिन्नस्स छवसरीरस्सेतं अधिवचनं. इतो च एत्तो च विविधाकारेन सोणसिङ्गालादीहि खायितं विक्खायितं, विक्खायितमेव विक्खायितकं, पटिकूलत्ता वा कुच्छितं विक्खायितन्ति विक्खायितकं, तथारूपस्स छवसरीरस्सेतं अधिवचनं.
विविधा खित्तं विक्खित्तं, विक्खित्तमेव विक्खित्तकं, पटिकूलत्ता वा कुच्छितं विक्खित्तन्ति विक्खित्तकं, अञ्ञेन हत्थं, अञ्ञेन पादं, अञ्ञेन सीसन्ति एवं ततो ततो विक्खित्तस्स छवसरीरस्सेतं अधिवचनं. हतञ्च तं पुरिमनयेनेव विक्खित्तकञ्चाति हतविक्खित्तकं, काकपदाकारेन अङ्गपच्चङ्गेसु सत्थेन हनित्वा वुत्तनयेनेव विक्खित्तस्स छवसरीरस्सेतं अधिवचनं. लोहितं किरति विक्खिपति इतो चितो च पग्घरतीति लोहितकं, पग्घरितलोहितमक्खितस्स छवसरीरस्सेतं अधिवचनं. पुळवा वुच्चन्ति किमयो, पुळवे किरतीति पुळवकं, किमिपरिपुण्णस्स छवसरीरस्सेतं अधिवचनं. अट्ठियेव अट्ठिकं, पटिकूलत्ता वा कुच्छितं अट्ठीति अट्ठिकं, अट्ठिसङ्खलिकायपि एकट्ठिकस्सपि एतं अधिवचनं. इमेसु दससु असुभेसु पठमज्झानमेव उप्पज्जति, न दुतियादीनि. तेनाह – इध ‘‘पठमज्झानसहगता सञ्ञा’’ति. तथा हि अपरिसण्ठितजलाय सीघसोताय नदिया अरित्तबलेनेव नावा तिट्ठति, विना अरित्तेन न सक्का ठपेतुं. एवमेवं दुब्बलत्ता आरम्मणस्स वितक्कबलेनेव चित्तं एकग्गं हुत्वा तिट्ठति, विना वितक्केन न सक्का ठपेतुं ¶ . तस्मा पठमज्झानमेवेत्थ होति, न दुतियादीनि. आरम्मणस्स दुब्बलता चेत्थ पटिकूलभावेन चित्तं ठपेतुं असमत्थता.
‘‘रुक्खो मतो, लोहं मत’’न्तिआदीसु यं खन्धप्पबन्धं उपादाय रुक्खादिसमञ्ञा, तस्मिं अनुपच्छिन्नेपि अल्लतादिविगमनं निस्साय मतवोहारो सम्मुतिमरणं. सङ्खारानं खणभङ्गसङ्खातं खणिकमरणं. समुच्छेदमरणन्ति अरहतो सन्तानस्स सब्बसो उच्छेदभूतं मरणं. विपस्सनाभावनावसेन चेतं वुत्तं. मरणानुस्सतिभावनायं पन तिविधम्पेतं नाधिप्पेतं ¶ असंवेगवत्थुतो अनुपट्ठहनतो अबाहुल्लतो च. मरणानुस्सतियञ्हि एकेन भवेन परिच्छिन्नस्स जीवितिन्द्रियप्पबन्धस्स विच्छेदो मरणन्ति अधिप्पेतो संवेगवत्थुतो उपट्ठहनतो बाहुल्लतो च. इदानि इममेव मरणं सन्धाय विकप्पन्तरं दस्सेन्तो, ‘‘हेट्ठा वुत्तलक्खणा वा’’तिआदिमाह.
