📜
७. वीरियारम्भादिवग्गवण्णना
६१. सत्तमस्स ¶ ¶ पठमे वीरानं कम्मन्ति वीरियं, विधिना वा ईरयितब्बं पवत्तेतब्बन्ति वीरियं, तदेव कुसलकिरियाय पधानट्ठेन आरम्भो वीरियारम्भो. आरद्धवीरियता पग्गहितवीरियता परिपुण्णवीरियताति पच्चेकं वीरियतासद्दो योजेतब्बो.
६२. दुतिये महती इच्छा एतस्साति महिच्छो, तस्स भावो महिच्छता. महाविसयो लोभो महालोभो महन्तानं वत्थूनं बहूनञ्च अभिगिज्झनतो. इतरीतरातिआदिना पब्बजितानं उप्पज्जनमहिच्छता वुत्ता. पञ्चहि कामगुणेहीतिआदि गहट्ठानं वसेन वुत्तं. इच्छाति सभावनिद्देसो. इच्छागताति इच्छापवत्ता. महिच्छताति महाइच्छता. अत्थतो पनायं रागो एवाति वुत्तं – ‘‘रागो सारागो’’तिआदि.
६३. ततिये अप्पिच्छस्साति एत्थ अप्प-सद्दो अभावत्थो ‘‘अप्पाबाधो होति अप्पातङ्को’’तिआदीसु (म. नि. २.३०४) वियाति आह – ‘‘अनिच्छस्सा’’ति. लोके पाकटस्स हि अक्खिरोगकुच्छिरोगादिभेदस्स आबाधस्स अभावं सन्धाय ‘‘अप्पाबाधो’’ति वुत्तं. इदानि वुत्तमेवत्थं पाकटतरं कातुं ‘‘एत्थ ही’’तिआदि वुत्तं. ब्यञ्जनं सावसेसं विय परित्तकेपि अप्पसद्दस्स दिस्समानत्ता. अत्थो पन निरवसेसो सब्बसो पच्चयिच्छाय अभावस्स अधिप्पेतत्ता. तेनाह – ‘‘न ही’’तिआदि.
इच्छाय अभावेनेव अप्पिच्छो नाम होतीति इममत्थं पकारन्तरेन दीपेतुं – ‘‘अपिचा’’तिआदि वुत्तं. अत्रिच्छता नाम अत्र अत्र इच्छा. असन्तगुणसम्भावनताय पापा लामिका निहीना इच्छा पापिच्छता. याय पच्चयुप्पादनत्थं अत्तनि विज्जमानगुणे सम्भावेति, पच्चयानं पटिग्गहणे च न मत्तं जानाति, अयं महिच्छता. असन्तगुणसम्भावनताति अत्तनि अविज्जमानानं गुणानं विज्जमानानं विय परेसं पकासना. सन्तगुणसम्भावनताति इच्छाचारे ठत्वा अत्तनि विज्जमानसीलधुतधम्मादिगुणविभावना. तादिसस्सपि पटिग्गहणे अमत्तञ्ञुतापि होति, सापि अभिधम्मे आगतायेवाति सम्बन्धो. दुस्सन्तप्पयोति दुत्तप्पयो.
अतिलूखभावन्ति ¶ पत्तचीवरवसेन अतिविय लूखभावं. तदस्स दिस्वा मनुस्सा ‘‘अयं अमङ्गलदिवसो ¶ , सुम्भकसिनिद्धपत्तचीवरो अय्यो पुब्बङ्गमो कातब्बो’’ति चिन्तेत्वा, ‘‘भन्ते, थोकं बहि होथा’’ति आहंसु. उम्मुज्जीति मनुस्सानं अजानन्तानंयेव पथवियं निमुज्जित्वा गण्हन्तोयेव उम्मुज्जि. यदि थेरो ‘‘खीणासवभावं जानन्तू’’ति इच्छेय्य, न नं मनुस्सा ‘‘बहि होथा’’ति वदेय्युं, खीणासवानं पन तथाचित्तमेव न उप्पज्जेय्य.
