📜

५. पणिहितअच्छवग्गवण्णना

४१. पञ्चमस्स पठमे उपमाव ओपम्मं, सो एव अत्थो, तस्मिं ओपम्मत्थे बोधेतब्बे निपातो. सेय्यथापीति यथाति अत्थो. एत्थ च तत्र भगवा कत्थचि अत्थेन उपमं परिवारेत्वा दस्सेति वत्थसुत्ते विय, पारिच्छत्तकोपम (अ. नि. ७.६९) अग्गिक्खन्धोपमादि (अ. नि. ७.७२) सुत्तेसु विय च. कत्थचि उपमाय अत्थं परिवारेत्वा दस्सेति लोणम्बिलसुत्ते (अ. नि. ३.१०१) विय, सुवण्णकारसत्तसूरियोपमादिसुत्तेसु (अ. नि. ७.६६) विय च. इमस्मिं पन सालिसूकोपमे उपमाय अत्थं परिवारेत्वा दस्सेन्तो ‘‘सेय्यथापि, भिक्खवे’’तिआदिमाहाति पोत्थकेसु लिखन्ति, तं मज्झिमट्ठकथाय वत्थसुत्तवण्णनाय (म. नि. अट्ठ. १.७०) न समेति. तत्थ हि इदं वुत्तं –

सेय्यथापि, भिक्खवे, वत्थन्ति उपमावचनमेवेतं. उपमं करोन्तो च भगवा कत्थचि पठमंयेव उपमं दस्सेत्वा पच्छा अत्थं दस्सेति, कत्थचि पठमं अत्थं दस्सेत्वा पच्छा उपमं, कत्थचि उपमाय अत्थं परिवारेत्वा दस्सेति, कत्थचि अत्थेन उपमं. तथा हेस ‘‘सेय्यथापिस्सु, भिक्खवे, द्वे अगारा सद्वारा, तत्थ चक्खुमा पुरिसो मज्झे ठितो पस्सेय्या’’ति सकलम्पि देवदूतसुत्तं (म. नि. ३.२६१ आदयो) उपमं पठमं दस्सेत्वा पच्छा अत्थं दस्सेन्तो आह. ‘‘तिरोकुट्टं तिरोपाकारं तिरोपब्बतं असज्जमानो गच्छति, सेय्यथापि, आकासे’’तिआदिना पन नयेन सकलम्पि इद्धिविधं अत्थं पठमं दस्सेत्वा पच्छा उपमं दस्सेन्तो आह. ‘‘सेय्यथापि, ब्राह्मणपुरिसो सारत्थिको सारगवेसी’’तिआदिना (म. नि. १.३१४) नयेन सकलम्पि चूळसारोपमसुत्तं उपमाय अत्थं परिवारेत्वा दस्सेन्तो आह. ‘‘इध पन, भिक्खवे, एकच्चे कुलपुत्ता धम्मं परियापुणन्ति सुत्तं…पे… सेय्यथापि, भिक्खवे, पुरिसो अलगद्दत्थिको’’तिआदिना नयेन सकलम्पि अलगद्दसुत्तं (म. नि. १.२३८) महासारोपमसुत्तन्ति एवमादीनि सुत्तानि अत्थेन उपमं परिवारेत्वा दस्सेन्तो आह. स्वायं इध पठमं उपमं दस्सेत्वा पच्छा अत्थं दस्सेतीति.

