📜
२. अधिकरणवग्गवण्णना
११. दुतियस्स ¶ ¶ ¶ पठमे बलानीति केनट्ठेन बलानि. अकम्पियट्ठेन बलानि नाम, तथा दुरभिभवनट्ठेन अनज्झोमद्दनट्ठेन च. पटिसङ्खानबलन्ति पच्चवेक्खणबलं. भावनाबलन्ति ब्रूहनबलं वड्ढनबलं. सुद्धं अत्तानन्ति इदं हेट्ठा वुत्तनयेनेव वेदितब्बं. तत्राति तेसु द्वीसु बलेसु. यमिदन्ति यं इदं. सेखानमेतं बलन्ति सत्तन्नं सेखानं ञाणबलमेतं. सेखञ्हि सो, भिक्खवे, बलं आगम्माति सत्तन्नं सेखानं ञाणबलं आरब्भ सन्धाय पटिच्च. पजहतीति मग्गेन पजहति. पहायाति इमिना पन फलं कथितं. यं पापन्ति यं पापकं लामकं. यस्मा पनेतानि द्वेपि वड्ढेत्वा अरहत्तं पापुणाति, तस्मा एत्थ एतदग्गं नागतन्ति वेदितब्बं.
१२. दुतिये सतिसम्बोज्झङ्गं भावेतीतिआदीसु अयं हेट्ठा अनागतानं पदानं वसेन अत्थवण्णना – विवेकनिस्सितन्ति विवेकं निस्सितं. विवेकोति विवित्तता. स्वायं तदङ्गविवेको विक्खम्भन-समुच्छेद-पटिप्पस्सद्धि-निस्सरणविवेकोति पञ्चविधो. तस्मिं पञ्चविधे विवेके. विवेकनिस्सितन्ति तदङ्गविवेकनिस्सितं, समुच्छेदविवेकनिस्सितं, निस्सरणविवेकनिस्सितञ्च सतिसम्बोज्झङ्गं भावेतीति अयमत्थो वेदितब्बो. तथा हि सतिसम्बोज्झङ्गभावनानुयुत्तो योगी विपस्सनाक्खणे किच्चतो तदङ्गविवेकनिस्सितं, अज्झासयतो निस्सरणविवेकनिस्सितं, मग्गकाले पन किच्चतो समुच्छेदविवेकनिस्सितं, आरम्मणतो निस्सरणविवेकनिस्सितं सतिसम्बोज्झङ्गं भावेति. पञ्चविधविवेकनिस्सितम्पीति एके. ते हि न केवलं बलवविपस्सनामग्गफलक्खणेसुयेव ¶ बोज्झङ्गे उद्धरन्ति, विपस्सनापादककसिणज्झानआनापानासुभब्रह्मविहारज्झानेसुपि उद्धरन्ति, न च पटिसिद्धा अट्ठकथाचरियेहि. तस्मा तेसं मतेन एतेसं झानानं पवत्तिक्खणे किच्चतो एव विक्खम्भनविवेकनिस्सितं. यथा च ‘‘विपस्सनाक्खणे अज्झासयतो निस्सरणविवेकनिस्सित’’न्ति वुत्तं, एवं ‘‘पटिप्पस्सद्धिविवेकनिस्सितम्पि भावेती’’ति वत्तुं वट्टति. एस नयो विरागनिस्सितन्तिआदीसु. विवेकत्था एव हि विरागादयो.
केवलं ¶ हेत्थ वोस्सग्गो दुविधो परिच्चागवोस्सग्गो च पक्खन्दनवोस्सग्गो चाति. तत्थ परिच्चागवोस्सग्गोति ¶ विपस्सनाक्खणे च तदङ्गवसेन, मग्गक्खणे च समुच्छेदवसेन किलेसप्पहानं. पक्खन्दनवोस्सग्गोति विपस्सनाक्खणे तन्निन्नभावेन, मग्गक्खणे पन आरम्मणकरणेन निब्बानपक्खन्दनं. तदुभयम्पि इमस्मिं लोकियलोकुत्तरमिस्सके अत्थवण्णनानये वट्टति. तथा हि अयं सतिसम्बोज्झङ्गो यथावुत्तेन पकारेन किलेसे परिच्चजति, निब्बानञ्च पक्खन्दति. वोस्सग्गपरिणामिन्ति इमिना पन सकलेन वचनेन वोस्सग्गत्थं परिणमन्तं परिणतञ्च, परिपच्चन्तं परिपक्कञ्चाति इदं वुत्तं होति. अयञ्हि बोज्झङ्गभावनानुयुत्तो भिक्खु यथा सतिसम्बोज्झङ्गो किलेसपरिच्चागवोस्सग्गत्थं निब्बानपक्खन्दनवोस्सग्गत्थञ्च परिपच्चति, यथा च परिपक्को होति, तथा नं भावेतीति. एस नयो सेसबोज्झङ्गेसु.
