📜

४. अदन्तवग्गवण्णना

३१-३६. चतुत्थस्स पठमे अदन्तन्ति चित्तभावनाय विना दन्तं. तेनाह – ‘‘सतिसंवररहित’’न्ति. चतुत्थे ततिये वुत्तविपरियायेन अत्थो वेदितब्बो. पञ्चमछट्ठेसु पुरिमसदिसोयेवाति ततियचतुत्थसदिसो एव.

३७-३८. सत्तमट्ठमेसु उपमा पनेत्थाति यथा पठमादीसु अदन्तहत्थिअस्सादयो उपमाभावेन गहिता, एवमेत्थ सत्थमट्ठमेसु ‘‘असंवुतघरद्वारादिवसेन वेदितब्बा’’ति वुत्तं.

३९-४०. नवमदसमेसु चतूहिपि पदेहीति अदन्तादीहि चतूहि पदेहि योजेत्वा नवमदसमानि सुत्तानि वुत्तानीति योजना.

अदन्तवग्गवण्णना निट्ठिता.