एत्थ हि चूळसारोपमादीसु (म. नि. १.३१२) पठमं उपमं वत्वा तदनन्तरं उपमेय्यत्थं वत्वा पुन उपमं वदन्तो उपमाय अत्थं परिवारेत्वा दस्सेतीति वुत्तो. अलगद्दूपमसुत्तादीसु पन अत्थं पठमं वत्वा तदनन्तरं उपमं वत्वा पुन अत्थं वदन्तो अत्थेन उपमं परिवारेत्वा दस्सेतीति वुत्तो. तेनेवेत्थ लीनत्थप्पकासिनियं वुत्तं – ‘‘उपमेय्यत्थं पठमं वत्वा तदनन्तरं अत्थं वत्वा पुन उपमं वदन्तो उपमाय अत्थं परिवारेत्वा दस्सेती’’ति वुत्तो. अत्थेन उपमं परिवारेत्वाति एत्थापि एसेव नयोति. इध पन कत्थचि अत्थेन उपमं परिवारेत्वा दस्सेति. ‘‘वत्थसुत्ते विय पारिच्छत्तकोपमअग्गिक्खन्धोपमादिसुत्तेसु विय चा’’ति वुत्तं. तत्थ वत्थसुत्ते ताव ‘‘सेय्यथापि, भिक्खवे, वत्थं संकिलिट्ठं मलग्गहितं, तमेनं रजको यस्मिं यस्मिं रङ्गजाते उपसंहरेय्य. यदि नीलकाय, यदि पीतकाय, यदि लोहितकाय, यदि मञ्जिट्ठकाय, दुरत्तवण्णमेवस्स अपरिसुद्धवण्णमेवस्स. तं किस्स हेतु? अपरिसुद्धत्ता, भिक्खवे, वत्थस्स. एवमेव खो, भिक्खवे, चित्ते संकिलिट्ठे दुग्गति पाटिकङ्खा’’तिआदिना (म. नि. १.७०) पठमं उपमं दस्सेत्वा पच्छा उपमेय्यत्थो वुत्तो, न पन पठमं अत्थं वत्वा तदनन्तरं उपमं दस्सेत्वा पुन अत्थो वुत्तो. येन कत्थचि अत्थेन उपमं परिवारेत्वा दस्सेति. वत्थसुत्ते वियाति वदेय्य.

तथा पारिच्छत्तकोपमेपि ‘‘यस्मिं, भिक्खवे, समये देवानं तावतिंसानं पारिच्छत्तको कोविळारो पण्डुपलासो होति, अत्तमना, भिक्खवे, देवा तावतिंसा, तस्मिं समये होन्ति पण्डुपलासो दानि पारिच्छत्तको कोविळारो, न चिरस्सेव दानि पन्नपलासो भविस्सति…पे… एवमेव खो, भिक्खवे, यस्मिं समये अरियसावको अगारस्मा अनगारियं पब्बज्जाय चेतेति. पण्डुपलासो, भिक्खवे, अरियसावको तस्मिं समये होती’’तिआदिना (अ. नि. ७.६९) पठमं उपमं दस्सेत्वा पच्छा अत्थो वुत्तो. अग्गिक्खन्धोपमे ‘‘पस्सथ नो तुम्हे, भिक्खवे, अमुं महन्तं अग्गिक्खन्धं आदित्तं सम्पज्जलितं सजोतिभूतन्ति. एवं, भन्तेति. तं किं मञ्ञथ, भिक्खवे, कतमं नु खो वरं यं अमुं महन्तं अग्गिक्खन्धं आदित्तं सम्पज्जलितं सजोतिभूतं आलिङ्गेत्वा उपनिसीदेय्य वा उपनिपज्जेय्य वा, यं खत्तियकञ्ञं वा ब्राह्मणकञ्ञं वा गहपतिकञ्ञं वा मुदुतलुनहत्थपादं आलिङ्गेत्वा उपनिसीदेय्य वा उपनिपज्जेय्य वा’’तिआदिना (अ. नि. ७.७२) पठमं उपमंयेव दस्सेत्वा पच्छा अत्थो वुत्तो, न पन पठमं अत्थं वत्वा तदनन्तरं उपमं दस्सेत्वा पुन अत्थो वुत्तो, तस्मा ‘‘कत्थचि अत्थेन उपमं परिवारेत्वा दस्सेति वत्थसुत्ते विय पारिच्छत्तकोपमअग्गिक्खन्धोपमादिसुत्तेसु विय चा’’ति न वत्तब्बं.

केचि पनेत्थ एवं वण्णयन्ति ‘‘अत्थं पठमं वत्वा पच्छा च उपमं दस्सेन्तो अत्थेन उपमं परिवारेत्वा दस्सेति नाम, उपमं पन पठमं वत्वा पच्छा अत्थं दस्सेन्तो उपमाय अत्थं परिवारेत्वा दस्सेति नाम, तदुभयस्सपि आगतट्ठानं निदस्सेन्तो ‘वत्थसुत्ते विया’तिआदिमाहा’’ति. तम्पि ‘‘कत्थचि अत्थेन उपमं परिवारेत्वा दस्सेति वत्थसुत्ते विय पारिच्छत्तकोपमअग्गिक्खन्धोपमादिसुत्तेसु विय चा’’ति वत्तब्बं, एवञ्च वुच्चमाने ‘‘कत्थचि उपमाय अत्थं परिवारेत्वा दस्सेति लोणम्बिलसुत्ते विया’’ति विसुं न वत्तब्बं ‘‘अग्गिक्खन्धोपमादिसुत्ते विया’’ति एत्थ आदिसद्देनेव सङ्गहितत्ता. लोणम्बिलसुत्तेपि हि –

