📜

१९. कायगतासतिवग्गवण्णना

५६३. चेतसाफुटोति चित्तेन फरितो. चित्तेन फरणञ्च समुद्दस्स द्विधा सम्भवतीति आह – ‘‘दुविधं फरण’’न्तिआदि. पुरिमेन अत्थेनाति ‘‘सम्पयोगवसेन विज्जं भजन्ती’’ति वुत्तेन अत्थेन. पच्छिमेनाति ‘‘विज्जाभागे विज्जाकोट्ठासे वत्तन्ती’’ति वुत्तेन.

५६४. महतो संवेगाय संवत्ततीतिआदीसु अयं पन अपरो नयो. याथावतो कायसभावप्पवेदनतो महतो संवेगाय संवत्तति. अत्थायाति दिट्ठधम्मिकादिअत्थाय. योगक्खेमायाति चतूहि योगेहि खेमभावाय. सतिसम्पजञ्ञायाति सब्बत्थ सतिअविप्पवासाय सत्तट्ठानियसम्पजञ्ञाय च. ञाणदस्सनप्पटिलाभायाति विपस्सनाञाणाधिगमाय. विज्जाविमुत्तिफलसच्छिकिरियायाति तिस्सो विज्जा चित्तस्स अधिमुत्ति निब्बानं चत्तारि सामञ्ञफलानीति एतेसं पच्चक्खकरणाय.

५८४. पञ्ञापटिलाभायातिआदीसु सोळससु पदेसु पञ्ञापटिलाभाय पञ्ञावुद्धिया पञ्ञावेपुल्लाय पञ्ञाबाहुल्लायाति इमानि चत्तारि पञ्ञावसेन भाववचनानि, सेसानि द्वादस पुग्गलवसेन भाववचनानि. सप्पुरिससंसेवोति सप्पुरिसानं भजनं. सद्धम्मस्सवनन्ति तेसं सप्पुरिसानं सन्तिके सीलादिप्पटिपत्तिदीपकस्स सद्धम्मवचनस्स सवनं. योनिसो मनसिकारोति सुतानं धम्मानं अत्थूपपरिक्खावसेन उपायेन मनसिकारो. धम्मानुधम्मप्पटिपत्तीति लोकुत्तरधम्मे अनुगतस्स सीलादिप्पटिपदाधम्मस्स पटिपज्जनं.

छन्नं अभिञ्ञाञाणानन्ति इद्धिविधदिब्बसोतचेतोपरियपुब्बेनिवासदिब्बचक्खुआसवक्खयञाणानं. तेसत्ततीनं ञाणानन्ति पटिसम्भिदापाळियं (पटि. म. १.१-२ मातिका) ‘‘सोतावधाने पञ्ञा सुतमये ञाणं, सुत्वान संवरे पञ्ञा सीलमये ञाण’’न्तिआदिना ञाणकथाय निद्दिट्ठानं सावकसाधारणासाधारणानं ञाणानं. इमेसञ्हि तेसत्ततिञाणानं सुतमयञाणादीनि सत्तसट्ठिञाणानि सावकस्स साधारणानि, ‘‘इन्द्रियपरोपरियत्ते ञाणं, सत्तानं आसयानुसये ञाणं, यमकपाटिहीरे ञाणं, महाकरुणासमापत्तिया ञाणं, सब्बञ्ञुतञ्ञाणं, अनावरणञाण’’न्ति (पटि. म. १.६८-७३ मातिका) इमानि छ असाधारणञाणानि सावकेहि.

सत्तसत्ततीनंञाणानन्ति एत्थ –

‘‘जातिपच्चया जरामरणन्ति ञाणं, असति जातिया नत्थि जरामरणन्ति ञाणं. अतीतम्पि अद्धानं जातिपच्चया जरामरणन्ति ञाणं, असति जातिया नत्थि जरामरणन्ति ञाणं. अनागतम्पि अद्धानं जातिपच्चया जरामरणन्ति ञाणं, असति जातिया नत्थि जरामरणन्ति ञाणं. यम्पिस्स तं धम्मट्ठितिञाणं, तम्पि खयधम्मं वयधम्मं विरागधम्मं निरोधधम्मन्ति ञाणं. भवपच्चया जातीति ञाणं…पे… उपादानपच्चया भवोति ञाणं, तण्हापच्चया उपादानन्ति ञाणं, वेदनापच्चया तण्हाति ञाणं, फस्सपच्चया वेदनाति ञाणं, सळायतनपच्चया फस्सोति ञाणं, नामरूपपच्चया सळायतनन्ति ञाणं, विञ्ञाणपच्चया नामरूपन्ति ञाणं, सङ्खारपच्चया विञ्ञाणन्ति ञाणं, अविज्जापच्चया सङ्खाराति ञाणं, असति अविज्जाय नत्थि सङ्खाराति ञाणं, अतीतम्पि अद्धानं अविज्जापच्चया सङ्खाराति ञाणं, असति अविज्जाय नत्थि सङ्खाराति ञाणं, अनागतम्पि अद्धानं अविज्जापच्चया सङ्खाराति ञाणं, असति अविज्जाय नत्थि सङ्खाराति ञाणं, यम्पिस्स तं धम्मट्ठितिञाणं, तम्पि खयधमं वयधम्मं विरागधम्मं निरोधधम्मन्ति ञाण’’न्ति –

भगवता निदानवग्गे (सं. नि. २.३४-३५) जरामरणादीसु एकादससु पटिच्चसमुप्पादङ्गेसु पच्चेकं सत्त सत्त कत्वा वुत्तानि सत्तसत्ततिञाणानि.