इध पन निब्बानंयेव सब्बसङ्खतेहि विवित्तत्ता विवेको, सब्बेसं विरागभावतो विरागो, निरोधभावतो निरोधोति वुत्तं. मग्गो एव ¶ च वोस्सग्गपरिणामी, तस्मा सतिसम्बोज्झङ्गं भावेति विवेकं आरम्मणं कत्वा पवत्तिया विवेकनिस्सितं, तथा विरागनिस्सितं निरोधनिस्सितं. तञ्च खो अरियमग्गक्खणुप्पत्तिया किलेसानं समुच्छेदतो परिच्चागभावेन च निब्बानपक्खन्दनभावेन च परिणतं परिपक्कन्ति अयमेव अत्थो दट्ठब्बो. एस नयो सेसबोज्झङ्गेसु. इति इमे सत्त बोज्झङ्गा लोकियलोकुत्तरमिस्सका कथिता. इमेसुपि द्वीसु बलेसु एतदग्गभावो वुत्तनयेनेव वेदितब्बो.
१३. ततिये विविच्चेव कामेहीतिआदीनं चतुन्नं झानानं पाळिअत्थो च भावनानयो च सब्बो सब्बाकारेन विसुद्धिमग्गे (विसुद्धि. १.६९-७०) वित्थारितोयेव. इमानि पन चत्तारि झानानि एको भिक्खु चित्तेकग्गत्थाय भावेति, एको विपस्सनापादकत्थाय, एको अभिञ्ञापादकत्थाय, एको निरोधपादकत्थाय, एको भवविसेसत्थाय. इध पन तानिपि विपस्सनापादकानि अधिप्पेतानि. अयं हि भिक्खु इमानि झानानि समापज्जित्वा समापत्तितो वुट्ठाय सङ्खारे सम्मसित्वा हेतुपच्चयपरिग्गहं कत्वा सप्पच्चयं ¶ नामरूपञ्च ववत्थपेत्वा इन्द्रियबलबोज्झङ्गानि समोधानेत्वा अरहत्तं पापुणाति. एवमेतानि झानानि लोकियलोकुत्तरमिस्सकानेव कथितानि. इमस्मिम्पि बलद्वये एतदग्गभावो वुत्तनयेनेव वेदितब्बो.
१४. चतुत्थे ¶ संखित्तेन च वित्थारेन चाति संखित्तधम्मदेसना वित्थारधम्मदेसना चाति द्वेयेव धम्मदेसनाति दस्सेति. तत्थ मातिकं उद्दिसित्वा कथिता देसना संखित्तदेसना नाम. तमेव मातिकं वित्थारतो विभजित्वा कथिता वित्थारदेसना नाम. मातिकं वा ठपेत्वापि अट्ठपेत्वापि वित्थारतो विभजित्वा कथिता वित्थारदेसना नाम ¶ . तासु संखित्तदेसना नाम महापञ्ञस्स पुग्गलस्स वसेन कथिता, वित्थारदेसना नाम मन्दपञ्ञस्स. महापञ्ञस्स हि वित्थारदेसना अतिपपञ्चो विय होति. मन्दपञ्ञस्स सङ्खेपदेसना ससकस्स उप्पतनं विय होति, नेव अन्तं न कोटिं पापुणितुं सक्कोति. सङ्खेपदेसना च उग्घटितञ्ञुस्स वसेन कथिता, वित्थारदेसना इतरेसं तिण्णं वसेन. सकलम्पि हि तेपिटकं सङ्खेपदेसना वित्थारदेसनाति एत्थेव सङ्खं गच्छति.
१५. पञ्चमे यस्मिं, भिक्खवे, अधिकरणेति विवादाधिकरणं, अनुवादाधिकरणं, आपत्ताधिकरणं, किच्चाधिकरणन्ति इमेसं चतुन्नं अधिकरणानं यस्मिं अधिकरणे. आपन्नो च भिक्खूति आपत्तिं आपन्नो भिक्खु च. तस्मेतन्ति तस्मिं एतं. दीघत्तायाति दीघं अद्धानं तिट्ठनत्थाय. खरत्तायाति दास-कोण्ड-चण्डाल-वेनाति एवं खरवाचापवत्तनत्थाय. वाळत्तायाति पाणि लेड्डुदण्डादीहि पहरणवसेन कक्खळभावत्थाय. भिक्खू च न फासुं विहरिस्सन्तीति अञ्ञमञ्ञं विवादापन्ने भिक्खुसङ्घे येपि उद्देसं वा परिपुच्छं वा गहेतुकामा पधानं वा अनुयुञ्जितुकामा, ते फासुं न विहरिस्सन्ति. भिक्खुसङ्घस्मिं हि उपोसथपवारणाय ठिताय उद्देसादीहि अत्थिका उद्देसादीनि गहेतुं न सक्कोन्ति, विपस्सकानं चित्तुप्पादो न एकग्गो होति, ततो विसेसं निब्बत्तेतुं न सक्कोन्ति. एवं भिक्खू च न फासुं विहरिस्सन्ति. न दीघत्तायातिआदीसु वुत्तपटिपक्खनयेन अत्थो वेदितब्बो.