‘‘सेय्यथापि, भिक्खवे, पण्डितो ब्यत्तो कुसलो सूदो राजानं वा राजमहामत्तं वा नानच्चयेहि सूपेहि पच्चुपट्ठितो अस्स अम्बिलग्गेहिपि तित्तकग्गेहिपि कटुकग्गेहिपि मधुरग्गेहिपि खारिकेहिपि अखारिकेहिपि लोणिकेहिपि अलोणिकेहिपि.

‘‘स खो सो, भिक्खवे, पण्डितो ब्यत्तो कुसलो सूदो सकस्स भत्तस्स निमित्तं उग्गण्हाति ‘इदं वा मे अज्ज भत्तसूपेय्यं रुच्चति, इमस्स वा अभिहरति, इमस्स वा बहुं गण्हाति, इमस्स वा वण्णं भासति. अम्बिलग्गं वा मे अज्ज भत्तसूपेय्यं रुच्चति, अम्बिलग्गस्स वा अभिहरति, अम्बिलग्गस्स वा बहुं गण्हाति, अम्बिलग्गस्स वा वण्णं भासति…पे… अलोणिकस्स वा वण्णं भासती’ति. स खो सो, भिक्खवे, पण्डितो ब्यत्तो कुसलो सूदो लाभी चेव होति अच्छादनस्स, लाभी वेतनस्स, लाभी अभिहारानं. तं किस्स हेतु? तथा हि सो, भिक्खवे, पण्डितो ब्यत्तो कुसलो सूदो सकस्स भत्तनिमित्तं उग्गण्हाति. एवमेव खो, भिक्खवे, इधेकच्चो पण्डितो ब्यत्तो कुसलो भिक्खु काये कायानुपस्सी विहरति…पे… वेदनासु…पे… चित्ते…पे… धम्मेसु धम्मानुपस्सी विहरति आतापी सम्पजानो सतिमा विनेय्य लोके अभिज्झादोमनस्सं. तस्स धम्मेसु धम्मानुपस्सिनो विहरतो चित्तं समाधियति, उपक्किलेसा पहीयन्ति, सो तं निमित्तं उग्गण्हाति.

‘‘स खो, भिक्खवे, पण्डितो ब्यत्तो कुसलो भिक्खु लाभी चेव होति दिट्ठेव धम्मे सुखविहारानं, लाभी होति सतिसम्पजञ्ञस्स. तं किस्स हेतु? तथा हि सो, भिक्खवे, पण्डितो ब्यत्तो कुसलो भिक्खु सकस्स चित्तस्स निमित्तं उग्गण्हाती’’ति (सं. नि. ५.३७४) –

एवं पठमं उपमं दस्सेत्वा पच्छा अत्थो वुत्तो. ‘‘सुवण्णकारसूरियोपमादिसुत्तेसु विय चा’’ति इदञ्च उदाहरणमत्तेन सङ्गहं गच्छति सुवण्णकारसुत्तादीसु पठमं उपमाय अदस्सितत्ता. एतेसु हि सुवण्णकारोपमसुत्ते (अ. नि. ३.१०३) ताव –

‘‘अधिचित्तमनुयुत्तेन, भिक्खवे, भिक्खुना तीणि निमित्तानि कालेन कालं मनसि कातब्बानि, कालेन कालं समाधिनिमित्तं मनसि कातब्बं, कालेन कालं पग्गहनिमित्तं मनसि कातब्बं, कालेन कालं उपेक्खानिमित्तं मनसि कातब्बं. सचे, भिक्खवे, अधिचित्तमनुयुत्तो भिक्खु एकन्तं समाधिनिमित्तंयेव मनसि करेय्य, ठानं तं चित्तं कोसज्जाय संवत्तेय्य. सचे, भिक्खवे, अधिचित्तमनुयुत्तो भिक्खु एकन्तं पग्गहनिमित्तंयेव मनसि करेय्य, ठानं तं चित्तं उद्धच्चाय संवत्तेय्य. सचे, भिक्खवे, अधिचित्तमनुयुत्तो भिक्खु एकन्तं उपेक्खानिमित्तंयेव मनसि करेय्य, ठानं तं चित्तं न सम्मा समाधियेय्य आसवानं खयाय. यतो च खो, भिक्खवे, अधिचित्तमनुयुत्तो भिक्खु कालेन कालं समाधिनिमित्तं…पे… पग्गहनिमित्तं…पे… उपेक्खानिमित्तं मनसि करोति, तं होति चित्तं मुदुञ्च कम्मनियञ्च पभस्सरञ्च, न च पभङ्गु, सम्मा समाधियति आसवानं खयाय.