तत्थ धम्मट्ठितिञाणन्ति पच्चयाकारञाणं. पच्चयाकारो हि धम्मानं पवत्तिसङ्खाताय ठितिया कारणत्ता ‘‘धम्मट्ठिती’’ति वुच्चति, तत्थ ञाणं धम्मट्ठितिञाणं, ‘‘जातिपच्चया जरामरण’’न्तिआदिना वुत्तस्सेव छब्बिधस्स ञाणस्सेतं अधिवचनं. खयधम्मन्ति खयगमनसभावं. वयधम्मन्ति वयगमनसभावं. विरागधम्मन्ति विरज्जनसभावं. निरोधधम्मन्ति निरुज्झनसभावन्ति अत्थो.

लाभोतिआदीसु लाभोयेव उपसग्गेन विसेसेत्वा ‘‘पटिलाभो’’ति वुत्तो. पुन तस्सेव अत्थविवरणवसेन ‘‘पत्ति सम्पत्ती’’ति वुत्तं. फुसनाति अधिगमनवसेन फुसना. सच्छिकिरियाति पटिलाभसच्छिकिरिया. उपसम्पदाति निप्फादना.

सत्तन्नञ्चसेक्खानन्ति तिस्सो सिक्खा सिक्खन्तीति सेक्खसञ्ञितानं सोतापत्तिमग्गट्ठादीनं सत्तन्नं. पुथुज्जनकल्याणकस्स चाति निब्बानगामिनिया पटिपदाय युत्तत्ता सुन्दरट्ठेन कल्याणसञ्ञितस्स पुथुज्जनस्स. वड्ढितं वड्ढनं एकायाति वड्ढितवड्ढना. यथावुत्तानं अट्ठन्नम्पि पञ्ञानं वसेन विसेसतोव अरहतो पञ्ञावसेन पञ्ञावुद्धिया. तथा पञ्ञावेपुल्लाय.

यस्स कस्सचिपि विसेसतो अनुरूपधम्मस्स महन्तं नाम किच्चसिद्धिया वेदितब्बन्ति तदस्स किच्चसिद्धिया दस्सेन्तो ‘‘महन्ते अत्थे परिग्गण्हाती’’तिआदिमाह. तत्थ अत्थादीनं महन्तभावो महाविसयताय वेदितब्बो, महाविसयता च तेसं पटिसम्भिदामग्गे आगतनयेन वेदितब्बा. सीलक्खन्धस्स पन हेतुमहन्तताय, पच्चयमहन्तताय, निस्सयमहन्तताय , पभेदमहन्तताय, किच्चमहन्तताय, फलमहन्तताय, आनिसंसमहन्तताय च महन्तभावो वेदितब्बो. तत्थ हेतु अलोभादयो. पच्चयो हिरोत्तप्पसद्धासतिवीरियादयो. निस्सयो सावकबोधिपच्चेकबोधिनियतता तंसमङ्गिनो च पुरिसविसेसा. पभेदो चारित्तवारित्तादिविभागो. किच्चं तदङ्गादिवसेन पटिपक्खविधमनं. फलं सग्गसम्पदा निब्बानसम्पदा च. आनिसंसो पियमनापतादि. अयमेत्थ सङ्खेपो, वित्थारो पन विसुद्धिमग्गे (विसुद्धि. १.९) आकङ्खेय्यसुत्तादीसु (म. नि. १.६४ आदयो) च आगतनयेन वेदितब्बो. इमिना नयेन समाधिक्खन्धादीनम्पि महन्तता यथारहं निद्धारेत्वा वत्तब्बा. ठानाट्ठानादीनं महन्तभावो पन महाविसयताय वेदितब्बो. तत्थ ठानाट्ठानानं महाविसयता बहुधातुकसुत्तादीसु आगतनयेन वेदितब्बा.

विहारसमापत्तीनं महाविसयता समाधिक्खन्धे महाविसयतानिद्धारणनयेन वेदितब्बा, अरियसच्चानं सकलयानसङ्गाहकतो सच्चविभङ्गे (विभ. १८९ आदयो) तंसंवण्णनासु (विभ. अट्ठ. १८९ आदयो) च आगतनयेन, सतिपट्ठानादीनं सतिपट्ठानविभङ्गादीसु (विभ. ३५५ आदयो) तंसंवण्णनादीसु (विभ. अट्ठ. ३५५ आदयो) च आगतनयेन, सामञ्ञफलानं महतो हितस्स महतो सुखस्स महतो अत्थस्स महतो योगक्खेमस्स निप्फत्तिभावतो सन्तपणीतअतक्कावचरपण्डितवेदनीयभावतो, अभिञ्ञानं महासम्भारतो महाविसयतो महाकिच्चतो महानुभावतो महानिप्फत्तितो, निब्बानस्स मदनिम्मदनादिमहत्थसिद्धितो च महन्तभावो वेदितब्बो. परिग्गण्हातीति सभावादितो परिच्छिज्ज गण्हाति जानाति, पटिविज्झतीति अत्थो.