अप्पिच्छतापधानं पुग्गलाधिट्ठानं चतुब्बिधइच्छापभेदं दस्सेत्वा पुनपि पुग्गलाधिट्ठानेन चतुब्बिधं इच्छाभेदं दस्सेन्तो ‘‘अपरोपि चतुब्बिधो अप्पिच्छो’’तिआदिमाह. पच्चयअप्पिच्छोति पच्चयेसु इच्छारहितो. धुतङ्गअप्पिच्छोति धुतगुणसम्भावनाय इच्छारहितो. परियत्तिअप्पिच्छोति बहुस्सुतसम्भावनाय इच्छारहितो. अधिगमअप्पिच्छोति ‘‘अरियो’’ति सम्भावनाय इच्छारहितो. दायकस्स वसन्ति अप्पं वा यं दातुकामो बहुं वाति दायकस्स चित्तस्स वसं, अज्झासयन्ति अत्थो. देय्यधम्मस्स वसन्ति देय्यधम्मस्स अबहुभावं. अत्तनो थामन्ति अत्तनो पमाणं. यत्तकेन अत्ता यापेति, तत्तकस्सेव गहणं. यदि हीतिआदि सङ्खेपतो वुत्तस्स अत्थस्स विवरणं. पमाणेनेवाति यापनप्पमाणेनेव.
एकभिक्खुपि नाञ्ञासीति सोसानिकवत्ते सम्मदेव वत्तितत्ता एकोपि भिक्खु न अञ्ञासि. अब्बोकिण्णन्ति अविच्छेदं. दुतियो मं जानेय्याति दुतियो सहायभूतोपि यथा मं जानितुं न सक्कुणेय्य, तथा सट्ठि वस्सानि निरन्तरं सुसाने वसामि, तस्मा अहं अहो सोसानिकुत्तमो. उपकारो हुत्वाति उग्गहपरिपुच्छादीहि परियत्तिधम्मवसेन उपकारो हुत्वा. धम्मकथाय जनपदं खोभेत्वाति लोमहंसनसाधुकारदानचेलुक्खेपादिवसेन सन्निपतितं इतरञ्च ‘‘कथं नु खो अप्पं अय्यस्स सन्तिके धम्मं सोस्सामा’’ति कोलाहलवसेन महाजनं खोभेत्वा? यदि थेरो बहुस्सुतभावं जानापेतुं इच्छेय्य, पुब्बेव जनपदं खोभेन्तो धम्मं कथेय्य. गतोति ‘‘अयं सो, येन रत्तियं धम्मकथा कता’’ति जाननभावेन परियत्तिअप्पिच्छताय पुरारुणाव गतो.
तयो ¶ कुलपुत्ता वियाति पाचीनवंसदाये सामग्गिवासंवुट्ठा अनुरुद्धो, नन्दियो, किमिलोति इमे तयो कुलपुत्ता विय. एतेसुपि हि अनुरुद्धत्थेरेन भगवता ‘‘अत्थि पन वो अनुरुद्धा एवं अप्पमत्तानं आतापीनं पहितत्तानं विहरन्तानं उत्तरिमनुस्सधम्मो अलमरियञाणदस्सनविसेसो अधिगतो फासुविहारो’’ति (म. नि. १.३२८) पुट्ठेन ‘‘इध पन मयं, भन्ते, यावदेव आकङ्खाम, विविच्चेव कामेहि विविच्च अकुसलेहि धम्मेहि सवितक्कं सविचारं विवेकजं पीतिसुखं पठमं झानं उपसम्पज्ज विहरामा’’तिआदिना (म. नि. १.३२८) अनुपुब्बविहारसमापत्तीसु ¶ आरोचितासु इतरे थेरा न इच्छिंसु. तथा हि ते पक्कन्ते भगवति आयस्मन्तं अनुरुद्धं एतदवोचुं – ‘‘किन्नु मयं आयस्मतो अनुरुद्धस्स एवमारोचिम्ह ‘इमासञ्च इमासञ्च विहारसमापत्तीनं मयं लाभिनो’ति? यं नो आयस्मा अनुरुद्धो भगवतो सम्मुखापि आसवानं खयं पकासेती’’ति? घटीकारोपि अत्तनो अरियभावे किकिस्स रञ्ञो भगवता आरोचिते न अत्तमनो अहोसि? तेनाह – ‘‘घटीकारकुम्भकारो विया’’ति. इमस्मिं पनत्थेति ‘‘यथयिदं, भिक्खवे, अप्पिच्छता’’ति वुत्ते अप्पिच्छतासङ्खाते अत्थे. बलवअलोभेनाति दळ्हतरप्पवत्तिकेन अलोभेन.
६४. चतुत्थे नत्थि एतस्स सन्तुट्ठीति असन्तुट्ठि, तस्स भावो असन्तुट्ठिता. तं पन सरूपतो दस्सेन्तो ‘‘असन्तुट्ठे पुग्गले…पे… लोभो’’ति आह. सेवन्तस्सातिआदीनि अञ्ञमञ्ञवेवचनानि.