‘‘सेय्यथापि, भिक्खवे, सुवण्णकारो वा सुवण्णकारन्तेवासी वा उक्कं बन्धेय्य, उक्कं बन्धित्वा उक्कामुखं आलिम्पेय्य, उक्कामुखं आलिम्पित्वा सण्डासेन जातरूपं गहेत्वा उक्कामुखे पक्खिपेय्य, उक्कामुखे पक्खिपित्वा कालेन कालं अभिधमति, कालेन कालं उदकेन परिप्फोसेति, कालेन कालं अज्झुपेक्खति. सचे, भिक्खवे, सुवण्णकारो वा सुवण्णकारन्तेवासी वा तं जातरूपं एकन्तं अभिधमेय्य, ठानं तं जातरूपं दहेय्य. सचे, भिक्खवे, सुवण्णकारो वा सुवण्णकारन्तेवासी वा तं जातरूपं एकन्तं उदकेन परिप्फोसेय्य, ठानं तं जातरूपं निब्बापेय्य. सचे, भिक्खवे, सुवण्णकारो वा सुवण्णकारन्तेवासी वा तं जातरूपं एकन्तं अज्झुपेक्खेय्य, ठानं तं जातरूपं न सम्मा परिपाकं गच्छेय्य. यतो च खो, भिक्खवे, सुवण्णकारो वा सुवण्णकारन्तेवासी वा तं जातरूपं कालेन कालं अभिधमति, कालेन कालं उदकेन परिप्फोसेति, कालेन कालं अज्झुपेक्खति, तं होति जातरूपं मुदुञ्च कम्मनियञ्च पभस्सरञ्च, न च पभङ्गु, सम्मा उपेति कम्माय. यस्सा यस्सा च पिळन्धनविकतिया आकङ्खति, यदि पट्टिकाय यदि कुण्डलाय यदि गीवेय्यकेन यदि सुवण्णमालाय, तञ्चस्स अत्थं अनुभोति.

‘‘एवमेव खो, भिक्खवे, अधिचित्तमनुयुत्तेन भिक्खु…पे… सम्मा समाधियति आसवानं खयाय. यस्स यस्स च अभिञ्ञासच्छिकरणीयस्स धम्मस्स चित्तं अभिनिन्नामेति अभिञ्ञासच्छिकिरियाय, तत्र तत्रेव सक्खिभब्बतं पापुणाति सति सतिआयतने’’ति (अ. नि. ३.१०३) –

एवं पठमं अत्थं दस्सेत्वा तदतन्तरं उपमं वत्वा पुनपि अत्थो एवं पठमं अत्थं दस्सेत्वा तदनन्तरं उपमं वत्वा पुनपि अत्थो वुत्तो.

सत्तसूरियोपमे च –

‘‘अनिच्चा, भिक्खवे, सङ्खारा, अधुवा, भिक्खवे, सङ्खारा, अनस्सासिका, भिक्खवे, सङ्खारा, यावञ्चिदं, भिक्खवे, अलमेव सब्बसङ्खारेसु निब्बिन्दितुं अलं विरज्जितुं अलं विमुच्चितुं. सिनेरु, भिक्खवे, पब्बतराजा चतुरासीतियोजनसहस्सानि आयामेन, चतुरासीतियोजनसहस्सानि वित्थारेन, चतुरासीतियोजनसहस्सानि महासमुद्दे अज्झोगाळ्हो, चतुरासीतियोजनसहस्सानि महासमुद्दा अच्चुग्गतो. होति सो खो, भिक्खवे, समयो, यं कदाचि करहचि दीघस्स अद्धुनो अच्चयेन बहूनि वस्सानि बहूनि वस्ससतानि बहूनि वस्ससहस्सानि बहूनि वस्ससतसहस्सानि देवो न वस्सति, देवे खो पन, भिक्खवे, अवस्सन्ते ये केचिमे बीजगामभूतगामा ओसधितिणवनप्पतयो, ते उस्सुस्सन्ति विसुस्सन्ति न भवन्ति. एवं अनिच्चा, भिक्खवे, सङ्खारा, एवं अधुवा, भिक्खवे, सङ्खारा’’तिआदिना (अ. नि. ७.६६) –