पुथुपञ्ञाति एत्थापि वुत्तनयानुसारेन अत्थो वेदितब्बो. अयं पन विसेसो – पुथु नानाक्खन्धेसु ञाणं पवत्ततीति ‘‘अयं रूपक्खन्धो नाम…पे… अयं विञ्ञाणक्खन्धो नामा’’ति एवं पञ्चन्नं खन्धानं नानाकरणं पटिच्च ञाणं पवत्तति. तेसुपि एकविधेन रूपक्खन्धो…पे… एकादसविधेन रूपक्खन्धो. एकविधेन वेदनाक्खन्धो…पे… बहुविधेन वेदनाक्खन्धो. एकविधेन सञ्ञाक्खन्धो…पे… बहुविधेन सञ्ञाक्खन्धो. एकविधेन सङ्खारक्खन्धो…पे… बहुविधेन सङ्खारक्खन्धो. एकविधेन विञ्ञाणक्खन्धो…पे… बहुविधेन विञ्ञाणक्खन्धोति एवं एकेकस्स खन्धस्स एकविधादिवसेन अतीतादिवसेनपि नानाकरणं पटिच्च ञाणं पवत्तति.

पुथु नानाधातूसूति ‘‘अयं चक्खुधातु नाम…पे… अयं मनोविञ्ञाणधातु नाम. तत्थ सोळस धातुयो कामावचरा, द्वे चातुभूमिका’’ति एवं धातूसु नानाकरणं पटिच्च ञाणं पवत्तति. तयिदं उपादिन्नधातुवसेन वुत्तं. पच्चेकबुद्धानञ्हि द्विन्नञ्च अग्गसावकानं उपादिन्नधातूसु एव नानाकरणं पटिच्च ञाणं पवत्तति, तञ्च खो एकदेसतोव, न निप्पदेसतो. बहिद्धा अनुपादिन्नधातूनं नानाकरणं तेसं अविसयोव, सब्बञ्ञुबुद्धानंयेव पन ‘‘इमाय धातुया उस्सन्नत्ता इमस्स रुक्खस्स खन्धो सेतो होति, इमस्स काळो, इमस्स मट्ठो, इमस्स खरो, इमस्स बहलतचो, इमस्स सुक्खतचो. इमस्स पत्तं वण्णसण्ठानादिवसेन एवरूपं. इमस्स पुप्फं नीलं, पीतं, लोहितं, ओदातं, सुगन्धं, दुग्गन्धं, मिस्सकगन्धं. फलं खुद्दकं, महन्तं, दीघं, वट्टं, सुवण्णं, दुब्बण्णं, मट्ठं, फरुसं, सुगन्धं, दुग्गन्धं, मधुरं, तित्तकं, अम्बिलं, कटुकं, कसावं. कण्टको तिखिणो, अतिखिणो, उजुको, कुटिलो, तम्बो, नीलो, लोहितो, ओदातो’’तिआदिना धातुनानत्तं पटिच्च ञाणं पवत्तति.

पुथु नानाआयतनेसूति ‘‘इदं चक्खायतनं नाम…पे… इदं धम्मायतनं नाम. तत्थ दसायतना कामावचरा, द्वे चातुभूमका’’ति एवं आयतननानत्तं पटिच्च ञाणं पवत्तति.

पुथु नानापटिच्चसमुप्पादेसूति अज्झत्तबहिद्धाभेदतो सन्तानभेदतो च नानप्पभेदेसु पटिच्चसमुप्पादङ्गेसु. अविज्जादिअङ्गानि हि पच्चेकं पटिच्चसमुप्पादसञ्ञितानि. तेनाह – सङ्खारपिटके ‘‘द्वादस पच्चया द्वादस पटिच्चसमुप्पादा’’ति (सं. नि. टी. १.१.११०).

पुथु नानासुञ्ञतमनुपलब्भेसूति नानासभावेसु निच्चसारादिविरहितेसु सुञ्ञसभावेसु, ततो एव इत्थिपुरिसअत्तत्तनियादिवसेन अनुपलब्भमानसभावेसु. -कारो हेत्थ पदसन्धिकरो.

पुथुनानाअत्थेसूति अत्थपटिसम्भिदाविसयेसु पच्चयुप्पन्नादिनानाअत्थेसु. धम्मेसूति धम्मपटिसम्भिदाविसयेसु पच्चयादिनानाधम्मेसु. निरुत्तीसूति तेसंयेव अत्थधम्मानं निद्धारणवचनसङ्खातेसु नानानिरुत्तीसु. पुथु नानापटिभानेसूति अत्थपटिसम्भिदादिविसयेसु इमानि ञाणानि इदमत्थजोतकानीति तथा तथा पटिभानतो उपतिट्ठनतो पटिभानानीति लद्धनामेसु नानाञाणेसु.

