📜
२०. अमतवग्गवण्णना
६००-६११. नत्थि ¶ एत्थ मतं मरणं विनासोति अमतं, निब्बानन्ति आह – ‘‘मरणविरहितं निब्बानं परिभुञ्जन्ती’’ति. अमतस्स वा निब्बानस्स अधिगमहेतुताय ¶ अमतसदिसअतप्पकसुखपतितताय च कायगतासति ‘‘अमत’’न्ति वुत्ता. परिभुञ्जन्तीति झानसमापज्जनेन वळञ्जन्ति. विरद्धन्ति अनधिगमेन विरज्झितं. तेनाह – ‘‘विराधितं नाधिगत’’न्ति. आरद्धन्ति साधितं निप्फादितं. तञ्च परिपुण्णं नाम होतीति आह – ‘‘आरद्धन्ति परिपुण्ण’’न्ति. पमादिंसूति कालब्यत्तयेनेदं वुत्तन्ति आह – ‘‘पमज्जन्ती’’ति.
अमतवग्गवण्णना निट्ठिता.
इति मनोरथपूरणिया अङ्गुत्तरनिकाय-अट्ठकथाय
एककनिपातवण्णनाय अनुत्तानत्थदीपना समत्ता.
पठमो भागो निट्ठितो.