पठमं अत्थं दस्सेत्वा तदनन्तरं उपमं वत्वा पुनपि अत्थो वुत्तो. अथ वा ‘‘सूरियस्स, भिक्खवे, उदयतो एतं पुब्बङ्गमं एतं पुब्बनिमित्तं, यदिदं अरुणुग्गं. एवमेव खो, भिक्खवे, भिक्खुनो अरियस्स अट्ठङ्गिकस्स मग्गस्स उप्पादाय एतं पुब्बङ्गमं एतं पुब्बनिमित्तं, यदिदं कल्याणमित्तता’’ति यदेतं संयुत्तनिकाये (सं. नि. ५.४९) आगतं, तं इध सूरियोपमसुत्तन्ति अधिप्पेतं सिया. तम्पि ‘‘कत्थचि उपमाय अत्थं परिवारेत्वा दस्सेती’’ति इमिना न समेति पठमं उपमं वत्वा तदनन्तरं अत्थं दस्सेत्वा पुन उपमाय अवुत्तत्ता. पठममेव हि तत्थ उपमा दस्सिता, ‘‘इमस्मिं पन सालिसूकोपमे उपमाय अत्थं परिवारेत्वा दस्सेन्तो सेय्यथापि, भिक्खवेति आदिमाहा’’ति. इदम्पि वचनमसङ्गहितं वत्थसुत्तस्स इमस्स च विसेसाभावतो. उभयत्थापि हि पठमं उपमं दस्सेत्वा पच्छा अत्थो वुत्तो , तस्मा एवमेत्थ पाठेन भवितब्बं ‘‘तत्र भगवा कत्थचि पठमंयेव उपमं दस्सेत्वा पच्छा अत्थं दस्सेति वत्थसुत्ते विय पारिच्छत्तकोपम- (अ. नि. ७.६९) अग्गिक्खन्धोपमादिसुत्तेसु (अ. नि. ७.७२) विय च, कत्थचि अत्थेन उपमं परिवारेत्वा दस्सेति सुवण्णकारसत्तसूरियोपमादिसुत्तेसु (अ. नि. ७.६६) विय, इमस्मिं पन सालिसूकोपमे पठमं उपमं दस्सेत्वा पच्छा अत्थं दस्सेन्तो सेय्यथापि, भिक्खवेति आदिमाहा’’ति. अञ्ञथा मज्झिमट्ठकथाय विरुज्झति. इधापि च पुब्बेनापरं न समेति. मज्झिमट्ठकथाय वुत्तनयेनेव वा इधापि पाठो गहेतब्बो.

कणसदिसो सालिफलस्स तुण्डे उप्पज्जनकवालो सालिसूकं, तथा यवसूकं. सूकस्स तनुकभावतो भेदवतो भेदो नातिमहा होतीति आह – ‘‘भिन्दिस्सति, छविं छिन्दिस्सतीति अत्थो’’ति. यथा मिच्छाठपितसालिसूकादि अक्कन्तम्पि हत्थादिं न भिन्दति भिन्दितुं अयोग्गभावेन ठितत्ता, एवं आचयगामिचित्तं अविज्जं न भिन्दति भिन्दितुं अयोग्गभावेन उप्पन्नत्ताति इममत्थं दस्सेति ‘‘मिच्छाठपितेना’’तिआदिना. अट्ठसु ठानेसूति ‘‘दुक्खे अञ्ञाण’’न्तिआदिना वुत्तेसु दुक्खादीसु चतूसु सच्चेसु पुब्बन्तादीसु चतूसु चाति अट्ठसु ठानेसु. घनबहलन्ति चिरकालपरिभावनाय अतिविय बहलं. महाविसयताय महापटिपक्खताय बहुपरिवारताय बहुदुक्खताय च महती अविज्जाति महाअविज्जा. तं महाअविज्जं. महासद्दो हि बहुभावत्थोपि होति ‘‘महाजनो’’तिआदीसु विय. तण्हावानतो निक्खन्तभावेनाति तत्थ तण्हाय अभावमेव वदति.