पुथु नानासीलक्खन्धेसूतिआदीसु सीलस्स पुथुत्तं नानत्तञ्च वुत्तमेव, इतरेसं पन वुत्तनयानुसारेन सुविञ्ञेय्यत्ता पाकटमेव. यं पन अभिन्नं एकमेव निब्बानं, तत्थ उपचारवसेन पुथुत्तं गहेतब्बन्ति आह – ‘‘पुथु नानाजनसाधारणे धम्मे समतिक्कम्मा’’ति. तेनस्स मदनिम्मदनादिपरियायेन पुथुत्तं परिदीपितं होति.

विपुले अत्थेति महन्ते अत्थे. महन्तपरियायो हि विपुलसद्दो. गम्भीरेसूति ससादीहि विय महासमुद्दो अनुपचितञाणसम्भारेहि अलब्भनेय्यप्पतिट्ठेसु खन्धेसु ञाणं पवत्ततीति विसयस्स गम्भीरताय ञाणस्स गम्भीरता विभाविता.

तिक्खविसदभावादिगुणेहि असाधारणत्ता परेसं पञ्ञाय न सामन्ता, अथ खो सुविदूरविदूरेति असमन्तपञ्ञा आकारस्स रस्सत्तं कत्वा. केचि ‘‘असमत्थपञ्ञा’’ति पठन्ति, तेसं यथावुत्तगुणेहि अञ्ञेहि असाधारणत्ता नत्थि एतिस्सा कायचि समत्थन्ति असमत्था पञ्ञाति योजना. अत्थववत्थानतोति अत्थप्पभेदस्स याथावतो सन्निट्ठानतो. न अञ्ञो कोचि सक्कोति अभिसम्भवितुन्ति ञाणगतिया सम्पापुणितुं न अञ्ञो कोचिपि सक्कोति, तस्मा अयं सुविदूरविदूरेति असमन्तपञ्ञा. इदानि पुग्गलन्तरवसेन असमन्तपञ्ञं विभावेतुं, ‘‘पुथुज्जनकल्याणकस्सा’’तिआदि आरद्धं.

‘‘पञ्ञापभेदकुसलो अभिन्नञाणो अधिगतप्पटिसम्भिदो चतुवेसारज्जप्पत्तो दसबलधारी पुरिसासभो पुरिससीहो पुरिसनागो पुरिसाजञ्ञो पुरिसधोरय्हो अनन्तञाणो अनन्ततेजो अनन्तयसो अड्ढो महद्धनो बलवा नेता विनेता अनुनेता पञ्ञापेता विनिज्झापेता पेक्खता पसादेता. सो हि भगवा अनुप्पन्नस्स मग्गस्स उप्पादेता, असञ्जातस्स मग्गस्स सञ्जनेता, अनक्खातस्स मग्गस्स अक्खाता, मग्गञ्ञू मग्गविदू मग्गकोविदो. मग्गानुगामी च पन एतरहि सावका विहरन्ति पच्छा समन्नागता.

‘‘सो हि भगवा जानं जानाति, पस्सं पस्सति, चक्खुभूतो ञाणभूतो धम्मभूतो ब्रह्मभूतो वत्ता पवत्ता अत्थस्स निन्नेता अमतस्स दाता धम्मस्सामी तथागतो, नत्थि तस्स भगवतो अञ्ञातं अदिट्ठं अविदितं असच्छिकतं अफस्सितं पञ्ञाय. अतीतं अनागतं पच्चुप्पन्नं उपादाय सब्बे धम्मा सब्बाकारेन बुद्धस्स भगवतो ञाणमुखे आपाथं आगच्छन्ति, यं किञ्चि नेय्यं नाम अत्थि तं सब्बं जानितब्बं, अत्तत्थो वा परत्थो वा उभयत्थो वा दिट्ठधम्मिको वा अत्थो सम्परायिको वा अत्थो उत्तानो वा अत्थो गम्भीरो वा अत्थो गूळ्हो वा अत्थो पटिच्छन्नो वा अत्थो नेय्यो वा अत्थो नीतो वा अत्थो अनवज्जो वा अत्थो निक्किलेसो वा अत्थो वोदानो वा अत्थो परमत्थो वा अत्थो, सब्बं तं अन्तोबुद्धञाणे परिवत्तति.

‘‘सब्बं कायकम्मं बुद्धस्स भगवतो ञाणानुपरिवत्ति, सब्बं वचीकम्मं बुद्धस्स भगवतो ञाणानुपरिवत्ति, सब्बं मनोकम्मं बुद्धस्स भगवतो ञाणानुपरिवत्ति. अतीते बुद्धस्स भगवतो अप्पटिहतं ञाणं, अनागते बुद्धस्स भगवतो अप्पटिहतं ञाणं, पच्चुप्पन्ने बुद्धस्स भगवतो अप्पटिहतं ञाणं, यावतकं नेय्यं, तावतकं ञाणं. यावतकं ञाणं, तावतकं नेय्यं. नेय्यपरियन्तिकं ञाणं, ञाणपरियन्तिकं नेय्यं, नेय्यं अतिक्कमित्वा ञाणं नप्पवत्तति, ञाणं अतिक्कमित्वा नेय्यपथो नत्थि, अञ्ञमञ्ञपरियन्तट्ठायिनो ते धम्मा, यथा द्विन्नं समुग्गपटलानं सम्मा फुसितानं हेट्ठिमं समुग्गपटलं उपरिमं नातिवत्तति, उपरिमं समुग्गपटलं हेट्ठिमं नातिवत्तति, अञ्ञमञ्ञपरियन्तट्ठायिनो, एवमेवं बुद्धस्स भगवतो नेय्यञ्च ञाणञ्च अञ्ञमञ्ञपरियन्तट्ठायिनो. यावतकं नेय्यं, तावतकं ञाणं. यावतकं ञाणं, तावतकं नेय्यं, नेय्यपरियन्तिकं ञाणं, ञाणपरियन्तिकं नेय्यं, नेय्यं अतिक्कमित्वा ञाणं नप्पवत्तति, ञाणं अतिक्कमित्वा नेय्यपथो नत्थि. अञ्ञमञ्ञपरियन्तट्ठायिनो ते धम्मा. सब्बधम्मेसु बुद्धस्स भगवतो ञाणं पवत्तति.

