📜
१०. दुतियपमादादिवग्गवण्णना
९८-११५. दसमे ¶ वग्गे अज्झत्तसन्ताने भवं अज्झत्तिकं. अज्झत्तसन्तानतो बहिद्धा भवं बाहिरं. वुत्तपटिपक्खनयेनाति ‘‘अविनासाया’’ति एवमादिना अत्थो गहेतब्बो. चतुक्कोटिकेति ‘‘अनुयोगो अकुसलानं ¶ , अननुयोगो कुसलानं, अनुयोगो कुसलानं, अननुयोगो अकुसलान’’न्ति (अ. नि. १.९६) एवं परियोसानसुत्ते आगतनयं गहेत्वा ‘‘नाहं, भिक्खवे, अञ्ञं एकधम्मम्पि समनुपस्सामी’’तिआदिना (अ. नि. १.११) आगतसुत्तानं समञ्ञा जाता.
१३०. सुत्तन्तनये यथाचोदना संकिलेसधम्मानं विपरियेसनं, तंतंधम्मकोट्ठासानञ्च ऊनतो अधिकतो च पवेदनं अधम्मं धम्मोति दीपनं. तेसंयेव पन अविपरीततो अनूनाधिकतो च पवेदनं धम्मं धम्मोति दीपनं. एवं विनयप्पटिपत्तिया अयथाविधिप्पवेदनं अधम्मं धम्मोति दीपनं. यथाविधिप्पवेदनं धम्मं धम्मोति दीपनं. सुत्तन्तनयेन पञ्चविधो संवरविनयो पहानविनयो च विनयो, तप्पटिपक्खेन अविनयो. विनयनयेन वत्थुसम्पदादिना यथाविधिप्पटिपत्ति एव विनयो, तब्बिपरियायेन अविनयो वेदितब्बो. तिंस निस्सग्गिया पाचित्तियाति एत्थ इति-सद्दो आद्यत्थो. तेन द्वेनवुति पाचित्तिया, चत्तारो पाटिदेसनिया, सत्त अधिकरणसमथाति इमेसं सङ्गहो. एकतिंस निस्सग्गियाति एत्थ ‘‘तेनवुति पाचित्तिया’’तिआदिना वत्तब्बं. सेसमेत्थ सुविञ्ञेय्यमेव.
अधिगन्तब्बतो अधिगमो, मग्गफलानि. निब्बानं पन अन्तरधानाभावतो इध न गय्हति. पटिपज्जनं पटिपत्ति, सिक्खत्तयसमायोगो. पटिपज्जितब्बतो वा पटिपत्ति. परियापुणितब्बतो परियत्ति, पिटकत्तयं. मग्गग्गहणेन गहितापि ततियविज्जाछट्ठाभिञ्ञा विज्जाभिञ्ञासामञ्ञतो ‘‘तिस्सो विज्जा छ अभिञ्ञा’’ति पुनपि गहिता. ततो परं छ अभिञ्ञाति वस्ससहस्सतो परं छ अभिञ्ञा निब्बत्तेतुं सक्कोन्ति, न पटिसम्भिदाति अधिप्पायो. ततोति अभिञ्ञाकालतो पच्छा. ताति अभिञ्ञायो. पुब्बभागे झानसिनेहाभावेन केवलाय विपस्सनाय ठत्वा अग्गफलप्पत्ता सुक्खविपस्सका नाम, मग्गक्खणे पन ‘‘झानसिनेहो नत्थी’’ति न वत्तब्बो ‘‘समथविपस्सनं युगनद्धं भावेती’’ति (अ. नि. ४.१७०) वचनतो. पच्छिमकस्साति सब्बपच्छिमस्स. किञ्चापि अरियो अपरिहानधम्मो ¶ ¶ , सोतापन्नस्स पन उद्धं जीवितपरियादाना अधिगतधम्मो उप्पन्नो नाम नत्थि, पच्चयसामग्गिया असति याव उपरिविसेसं निब्बत्तेतुं न सक्कोन्ति, ताव अधिगमस्स असम्भवो एवाति आह – ‘‘सोतापन्नस्स…पे… नाम होती’’ति. तस्सिदं मनुस्सलोकवसेन वुत्तन्ति दट्ठब्बं.