४२. दुतिये पादेनेव अवमद्दिते अक्कन्तन्ति वुच्चमाने हत्थेन अवमद्दितं अक्कन्तं विय अक्कन्तन्ति रुळ्ही हेसाति आह – ‘‘अक्कन्तन्तेव वुत्त’’न्ति. अरियवोहारोति अरियदेसवासीनं वोहारो. महन्तं अग्गहेत्वा अप्पमत्तकस्सेव गहणे पयोजनं दस्सेतुं – ‘‘कस्मा पना’’तिआदि आरद्धं. तेन ‘‘विवट्टूपनिस्सयकुसलं नाम योनिसो उप्पादितं अप्पक’’न्ति न चिन्तेतब्बं, अनुक्कमेन लद्धपच्चयं हुत्वा वड्ढमानं खुद्दकनदी विय पक्खन्दमहोघा समुद्दं, अनुक्कमेन निब्बानमहासमुद्दमेव पुरिसं पापेतीति दीपेति. पच्चेकबोधिं बुद्धभूमिन्ति च पच्चत्ते उपयोगवचनं. वट्टविवट्टं कथितन्ति यथाक्कमेन वुत्तं.

४३. ततिये दोसेन पदुट्ठचित्तन्ति सम्पयुत्तधम्मानं, यस्मिं सन्ताने उप्पज्जति, तस्स च दूसनेन विससंसट्ठपूतिमुत्तसदिसेन दोसेन पदूसितचित्तं. अत्तनो चित्तेनाति अत्तनो चेतोपरियञाणेन सब्बञ्ञुतञ्ञाणेन वा सहितेन चित्तेन. परिच्छिन्दित्वाति ञाणेन परिच्छिन्दित्वा . इट्ठाकारेन एतीति अयो, सुखं. सब्बसो अपेतो अयो एतस्स, एतस्माति वा अपायो, कायिकस्स चेतसिकस्स च दुक्खस्स गति पवत्तिट्ठानन्ति दुग्गति, कारणावसेन विविधं विकारेन च निपातियन्ति एत्थाति विनिपातो, अप्पकोपि नत्थि अयो सुखं एत्थाति निरयोति एवमेत्थ अत्थो वेदितब्बो.

४४. चतुत्थे सद्धापसादेन पसन्नन्ति सद्धासङ्खातेन पसादेन पसन्नं, न इन्द्रियानं अविप्पसन्नताय. सुखस्स गतिन्ति सुखस्स पवत्तिट्ठानं. सुखमेवेत्थ गच्छन्ति, न दुक्खन्ति वा सुगति. मनापियरूपादिताय सह अग्गेहीति सग्गं, लोकं.

४५. पञ्चमे परिळाहवूपसमकरो रहदो एत्थाति रहदो, उदकपुण्णो रहदो उदकरहदो. उदकं दहति धारेतीति उदकदहो. आविलोति कललबहुलताय आकुलो. तेनाह – ‘‘अविप्पसन्नो’’ति. लुळितोति वातेन आलोळितो. तेनाह – ‘‘अपरिसण्ठितो’’ति. वाताभिघातेन वीचितरङ्गमलसमाकुलताय हि परितो न सण्ठितो वा अपरिसण्ठितो. वाताभिघातेन उदकस्स च अप्पभावेन कललीभूतो कद्दमभावप्पत्तोति आह – ‘‘कद्दमीभूतो’’ति. सिप्पियो मुत्तसिप्पिआदयो. सम्बुका सङ्खसलाकविसेसा. चरन्तम्पि तिट्ठन्तम्पीति यथालाभवचनमेतं दट्ठब्बं. तमेव हि यथालाभवचनतं दस्सेतुं – ‘‘एत्था’’तिआदि आरद्धं.