‘‘सब्बे धम्मा बुद्धस्स भगवतो आवज्जनप्पटिबद्धा आकङ्खप्पटिबद्धा मनसिकारप्पटिबद्धा चित्तुप्पादप्पटिबद्धा, सब्बसत्तेसु बुद्धस्स भगवतो ञाणं पवत्तति. सब्बेसं सत्तानं बुद्धो आसयं जानाति, अनुसयं जानाति, चरितं जानाति, अधिमुत्तिं जानाति, अप्परजक्खे महारजक्खे तिक्खिन्द्रिये मुदिन्द्रिये स्वाकारे द्वाकारे सुविञ्ञापये दुविञ्ञापये भब्बा सब्बे सत्ते पजानाति, सदेवको लोको समारको सब्रह्मको सस्समणब्राह्मणी पजा सदेवमनुस्सा अन्तोबुद्धञाणे परिवत्तति.

‘‘यथा ये केचि मच्छकच्छपा अन्तमसो तिमितिमिङ्गलं उपादाय अन्तोमहासमुद्दे परिवत्तन्ति, एवमेव सदेवको लोको समारको सब्रह्मको सस्समणब्राह्मणी पजा सदेवमनुस्सा अन्तोबुद्धञाणे परिवत्तति. यथा ये केचि पक्खिनो अन्तमसो गरुळं वेनतेय्यं उपादाय आकासस्स पदेसे परिवत्तन्ति, एवमेव येपि ते सारिपुत्तसमा पञ्ञाय, तेपि बुद्धञाणस्स पदेसे परिवत्तन्ति, बुद्धञाणं देवमनुस्सानं पञ्ञं फरित्वा अतिघंसित्वा तिट्ठति. येपि ते खत्तियपण्डिता ब्राह्मणपण्डिता गहपतिपण्डिता समणपण्डिता निपुणा कतपरप्पवादा वालवेधिरूपा, वोभिन्दन्ता मञ्ञे चरन्ति पञ्ञागतेन दिट्ठिगतानि, ते ते पञ्हं अभिसङ्खरित्वा अभिसङ्खरित्वा’’ति (पटि. म. ३.५) –

आदिना निद्दिट्ठपाळिं पेय्यालमुखेन संखिपित्वा दस्सेन्तो ‘‘पञ्ञापभेदकुसलो पभिन्नञाणो…पे… ते पञ्हं अभिसङ्खरित्वा अभिसङ्खरित्वा’’तिआदिमाह.

तत्थ पभिन्नञाणोति अत्थादीसु पभेदगतञाणो. ‘‘पभेदञाणो’’तिपि पठन्ति, सोयेव अत्थो. ते पञ्हन्ति ते ते अत्तना अधिप्पेतं पञ्हं. निद्दिट्ठकारणाति विस्सज्जितकारणा. उपक्खित्तकाति भगवतो पञ्ञावेय्यत्तियेन समीपे खित्तका अन्तेवासिका सम्पज्जन्ति.

भवति अभिभवतीति भूरि. किं? रागादिं. उपसग्गे सतिपि तदेव पदं तमत्थं वदतीति उपसग्गेन विनापि सो अत्थो विञ्ञेय्यो अनेकत्थत्ता धातूनन्ति वुत्तं – ‘‘अभिभुय्यती’’ति. कारकब्यत्तयेन चेतं वुत्तं, तस्मा रागं अभिभुय्यतीति सा सा मग्गपञ्ञा अत्तना अत्तना वज्झं रागं अभिभुय्यति अभिभवति, मदतीति अत्थो. अभिभवतीति सा सा फलपञ्ञा तं तं रागं भवि अभिभवि मद्दीति भूरिपञ्ञा. ‘‘अभिभविता’’ति वा पाठो, ‘‘अभिभवित्वा’’तिपि पठन्ति. अभिभवित्वाति च किरियाय सिद्धभावदस्सनं. पञ्ञा चे सिद्धा, रागाभिभवो च सिद्धो एवाति. सेसेसुपि एसेव नयो.

