📜

८. कल्याणमित्तादिवग्गवण्णना

७१. अट्ठमस्स पठमे बुद्धा, सारिपुत्तादयो वा कल्याणमित्ता. वुत्तपटिपक्खनयेनाति ‘‘पापमित्तता’’ति पदे वुत्तस्स पटिपक्खनयेन.

७२-७३. दुतिये योगोति समङ्गीभावो. पयोगोति पयुञ्जनं पटिपत्ति. अयोगोति असमङ्गीभावो. अप्पयोगोति अप्पयुञ्जनं अप्पटिपत्ति. अनुयोगेनाति अनुयोगहेतु.

७४. चतुत्थे बुज्झनकसत्तस्साति चतुन्नं अरियसच्चानं पटिविज्झनकपुग्गलस्स. अङ्गभूताति तस्सेव पटिवेधस्स कारणभूता. एत्थ च चत्तारि अरियसच्चानि बुज्झति, अञ्ञाणनिद्दाय वापि बुज्झतीति बोधीति लद्धनामो अरियसावको बुज्झनकसत्तो, तस्स बुज्झनकसत्तस्स. बोधियाति तस्सा धम्मसामग्गिसङ्खाताय बोधिया. बुज्झनट्ठेन बोधियो, बोधियो एव सच्चसम्पटिबोधस्स अङ्गाति वुत्तं. ‘‘बुज्झन्तीति बोज्झङ्गा’’ति. विपस्सनादीनं कारणानं बुज्झितब्बानञ्च सच्चानं अनुरूपं बुज्झनतो अनुबुज्झन्तीति बोज्झङ्गा, पटिमुखं पच्चक्खभावेन अभिमुखं बुज्झनतो पटिबुज्झन्तीति बोज्झङ्गा, सम्मा अविपरीततो बुज्झनतो सम्बुज्झन्तीति बोज्झङ्गाति एवं अत्थविसेसदीपकेहि उपसग्गेहि अनुबुज्झन्तीतिआदि वुत्तं. बोधिसद्दो सब्बविसेसयुत्तं बुज्झनसामञ्ञेन सङ्गण्हाति. बोधाय संवत्तन्तीति इमिना तस्सा धम्मसामग्गिया बुज्झनस्स एकन्तकारणतं दस्सेति. एवं पनेतं पदं विभत्तमेवाति वुत्तप्पकारेन एतं ‘‘बोज्झङ्गा’’ति (पटि. म. २.१७) पदं निद्देसे पटिसम्भिदामग्गे विभत्तमेव.

७५. पञ्चमे याथावसरसभूमीति याथावतो सकिच्चकरणभूमि. साति याथावसरसभूमि. विपस्सनाति बलवविपस्सना. केचि ‘‘भङ्गञाणतो पट्ठाया’’ति वदन्ति. विपस्सनाय पादकज्झाने च सतिआदयो बोज्झङ्गपक्खिका एव परियायबोधिपक्खियभावतो. तत्थातिआदि चतुब्बिधानं बोज्झङ्गानं भूमिविभागदस्सनं.

७६. छट्ठे तेसं अन्तरेति तेसं भिक्खूनं अन्तरे. कामं सङ्गीतिआरुळ्हवसेन अप्पकमिदं सुत्तपदं, भगवा पनेत्थ सन्निपतितपरिसाय अज्झासयानुरूपं वित्थारिकं करोतीति कत्वा इदं वुत्तं – ‘‘महती देसना भविस्सती’’ति. गामनिगमादिकथा नत्थीति तस्सा कथाय अतिरच्छानकथाभावमाहु . तथा हि सा पुब्बे बहुञातिकं अहोसि बहुपक्खं, इदानि अप्पञातिकं अप्पपक्खन्ति अनिच्चतामुखेन निय्यानिकपक्खिका जाता. एतायाति यथावुत्ताय परिहानिया. पतिकिट्ठन्ति निहीनं. मम सासनेति इदं कम्मस्सकतज्झानपञ्ञानम्पि विसेसनमेव. तदुभयम्पि हि बाहिरकानं तप्पञ्ञाद्वयतो सातिसयमेव सब्बञ्ञुबुद्धानं देसनाय लद्धविसेसतो विवट्टूपनिस्सयतो च.

७७. सत्तमे तेसं चित्ताचारं ञत्वाति तथा कथेन्तानं तेसं भिक्खूनं तत्थ उपगमनेन अत्तनो देसनाय भाजनभूतं चित्तप्पवत्तिं ञत्वा. कम्मस्सकतादीति आदिसद्देन झानपञ्ञादीनं चतुन्नम्पि पञ्ञानं गहणं.

७८-८०. अट्ठमादीसु हेट्ठा वुत्तनयेनेवाति ‘‘या एस मम सासने’’तिआदिना हेट्ठा वुत्तनयेनेव. सेसमेत्थ उत्तानत्थमेव.

कल्याणमित्तादिवग्गवण्णना निट्ठिता.

८१-८२. नवमे वग्गे नत्थि वत्तब्बं.