परियोनद्धेनाति पटिच्छादितेन. तयिदं कारणेन आविलभावस्स दस्सनं. दिट्ठधम्मे इमस्मिं अत्तभावे भवो दिट्ठधम्मिको, सो पन लोकियोपि होति लोकुत्तरोपीति आह – ‘‘लोकियलोकुत्तरमिस्सको’’ति. पेच्च सम्परेतब्बतो सम्परायो, परलोको. तेनाह – ‘‘सो हि परत्थ अत्थोति परत्थो’’ति. इति द्विधापि सकसन्ततिपरियापन्नो एव गहितोति इतरम्पि सङ्गहेत्वा दस्सेतुं – ‘‘अपिचा’’तिआदिमाह. अयन्ति कुसलकम्मपथसङ्खातो दसविधो धम्मो. सत्थन्तरकप्पावसानेति इदं तस्स आसन्नभावं सन्धाय वुत्तं. यस्स कस्सचि अन्तरकप्पस्सावसानेति वेदितब्बं. अरियानं युत्तन्ति अरियानं अरियभावाय युत्तं, ततो एव अरियभावं कातुं समत्थं. ञाणमेव ञेय्यस्स पच्चक्खकरणट्ठेन दस्सनन्ति आह – ‘‘ञाणमेव ही’’तिआदि. किं पन तन्ति आह – ‘‘दिब्बचक्खू’’तिआदि.

४६. छट्ठे अच्छोति तनुको. तनुभावमेव हि सन्धाय ‘‘अबहलो’’ति वुत्तं. यस्मा पसन्नो नाम अच्छो न बहलो, तस्मा ‘‘पसन्नोतिपि वट्टती’’ति वुत्तं. विप्पसन्नोति विसेसेन पसन्नो . सो पन सम्मा पसन्नो नाम होतीति आह – ‘‘सुट्ठु पसन्नो’’ति. अनाविलोति अकलुसो. तेनाह – ‘‘परिसुद्धो’’तिआदि. सङ्खन्ति खुद्दकसेवालं, यं ‘‘तिलबीजक’’न्ति वुच्चति. सेवालन्ति कण्णिकसेवालं. पणकन्ति उदकमलं. चित्तस्स आविलभावो नीवरणहेतुकोति आह – ‘‘अनाविलेनाति पञ्चनीवरणविमुत्तेना’’ति.

४७. सत्तमे रुक्खजातानीति एत्थ जातसद्देन पदवड्ढनमेव कतं यथा ‘‘कोसजात’’न्ति आह – ‘‘रुक्खानमेवेतं अधिवचन’’न्ति. कोचि हि रुक्खो वण्णेन अग्गो होति यथा तं रत्तचन्दनादि. कोचि गन्धेन यथा तं गोसीतचन्दनं. कोचि रसेन खदिरादि. कोचि थद्धताय चम्पकादि. मग्गफलावहताय विपस्सनावसेन भावितम्पि गहितं. ‘‘तत्थ तत्थेव सक्खिभब्बतं पापुणाती’’ति (अ. नि. ३.१०३) वचनतो ‘‘अभिञ्ञापादकचतुत्थज्झानचित्तमेव, आवुसो’’ति फुस्समित्तत्थेरो वदति.

४८. अट्ठमे चित्तस्स परिवत्तनं उप्पादनिरोधा एवाति आह – ‘‘एवं लहुं उप्पज्जित्वा लहुं निरुज्झनक’’न्ति. अधिमत्तपमाणत्थेति अतिक्कन्तपमाणत्थे, पमाणातीततायन्ति अत्थो. तेनाह – ‘‘अतिविय न सुकरा’’ति. चक्खुविञ्ञाणम्पि अधिप्पेतमेवाति सब्बस्सपि चित्तस्स समानखणत्ता वुत्तं. चित्तस्स अतिविय लहुपरिवत्तिभावं थेरवादेन दीपेतुं – ‘‘इमस्मिं पनत्थे’’तिआदि वुत्तं. चित्तसङ्खाराति ससम्पयुत्तं चित्तं वदति. वाहसतानं खो, महाराज, वीहीनन्ति पोत्थकेसु लिखन्ति, ‘‘वाहसतं खो, महाराज, वीहीन’’न्ति पन पाठेन भवितब्बं. मिलिन्दपञ्हेपि (मि. प. ४.१.२) हि कत्थचि अयमेव पाठो दिस्सति. ‘‘वाहसतान’’न्ति वा पच्चत्ते सामिवचनं ब्यत्तयेन वुत्तन्ति दट्ठब्बं. अड्ढचूळन्ति थोकेन ऊनं उपड्ढं. कस्स पन उपड्ढन्ति? अधिकारतो वाहस्साति विञ्ञायति. ‘‘अड्ढचुद्दस’’न्ति केचि. ‘‘अड्ढचतुत्थ’’न्ति अपरे. साधिकं दियड्ढसतं वाहाति दळ्हं कत्वा वदन्ति, वीमंसितब्बं. चतुनाळिको तुम्बो. पुच्छाय अभावेनाति ‘‘सक्का पन, भन्ते, उपमं कातु’’न्ति एवं पवत्ताय पुच्छाय अभावेन न कता उपमा. धम्मदेसनापरियोसानेति सन्निपतितपरिसाय यथारद्धधम्मदेसनाय परियोसाने.