रागादीसु पन रज्जनलक्खणो रागो. दुस्सनलक्खणो दोसो. मुय्हनलक्खणो मोहो. कुज्झनलक्खणो कोधो, उपनन्धनलक्खणो उपनाहो. पुब्बकालं कोधो, अपरकालं उपनाहो. परगुणमक्खनलक्खणो मक्खो, युगग्गाहलक्खणो पलासो. परसम्पत्तिखीयनलक्खणा इस्सा, अत्तनो सम्पत्तिनिग्गूहनलक्खणं मच्छरियं. अत्तना कतपापप्पटिच्छादनलक्खणा माया, अत्तनो अविज्जमानगुणप्पकासनलक्खणं साठेय्यं. चित्तस्स उद्धुमातभावलक्खणो थम्भो, करणुत्तरियलक्खणो सारम्भो. उन्नतिलक्खणो मानो, अब्भुन्नतिलक्खणो अतिमानो. मत्तभावलक्खणो मदो, पञ्चकामगुणेसु चित्तवोस्सग्गलक्खणो पमादो. भवति अभिभवति अरिन्ति भूरि असरूपतो परस्स अकारस्स लोपं कत्वा. तेनाह – ‘‘अरिं मद्दनिपञ्ञाति भूरिपञ्ञा’’ति. भवति एत्थ थावरजङ्गमन्ति भूरि वुच्चति पथवी यथा ‘‘भूमी’’ति भूरि वियाति भूरिपञ्ञा वित्थतविपुलट्ठेन सब्बं सहताय च. तेनाह – ‘‘ताया’’तिआदि. तत्थ पथविसमायाति वित्थतविपुलट्ठेनेव पथविसमाय. वित्थतायाति पजानितब्बे विसये वित्थताय, न एकदेसे वत्तमानाय. विपुलायाति उळारभूताय. समन्नागतोति पुग्गलो. इति-सद्दो कारणत्थे, इमिना कारणेन पुग्गलस्स भूरिपञ्ञाय समन्नागतत्ता तस्स पञ्ञा भूरिपञ्ञा नामाति अत्थो. ‘‘भूरिपञ्ञस्स पञ्ञा भूरिपञ्ञपञ्ञा’’ति वत्तब्बे एकस्स पञ्ञासद्दस्स लोपं कत्वा ‘‘भूरिपञ्ञा’’ति वुत्तं.

अपिचाति पञ्ञापरियायदस्सनत्थं वुत्तं. पञ्ञायमेतन्ति पञ्ञाय एतं. अधिवचनन्ति अधिकं वचनं. भूरीति भूते अत्थे खन्धादिके रमति सच्चसभावेन, दिट्ठि विय न अभूतेति भूरि. मेधाति असनि विय सिलुच्चये किलेसे मेधति हिंसतीति मेधा, खिप्पं गहणधारणट्ठेन वा मेधा. परिणायिकाति यस्सुप्पज्जति, तं सत्तं अत्तहितप्पटिपत्तियं सम्पयुत्तधम्मे च याथावलक्खणप्पटिवेधे परिणेतीति परिणायिका. इमेहेव अञ्ञानिपि पञ्ञापरियायवचनानि होन्ति.

पञ्ञाबाहुल्लन्ति पञ्ञा बहुला अस्साति पञ्ञाबहुलो, तस्स भावो पञ्ञाबाहुल्लं. तञ्च पञ्ञाय बाहुल्लं पवत्ति एवाति तमत्थं पञ्ञागरुकस्स पुग्गलस्स वसेन दस्सेन्तो, ‘‘इधेकच्चो पञ्ञागरुको होती’’तिआदिमाह. तत्थ इधेकच्चोति पुथुज्जनकल्याणको, अरियो वा. पञ्ञा गरु एकस्साति पञ्ञागरुको. पञ्ञाय चरितो पवत्तितो पञ्ञाचरितो, पञ्ञाय चरितं पवत्तं अस्साति वा पञ्ञाचरितो. अनुलोमिकखन्तिआदिविभागा पञ्ञा आसयो एतस्साति पञ्ञासयो. पञ्ञाय अधिमुत्तो तन्निन्नोति पञ्ञाधिमुत्तो. समुस्सितट्ठेन पञ्ञा धजो एतस्साति पञ्ञाधजो. पञ्ञाकेतूति तस्सेव वेवचनं. पञ्ञानिमित्तं आधिपतेय्यं एतस्साति पञ्ञाधिपतेय्यो. पञ्ञासङ्खातो विचयो, धम्मसभावविचिननं वा बहुलं एतस्साति विचयबहुलो. नानप्पकारेन धम्मसभावविचिननं बहुलं अस्साति पविचयबहुलो. ओक्खायनं याथावतो धम्मानं उपट्ठानं बहुलं एतस्साति ओक्खायनबहुलो. पञ्ञाय तस्स तस्स धम्मस्स सम्मापेक्खना सम्पेक्खा, सम्पेक्खाय अयनं पवत्तनं सम्पेक्खायनं, सम्पेक्खायनं धम्मो पकति अस्साति सम्पेक्खायनधम्मो. सम्पेक्खायनं वा याथावतो दस्सनधम्मो सभावो एतस्साति सम्पेक्खायनधम्मो. सब्बं धम्मजातं विभूतं विभावितं कत्वा विहरणसीलोति विभूतविहारी.