असितपीतादिभेदेति असितपीतखायितसायितप्पभेदे, असितब्बखादितब्बसायितब्बविभागेति अत्थो कालभेदवचनिच्छाय अभावतो यथा ‘‘दुद्ध’’न्ति. कबळं करीयतीति कबळीकारो, आहरीयतीति आहारो, कबळीकारो च सो आहारो चाति कबळीकाराहारो. वत्थुवसेन चेतं वुत्तं. सवत्थुको एव हि आहारो इध कम्मट्ठानभावेन अधिप्पेतो. ओजालक्खणो पन आहारो ओजट्ठमकं रूपं आहरतीति आहारोति वुच्चति. सो इध नाधिप्पेतो पटिकूलाकारग्गहणस्स असम्भवतो. नव पटिकूलानीति गमनपरियेसनपरिभोगासयनिदानअपरिपक्कपरिपक्कफलनिस्सन्दप्पटिकूलवसेन नव पटिकूलानि. समक्खनप्पटिकूलं पन परिभोगादीसु लब्भमानत्ता इध विसुं न गहितं, अञ्ञथा तेन सद्धिं ‘‘दस पटिकूलानी’’ति वत्तब्बं. विसुद्धिमग्गे (विसुद्धि. १.३०३-३०४) पन समक्खनं परिभोगादीसु लब्भमानम्पि निस्सन्दवसेन विसेसतो पटिकूलन्ति विसुं गहेत्वा दसहाकारेहि पटिकूलता वुत्ता.
उप्पज्जनकसञ्ञन्ति पटिकूलाकारग्गहणवसेन उप्पज्जनकसञ्ञं. सञ्ञासद्दो चायं ‘‘रूपसञ्ञा सद्दसञ्ञा’’तिआदीसु (सं. नि. ३.५७) सञ्जाननलक्खणे धम्मे आगतो, ‘‘अनिच्चसञ्ञा दुक्खसञ्ञा’’तिआदीसु विपस्सनाय आगतो, ‘‘उद्धुमातकसञ्ञाति वा सोपाकरूपसञ्ञाति वा इमे धम्मा एकट्ठा, उदाहु नानट्ठा’’तिआदीसु समथे आगतो. इध पन समथस्स परिकम्मे दट्ठब्बो. आहारेहि पटिकूलाकारग्गहणं, तप्पभावितं वा उपचारज्झानं इध ‘‘आहारे पटिकूलसञ्ञा’’ति अधिप्पेतं.
उक्कण्ठितसञ्ञन्ति ¶ निब्बिन्दनाकारेन उप्पज्जनकसञ्ञं. अनिच्चसञ्ञन्ति एत्थ अनिच्चं खन्धपञ्चकं उप्पादवयञ्ञथत्तभावतो, हुत्वा अभावतो वा, तस्मिं अनिच्चे खन्धपञ्चके अनिच्चन्ति उप्पज्जमाना अनिच्चलक्खणपरिग्गाहिका सञ्ञा अनिच्चसञ्ञा. तेनाह – ‘‘पञ्चन्नं उपादानक्खन्धान’’न्तिआदि. तत्थ उदयो ¶ निब्बत्तिलक्खणं, वयो विपरिणामलक्खणं, अञ्ञथत्तं जरा. उदयब्बयञ्ञथत्तग्गहणेन अनिच्चलक्खणं दस्सेति. उप्पादवयञ्ञथत्तभावतो हि खन्धपञ्चकं अनिच्चन्ति वुच्चति. यस्स च सभावेन खन्धपञ्चकं अनिच्चन्ति वुच्चति, तं अनिच्चलक्खणं. तेन हि तं अनिच्चन्ति लक्खीयति, अनिच्चलक्खणञ्च उदयब्बयानं अमनसिकारा सन्ततिया पटिच्छन्नत्ता न उपट्ठाति, उदयब्बयं पन परिग्गहेत्वा सन्ततिया विकोपिताय अनिच्चलक्खणं याथावसरसतो उपट्ठाति. न हि सम्मदेव उदयब्बयं सल्लक्खेन्तस्स पुब्बापरियेन पवत्तमानानं धम्मानं अञ्ञोञ्ञभावं सल्लक्खणेन सन्ततिया उग्घाटिताय धम्मा सम्बन्धभावेन उपट्ठहन्ति, अथ खो अयोसलाका विय असम्बन्धभावेनाति सुट्ठुतरं अनिच्चलक्खणं पाकटं होति.
