📜

३. अकम्मनियवग्गवण्णना

२१. ततियस्स पठमे अभावितन्ति समथविपस्सनाभावनावसेन न भावितं तथा अभावितत्ता. तञ्हि ‘‘अवड्ढित’’न्ति वुच्चति पटिपक्खाभिभवेन परिब्रूहनाभावतो. तेनाह भगवा – ‘‘अकम्मनियं होती’’ति.

२२. दुतिये वुत्तविपरियायेन अत्थो वेदितब्बो. पठमेति ततियवग्गस्स पठमसुत्ते. वट्टवसेनाति विपाकवट्टवसेन. तेभूमकवट्टन्ति तेभूमकविपाकवट्टं. वट्टपटिलाभाय कम्मन्ति विपाकवट्टस्स पटिलाभाय उपनिस्सयभूतं कम्मं, तस्स सहायभूतं किलेसवट्टम्पि कम्मग्गहणेनेव सङ्गहितन्ति दट्ठब्बं. विवट्टपटिलाभाय कम्मन्ति विवट्टाधिगमस्स उपनिस्सयभूतं कम्मं. यं पन चरिमभवनिब्बत्तकं कम्मं, तं विवट्टप्पटिलाभाय कम्मं होति, न होतीति? न होति वट्टपादकभावतो. चरिमभवपटिसन्धि विय पन विवट्टूपनिस्सयोति सक्का विञ्ञातुं. न हि कदाचि तिहेतुकपटिसन्धिया विना विसेसाधिगमो सम्भवति. इमेसु सुत्तेसूति इमेसु पन पठमदुतियसुत्तेसु यथाक्कमं वट्टविवट्टमेव कथितं.

२३. ततिये अभावितन्ति एत्थ भावना नाम समाधिभावना. सा यत्थ आसङ्कितब्बा, तं कामावचरपठममहाकुसलचित्तादिअभावितन्ति अधिप्पेतन्ति आह – ‘‘देवमनुस्ससम्पत्तियो’’तिआदि.

२४. चतुत्थे यस्मा चित्तन्ति विवट्टवसेनेव उप्पन्नचित्तं अधिप्पेतं, तस्मा जातिजराब्याधिमरणसोकादिदुक्खस्स अनिब्बत्तनतो महतो अत्थाय संवत्ततीति योजना वेदितब्बा.

२५-२६. पञ्चमछट्ठेसु उप्पन्नन्ति अविगतुप्पादादिखणत्तयम्पि अभावितं भावनारहितं अपातुभूतमेव पण्डितसम्मतस्स उप्पन्नकिच्चस्स असाधनतो यथा ‘‘अपुत्तो’’ति. सो हि समत्थो हुत्वा पितु पुत्तकिच्चं असाधेन्तो अपुत्तोति लोके वुच्चति, एवं सम्पदमिदं. तेनाह – ‘‘कस्मा’’तिआदि. तेसु धम्मेसूति लोकुत्तरपादकज्झानादीसु. थेरो पन मत्थकप्पत्तमेव भावितं चित्तं दस्सेन्तो ‘‘मग्गचित्तमेवा’’ति आह.

२७-२८. सत्तमट्ठमेसु पुनप्पुनं अकतन्ति भावनाबहुलीकारवसेन पुनप्पुनं न कतं. इमानिपि द्वेति इमेसु द्वीसु सुत्तेसु आगतानि इमानिपि द्वे चित्तानि.

२९-३०. नवमे अधिवहतीति आनेति. दुक्खेनाति किच्छेन. दुप्पेसनतोति दुक्खेन पेसेतब्बतो. मत्थकप्पत्तं विपस्सनासुखं पाकतिकज्झानसुखतो सन्ततरपणीततरमेवाति आह – ‘‘झानसुखतो विपस्सनासुख’’न्ति. तेनाह भगवा –

‘‘सुञ्ञागारं पविट्ठस्स, सन्तचित्तस्स भिक्खुनो;

अमानुसी रति होति, सम्मा धम्मं विपस्सतो.

‘‘यतो यतो सम्मसति, खन्धानं उदयब्बयं;

लभती पीतिपामोज्जं, अमतं तं विजानत’’न्ति. (ध. प. ३७४);

तञ्हि चित्तं विस्सट्ठइन्दवजिरसदिसं अमोघभावतो.

अकम्मनियवग्गवण्णना निट्ठिता.