६५-६७. पञ्चमे तुस्सनं तुट्ठि, समं, सकेन, सन्तेन वा तुट्ठि एतस्साति सन्तुट्ठि, तस्स भावो सन्तुट्ठिता. यस्स सन्तोसस्स अत्थिताय भिक्खु ‘‘सन्तुट्ठो’’ति वुच्चति, तं दस्सेन्तो ‘‘इतरीतरपच्चयसन्तोसेन समन्नागतस्सा’’ति आह – चीवरादिके यत्थ कत्थचि कप्पिये पच्चये सन्तुस्सनेन समङ्गीभूतस्साति अत्थो. अथ वा इतरं वुच्चति हीनं पणीततो अञ्ञत्ता, तथा पणीतम्पि इतरं हीनतो अञ्ञत्ता. अपेक्खासिद्धा हि इतरता. इति येन धम्मेन हीनेन वा पणीतेन वा चीवरादिपच्चयेन सन्तुस्सति, सो तथा पवत्तो अलोभो इतरीतरपच्चयसन्तोसो, तेन समन्नागतस्स ¶ . यथालाभं अत्तनो लाभानुरूपं सन्तोसो यथालाभसन्तोसो. सेसपदद्वयेपि एसेव नयो. लब्भतीति वा लाभो, यो यो लाभो यथालाभो, तेन सन्तोसो यथालाभसन्तोसो. बलन्ति कायबलं. सारुप्पन्ति भिक्खुनो अनुच्छविकता.
यथालद्धतो अञ्ञस्स अपत्थना नाम सिया अप्पिच्छतापि पवत्तिआकारोति ततो विनिवेचितमेव सन्तोसस्स सरूपं दस्सेन्तो ‘‘लभन्तोपि न गण्हाती’’ति आह. तं परिवत्तेत्वा पकतिदुब्बलादीनं गरुचीवरं अफासुभावावहं सरीरखेदावहञ्च होतीति पयोजनवसेन न अत्रिच्छतादिवसेन तं परिवत्तेत्वा लहुकचीवरपरिभोगो सन्तोसविरोधि न होतीति आह – ‘‘लहुकेन यापेन्तोपि सन्तुट्ठोव होती’’ति. महग्घचीवरं बहूनि वा चीवरानि लभित्वा तानि विस्सज्जेत्वा तदञ्ञस्स गहणं यथासारुप्पनये ठितत्ता न सन्तोसविरोधीति आह – ‘‘तेसं…पे… धारेन्तोपि सन्तुट्ठोव होती’’ति. एवं सेसपच्चयेसुपि यथासारुप्पनिद्देसे ¶ अपि-सद्दग्गहणे अधिप्पायो वेदितब्बो. मुत्तहरीतकन्ति गोमुत्तपरिभावितं, पूतिभावेन वा छड्डितं हरीतकं. बुद्धादीहि वण्णितन्ति अप्पिच्छतासन्तुट्ठीसु भिक्खू नियोजेतुं ‘‘पूतिमुत्तभेसज्जं निस्साय पब्बज्जा’’तिआदिना (महाव. ७३, १२८) बुद्धादीहि पसत्थं. परमसन्तुट्ठोव होति परमेन उक्कंसगतेन सन्तोसेन समन्नागतत्ता. यथासारुप्पसन्तोसोव अग्गोति तत्थ तत्थ भिक्खु सारुप्पंयेव निस्साय सन्तुस्सनवसेन पवत्तनतो अग्गो. छट्ठसत्तमेसु नत्थि वत्तब्बं.
६८-६९. अट्ठमनवमेसु न सम्पजानातीति असम्पजानो, तस्स भावो असम्पजञ्ञं. वुत्तप्पटिपक्खेन सम्पजञ्ञं वेदितब्बं.
७०. दसमे पापमित्ता देवदत्तसदिसा. ते हि हीनाचारताय, दुक्खस्स वा सम्पापकताय ‘‘पापा’’ति वुच्चन्ति. तेनाकारेन पवत्तानन्ति यो पापमित्तस्स खन्ति रुचि अधिमुत्ति तन्निन्नतातंसम्पवङ्कतादिआकारो, तेनाकारेन पवत्तानं. चतुन्नं खन्धानमेवेतं नामन्ति चतुन्नं अरूपक्खन्धानं ¶ ‘‘पापमित्तता’’ति एतं नामं. यस्मा अस्सद्धियादिपापधम्मसमन्नागता पुग्गला विसेसतो पापा पुञ्ञधम्मविमोक्खताय, ते यस्स मित्ता सहाया, सो पापमित्तो, तस्स भावो पापमित्तता. तेनाह – ‘‘ये ते पुग्गला अस्सद्धा’’तिआदि.
वीरियारम्भादिवग्गवण्णना निट्ठिता.