न चोदेन्तीति अञ्ञमञ्ञस्मिं विज्जमानं दोसं जानन्तापि न चोदेन्ति न सारेन्ति. अकुक्कुच्चका होन्तीति कुक्कुच्चं न उप्पादेन्ति. ‘‘असक्कच्चकारिनो होन्ती’’ति च पठन्ति, साथलिकताय सिक्खासु असक्कच्चकारिनो होन्तीति अत्थो. भिक्खूनं सतेपि सहस्सेपि धरमानेति इदं बाहुल्लवसेन वुत्तं. अन्तिमवत्थुअनज्झापन्नेसु कतिपयमत्तेसुपि भिक्खूसु धरन्तेसु, एकस्मिं वा धरन्ते पटिपत्ति अनन्तरहिता एव नाम होति. तेनेवाह – ‘‘पच्छिमकस्स…पे… अन्तरहिता होती’’ति.
अन्तेवासिके गहेतुन्ति अन्तेवासिके सङ्गहेतुं. अत्थवसेनाति अट्ठकथावसेन. मत्थकतो पट्ठायाति उपरितो पट्ठाय. उपोसथक्खन्धकमत्तन्ति विनयमातिकापाळिमाह. आळवकपञ्हादीनं विय देवेसु परियत्तिया पवत्ति अप्पमाणन्ति आह – ‘‘मनुस्सेसू’’ति.
ओट्ठट्ठिवण्णन्ति ओट्ठानं अट्ठिवण्णं, दन्तकसावं एकं वा द्वे वा वारे रजित्वा दन्तवण्णं कत्वा धारेन्तीति वुत्तं होति. केसेसु वा अल्लीयापेन्तीति तेन कासावखण्डेन केसे बन्धन्ता अल्लीयापेन्ति. भिक्खुगोत्तस्स अभिभवनतो विनासनतो गोत्रभुनो. अथ वा गोत्तं वुच्चति साधारणं नामं, मत्तसद्दो लुत्तनिद्दिट्ठो, तस्मा ‘‘समणा’’ति गोत्तमत्तं अनुभवन्ति धारेन्तीति गोत्रभुनो, नाममत्तसमणाति अत्थो. कासावगतकण्ठताय, कासावग्गहणहेतुउप्पज्जनकसोकताय वा कासावकण्ठा. सङ्घगतन्ति सङ्घं उद्दिस्स दिन्नत्ता सङ्घगतं. तं सरीरन्ति तं धातुसरीरं.
तेनेवाति परियत्तिअन्तरधानमूलकत्ता एव इतरअन्तरधानस्स. सक्को देवराजा छातकभये परतीरगमनाय भिक्खू उस्सुक्कमकासीति अधिप्पायो. नेति उभयेपि पंसुकूलिकत्थेरे धम्मकथिकत्थेरे च. थेराति तत्थ ठिता सक्खिभूता थेरा. धम्मकथिकत्थेरा ‘‘याव तिट्ठन्ति ¶ सुत्तन्ता…पे… योगक्खेमा न धंसती’’ति इदं सुत्तं आहरित्वा ‘‘सुत्तन्ते रक्खिते सन्ते, पटिपत्ति होति रक्खिता’’ति इमिना वचनेन पंसुकूलिकत्थेरे अप्पटिभाने अकंसु ¶ . इदानि परियत्तिया अनन्तरधानमेव इतरेसं अनन्तरधानहेतूति इममत्थं ब्यतिरेकतो अन्वयतो च उपमाहि विभावेतुं ‘‘यथा ही’’तिआदि वुत्तं. तं सुविञ्ञेय्यमेव.
दुतियपमादादिवग्गवण्णना निट्ठिता.