४९. नवमे पभस्सरन्ति परियोदातं सभावपरिसुद्धट्ठेन. तेनाह – ‘‘पण्डरं परिसुद्ध’’न्ति. पभस्सरतादयो नाम वण्णधातुयं लब्भनकविसेसाति आह – ‘‘किं पन चित्तस्स वण्णो नाम अत्थी’’ति? इतरो अरूपताय ‘‘नत्थी’’ति पटिक्खिपित्वा परियायकथा अयं तादिसस्स चित्तस्स परिसुद्धभावनादीपनायाति दस्सेन्तो ‘‘नीलादीन’’न्तिआदिमाह. तथा हि ‘‘सो एवं समाहिते चित्ते परिसुद्धे परियोदाते’’ति (दी. नि. १.२४३-२४४; म. नि. १.३८४-३८६, ४३१-४३३; पारा. १२-१३) वुत्तं . तेनेवाह – ‘‘इदम्पि निरुपक्किलेसताय परिसुद्धन्ति पभस्सर’’न्ति. किं पन भवङ्गचित्तं निरुपक्किलेसन्ति? आम सभावतो निरुपक्किलेसं, आगन्तुकउपक्किलेसवसेन पन सिया उपक्किलिट्ठं. तेनाह – ‘‘तञ्च खो’’तिआदि. तत्थ अत्तनो तेसञ्च भिक्खूनं पच्चक्खभावतो पुब्बे ‘‘इद’’न्ति वत्वा इदानि पच्चामसनवसेन ‘‘त’’न्ति आह. च-सद्दो अत्थूपनयने. खो-सद्दो वचनालङ्कारे, अवधारणे वा. वक्खमानस्स अत्थस्स निच्छितभावतो भवङ्गचित्तेन सहावट्ठानाभावतो उपक्किलेसानं आगन्तुकताति आह – ‘‘असहजातेही’’तिआदि. रागादयो उपेच्च चित्तसन्तानं किलिस्सन्ति विबाधेन्ति उपतापेन्ति चाति आह – ‘‘उपक्किलेसेहीति रागादीही’’ति. भवङ्गचित्तस्स निप्परियायतो उपक्किलेसेहि उपक्किलिट्ठता नाम नत्थि असंसट्ठभावतो, एकसन्ततिपरियापन्नताय पन सिया उपक्किलिट्ठतापरियायोति आह – ‘‘उपक्किलिट्ठं नामाति वुच्चती’’ति. इदानि तमत्थं उपमाय विभावेतुं ‘‘यथा ही’’तिआदिमाह. तेन भिन्नसन्तानगतायपि नाम इरियाय लोके गारय्हता दिस्सति, पगेव एकसन्तानगताय इरियायाति इमं विसेसं दस्सेति. तेनाह – ‘‘जवनक्खणे…पे… उपक्किलिट्ठं नाम होती’’ति.

५०. दसमे भवङ्गचित्तमेव चित्तन्ति ‘‘पभस्सरमिदं, भिक्खवे, चित्त’’न्ति वुत्तं भवङ्गचित्तमेव. यदग्गेन भवङ्गचित्तं तादिसपच्चयसमवाये उपक्किलिट्ठं नाम वुच्चति, तदग्गेन तब्बिधुरपच्चयसमवाये उपक्किलेसतो विमुत्तन्ति वुच्चति. तेनाह – ‘‘उपक्किलेसेहि विप्पमुत्तं नाम होती’’ति. सेसमेत्थ नवमसुत्ते वुत्तनयानुसारेन वेदितब्बं.

पणिहितअच्छवग्गवण्णना निट्ठिता.