‘‘यदनिच्चं, तं दुक्ख’’न्ति (सं. नि. ३.१५, ४५, ४६, ७६, ७७, ८५; २.४.१, ४) वचनतो तदेव खन्धपञ्चकं अभिण्हप्पटिपीळनतो दुक्खं, अभिण्हप्पटिपीळनाकारो पन दुक्खलक्खणं. तेनेवाह – ‘‘अनिच्चे खन्धपञ्चके…पे… सञ्ञं भावेती’’ति. तत्थ पटिपीळनं नाम यथापरिग्गहितं उदयवयवसेन सङ्खारानं निरन्तरं पटिपीळियमानता विबाधियमानता. दुक्खलक्खणञ्च अभिण्हसम्पटिपीळनस्स अमनसिकारा इरियापथेहि पटिच्छन्नत्ता न उपट्ठाति, अभिण्हसम्पटिपीळनं पन मनसि करित्वा इरियापथे लब्भमानदुक्खप्पटिच्छादकभावे उग्घाटिते दुक्खलक्खणं याथावसरसतो उपट्ठाति. तथा हि इरियापथेहि पटिच्छन्नत्ता दुक्खलक्खणं न उपट्ठाति, ते च इरियापथा अभिण्हसम्पटिपीळनामनसिकारेन पटिच्छादका जाता. एकस्मिञ्हि इरियापथे उप्पन्नस्स दुक्खस्स विनोदकं इरियापथन्तरं तस्स पटिच्छादकं विय होति, एवं सेसापि. इरियापथानं पन तंतंदुक्खपतिताकारभावे याथावतो ञाते तेसं दुक्खप्पटिच्छादकभावो उग्घाटितो नाम होति सङ्खारानं निरन्तरं दुक्खाभितुन्नताय पाकटभावतो. तस्मा अभिण्हसम्पटिपीळनं मनसि करित्वा इरियापथे लब्भमानदुक्खप्पटिच्छादकभावे उग्घाटिते दुक्खलक्खणं याथावसरसतो उपट्ठाति.
‘‘यं दुक्खं, तदनत्ता’’ति वचनतो तदेव खन्धपञ्चकं अवसवत्तनतो अनत्ता, अवसवत्तनाकारो पन अनत्तलक्खणं. तेनाह – ‘‘पटिपीळनट्ठेना’’तिआदि ¶ . अनत्तलक्खणञ्च नानाधातुविनिब्भोगस्स ¶ अमनसिकारा घनेन पटिच्छन्नत्ता न उपट्ठाति, नानाधातुयो पन विनिब्भुज्जित्वा ‘‘अञ्ञा पथवीधातु, अञ्ञा आपोधातू’’तिआदिना, ‘‘अञ्ञो फस्सो, अञ्ञा वेदना’’तिआदिना च विसुं विसुं कत्वा घनविनिब्भोगे कते समूहघने किच्चारम्मणघने च भेदिते अनत्तलक्खणं याथावसरसतो उपट्ठाति. या हेसा अञ्ञमञ्ञूपत्थम्भेसु समुदितेसु रूपारूपधम्मेसु एकत्ताभिनिवेसवसेन अपरिमद्दितसङ्खारेहि ममायमाना समूहघनता, तथा तेसं तेसं धम्मानं किच्चभेदस्स सतिपि पटिनियतभावे एकतो गय्हमाना किच्चघनता, तथा सारम्मणधम्मानं सतिपि आरम्मणकरणभेदे एकतो गय्हमाना आरम्मणघनता. सा चतूसु धातूसु ञाणेन विनिब्भुजित्वा दिस्समानासु हत्थेन परिमद्दियमानो फेणपिण्डो विय विलीनं आगच्छति, यथापच्चयं पवत्तमाना सुञ्ञा एते धम्ममत्ताति अवसवत्तनाकारसङ्खातं अनत्तलक्खणं पाकटतरं होति.
अपरअच्छरासङ्घातवग्गवण्णना निट्ठिता.