तच्चरितोतिआदीसु तं-सद्देन पञ्ञा पच्चामट्ठा, तस्मा तत्थ ‘‘पञ्ञाचरितो’’तिआदिना अत्थो वेदितब्बो. सा पञ्ञा चरिता गरुका बहुला अस्साति तच्चरितो तग्गरुको तब्बहुलो. तस्सं पञ्ञायं निन्नो पोणो पब्भारो अधिमुत्तोति तन्निन्नो तप्पोणो तप्पब्भारो तदधिमुत्तो. सा पञ्ञा अधिपति तदधिपति, तदधिपतितो आगतो तदाधिपतेय्यो. पञ्ञागरुकोतिआदीनि ‘‘कामं सेवन्तंयेव जानाति, अयं पुग्गलो नेक्खम्मगरुको’’तिआदीसु (पटि. म. १.११४) विय पुरिमजातितो पभुति वुत्तानि. तच्चरितोतिआदीनि इमिस्सा जातिया वुत्तानि. इदानि वुत्तमेवत्थं निदस्सनवसेनपि दस्सेतुं – ‘‘यथा’’तिआदि वुत्तं. एवमेवन्तिआदीनि दस्सितब्बनिगमनं.

सीघपञ्ञाति अत्तनो विसये सीघप्पवत्तिका पञ्ञा, या समारद्धा अत्तनो पञ्ञाकिच्चं अदन्धायन्ती अवित्थायन्ती खिप्पमेव सम्पापेति. तेनाह – ‘‘सीघं सीघं सीलानि परिपूरेती’’तिआदि. तत्थ सीघं सीघन्ति बहूनं सीलादीनं सङ्गहत्थं द्विक्खत्तुं वुत्तं. सीलानीति चारित्तवारित्तवसेन पञ्ञत्तानि पातिमोक्खसंवरसीलानि, ठपेत्वा वा इन्द्रियसंवरं तस्स विसुं गहितत्ता इतरानि तिविधसीलानि. इन्द्रियसंवरन्ति चक्खादीनं छन्नं इन्द्रियानं रागप्पटिघप्पवेसं अकत्वा सतिकवाटेन निवारणं थकनं. भोजने मत्तञ्ञुतन्ति पच्चवेक्खितपरिभोगवसेन भोजने पमाणञ्ञुभावं. जागरियानुयोगन्ति दिवसस्स तीसु कोट्ठासेसु रत्तिया पठममज्झिमकोट्ठासेसु च जागरति न निद्दायति, समणधम्ममेव करोतीति जागरो, जागरस्स भावो, कम्मं वा जागरियं, जागरियस्स अनुयोगो जागरियानुयोगो, तं जागरियानुयोगं. सीलक्खन्धन्ति सेक्खं वा असेक्खं वा सीलक्खन्धं. एवमितरेपि खन्धा वेदितब्बा. पञ्ञाक्खन्धन्ति मग्गपञ्ञा च सेक्खासेक्खानं लोकियपञ्ञा च. विमुत्तिक्खन्धन्ति फलविमुत्ति. विमुत्तिञाणदस्सनक्खन्धन्ति पच्चवेक्खणञाणं. सीघपञ्ञानिद्देससदिसोयेव लहुपञ्ञानिद्देसो, तथा हासपञ्ञानिद्देसो. जवनपञ्ञानिद्देसो पन कलापसम्मसननयेन पवत्तो. तिक्खपञ्ञानिद्देसो वीरियस्स उस्सुक्कापनवसेन, निब्बेधिकपञ्ञानिद्देसो सब्बलोके अनभिरतसञ्ञावसेन पवत्तो. तत्थ तुरितकिरिया सीघता. अदन्धता लहुता. वेगायितत्तं खिप्पता.

हासबहुलोति पीतिबहुलो. सेसपदानि तस्सेव वेवचनानि. अथ वा हासबहुलोति मूलपदं. वेदबहुलोति तस्सा एव पीतिया सम्पयुत्तसोमनस्सवेदनावसेन निद्देसपदं. तुट्ठिबहुलोति नातिबलवपीतिया तुट्ठाकारवसेन. पामोज्जबहुलोति बलवपीतिया पमुदितभाववसेन. सीलानि परिपूरेतीति हट्ठप्पहट्ठो उदग्गूदग्गो सम्पियायमानो सीलानि सम्पादेति. पीतिसोमनस्ससहगता हि पञ्ञा अभिरतिवसेन आरम्मणे फुल्लिता विकसिता विय पवत्तति, न एवं उपेक्खासहगताति.

अनिच्चतो खिप्पं जवतीति ‘‘खन्धपञ्चकं अनिच्च’’न्ति वेगायितेन पवत्तति, पटिपक्खदूरीभावेन पुब्बाभिसङ्खारस्स सातिसयत्ता इन्देन विस्सट्ठवजिरं विय लक्खणं अविरज्झन्ती अदन्धायन्ती अनिच्चलक्खणं वेगसा पटिविज्झति, तस्मा सा जवनपञ्ञा नामाति अत्थो. सेसपदेसुपि एसेव नयो. एवं लक्खणारम्मणिकविपस्सनावसेन जवनपञ्ञं दस्सेत्वा बलवविपस्सनावसेन दस्सेतुं – ‘‘रूप’’न्तिआदि वुत्तं. तत्थ खयट्ठेनाति यत्थ यत्थ उप्पज्जति, तत्थ तत्थेव भिज्जनतो खयसभावत्ता. भयट्ठेनाति भयानकभावतो. असारकट्ठेनाति अत्तसारविरहतो निच्चसारादिविरहतो च. तुलयित्वाति तुलाभूताय विपस्सनापञ्ञाय तुलेत्वा. तीरयित्वाति ताय एव तीरणभूताय तीरेत्वा. विभावयित्वाति याथावतो पकासेत्वा पाकटं कत्वा. अथ वा तुलयित्वाति कलापसम्मसनवसेन तुलयित्वा. तीरयित्वाति उदयब्बयानुपस्सनावसेन तीरेत्वा. विभावयित्वाति भङ्गानुपस्सनादिवसेन पाकटं कत्वा. विभूतं कत्वाति सङ्खारुपेक्खानुलोमवसेन फुटं कत्वा. रूपनिरोधेति रूपक्खन्धस्स निरोधभूते निब्बाने. खिप्पं जवतीति निन्नपोणपब्भारवसेन जवति पवत्तति. इदानि सिखाप्पत्तविपस्सनावसेन जवनपञ्ञं दस्सेतुं, पुन ‘‘रूप’’न्तिआदि वुत्तं.

ञाणस्स तिक्खभावो नाम सविसेसं पटिपक्खसमुच्छिन्दनेन वेदितब्बोति ‘‘खिप्पं किलेसे छिन्दतीति तिक्खपञ्ञा’’ति वत्वा ते पन किलेसे विभागेन दस्सेन्तो, ‘‘उप्पन्नं कामवितक्क’’न्तिआदिमाह. समथविपस्सनाहि विक्खम्भनतदङ्गवसेन पहीनम्पि अरियमग्गेन असमूहतत्ता उप्पत्तिधम्मतं अनतीतताय असमूहतुप्पन्नन्ति वुच्चति, तं इध ‘‘उप्पन्न’’न्ति अधिप्पेतं. नाधिवासेतीति सन्तानं आरोपेत्वा न वासेति. पजहतीति समुच्छेदवसेन पजहति. विनोदेतीति खिपति. ब्यन्तिं करोतीति विगतन्तं करोति. अनभावं गमेतीति अनु अभावं गमेति, विपस्सनाक्कमेन अरियमग्गं पत्वा समुच्छेदवसेनेव अभावं गमयतीति अत्थो. एत्थ च कामप्पटिसंयुत्तो वितक्को कामवितक्को. ‘‘इमे सत्ता मरन्तू’’ति परेसं मरणप्पटिसंयुत्तो वितक्को ब्यापादवितक्को. ‘‘इमे सत्ता विहिंसियन्तू’’ति परेसं विहिंसापटिसंयुत्तो वितक्को विहिंसावितक्को. पापकेति लामके. अकुसले धम्मेति अकोसल्लसम्भूते धम्मे. तिक्खपञ्ञो नाम खिप्पाभिञ्ञो होति, पटिपदा चस्स न चलतीति आह – ‘‘एकम्हि आसने चत्तारो अरियमग्गा’’तिआदि.

‘‘सब्बे सङ्खारा अनिच्चा दुक्खा विपरिणामधम्मा सङ्खता पटिच्चसमुप्पन्ना खयधम्मा वयधम्मा विरागधम्मा निरोधधम्मा’’ति याथावतो दस्सनेन सच्चप्पटिवेधो इज्झति, न अञ्ञथाति कारणमुखेन निब्बेधिकपञ्ञं दस्सेतुं – ‘‘सब्बसङ्खारेसु उब्बेगबहुलो होती’’तिआदि वुत्तं. तत्थ उब्बेगबहुलोति ‘‘सब्बे सङ्खारा अनिच्चा’’तिआदिना (ध. प. २७७) नयेन सब्बसङ्खारेसु अभिण्हप्पवत्तसंवेगो. उत्तासबहुलोति ञाणभयवसेन सब्बसङ्खारेसु बहुसो उत्रस्तमानसो. तेन आदीनवानुपस्सनमाह. उक्कण्ठनबहुलोति सङ्खारतो उद्धं विसङ्खाराभिमुखताय उक्कण्ठनबहुलो. इमिना निब्बिदानुपस्सनमाह. अरतिबहुलोतिआदिना तस्सा एव अपरापरूपपत्तिं. बहिमुखोति सब्बसङ्खारतो बहिभूतं निब्बानं उद्दिस्स पवत्तञाणमुखो. तथा पवत्तितविमोक्खमुखो. निब्बिज्झनं पटिविज्झनं निब्बेधो, सो एतिस्सा अत्थीति निब्बेधिका, निब्बिज्झतीति वा निब्बेधिका, सा एव पञ्ञा निब्बेधिकपञ्ञा. अनिब्बिद्धपुब्बन्ति अनमतग्गे संसारे अन्तं पापेत्वा अनिविद्धपुब्बं. अप्पदालितपुब्बन्ति तस्सेव अत्थवचनं, अन्तकरणेनेव अप्पदालितपुब्बन्ति अत्थो. लोभक्खन्धन्ति लोभरासिं, लोभकोट्ठासं वा.

कायगतासतिवग्गवण्णना निट्ठिता.