इधाति ¶ ¶ इमस्मिं सासने. इति पटिसञ्चिक्खतीति एवं पच्चवेक्खति. अकुसलं आपन्नोति एत्थ अकुसलन्ति आपत्ति अधिप्पेता, आपत्तिं आपन्नोति अत्थो. कञ्चिदेव देसन्ति न सब्बमेव आपत्तिं, आपत्तिया पन कञ्चिदेव देसं अञ्ञतरं आपत्तिन्ति अत्थो. कायेनाति करजकायेन. अनत्तमनोति अतुट्ठचित्तो. अनत्तमनवाचन्ति अतुट्ठवाचं. ममेवाति मंयेव. तत्थाति तस्मिं अधिकरणे. अच्चयो अच्चगमाति अपराधो अतिक्कमित्वा मद्दित्वा गतो, अहमेवेत्थ अपराधिको. सुङ्कदायकंव भण्डस्मिन्ति यथा सुङ्कट्ठानं परिहरित्वा नीते भण्डस्मिं ¶ सुङ्कदायकं अपराधो अभिभवति, सो च तत्थ अपराधिको होति, न राजानो न राजपुरिसाति अत्थो.
इदं वुत्तं होति – यो हि रञ्ञा ठपितं सुङ्कट्ठानं परिहरित्वा भण्डं हरति, तं सह भण्डसकटेन आनेत्वा रञ्ञो दस्सेन्ति. तत्थ नेव सुङ्कट्ठानस्स दोसो अत्थि, न रञ्ञो न राजपुरिसानं, परिहरित्वा गतस्सेव पन दोसो, एवमेवं यं सो भिक्खु आपत्तिं आपन्नो, तत्थ नेव आपत्तिया दोसो, न चोदकस्स. तीहि पन कारणेहि तस्सेव भिक्खुनो दोसो. तस्स हि आपत्तिं आपन्नभावेनपि दोसो, चोदके अनत्तमनतायपि दोसो, अनत्तमनस्स सतो परेसं आरोचनेनपि दोसो. चोदकस्स पन यं सो तं आपत्तिं आपज्जन्तं अद्दस, तत्थ दोसो नत्थि. अनत्तमनताय चोदनाय पन दोसो. तम्पि अमनसिकरित्वा अयं भिक्खु अत्तनोव दोसं पच्चवेक्खन्तो ‘‘इति ममेव तत्थ अच्चयो अच्चगमा सुङ्कदायकंव ¶ भण्डस्मि’’न्ति एवं पटिसञ्चिक्खतीति अत्थो. दुतियवारे चोदकस्स अनत्तमनता च अनत्तमनताय चोदितभावो चाति द्वे दोसा, तेसं वसेन ‘‘अच्चयो अच्चगमा’’ति एत्थ योजना कातब्बा. सेसमेत्थ उत्तानमेवाति.
१६. छट्ठे अञ्ञतरोति एको अपाकटनामो ब्राह्मणो. येन भगवा तेनुपसङ्कमीति येनाति भुम्मत्थे करणवचनं. तस्मा यत्थ भगवा, तत्थ उपसङ्कमीति एवमेत्थ अत्थो वेदितब्बो. येन वा कारणेन भगवा देवमनुस्सेहि उपसङ्कमितब्बो, तेन कारणेन उपसङ्कमीति एवमेत्थ अत्थो दट्ठब्बो. केन च कारणेन भगवा उपसङ्कमितब्बो ¶ ? नानप्पकारगुणविसेसाधिगमाधिप्पायेन, सादुफलूपभोगाधिप्पायेन दिजगणेहि निच्चफलितमहारुक्खो विय. उपसङ्कमीति गतोति वुत्तं होति. उपसङ्कमित्वाति उपसङ्कमनपरियोसानदीपनं. अथ वा एवं गतो ततो आसन्नतरं ठानं भगवतो समीपसङ्खातं गन्त्वातिपि वुत्तं होति.
भगवता सद्धिं सम्मोदीति यथा च खमनीयादीनि पुच्छन्तो भगवा तेन, एवं सोपि भगवता सद्धिं समप्पवत्तमोदो अहोसि, सीतोदकं विय उण्होदकेन सम्मोदितं एकीभावं अगमासि. याय च ‘‘कच्चि, भो गोतम, खमनीयं, कच्चि यापनीयं, कच्चि भोतो गोतमस्स च सावकानञ्च अप्पाबाधं अप्पातङ्कं लहुट्ठानं बलं फासुविहारो’’तिआदिकाय कथाय ¶ सम्मोदि, तं पीतिपामोज्जसङ्खातस्स सम्मोदस्स जननतो सम्मोदितुं युत्तभावतो च सम्मोदनीयं, अत्थब्यञ्जनमधुरताय सुचिरम्पि कालं सारेतुं निरन्तरं पवत्तेतुं अरहरूपतो सरितब्बभावतो च सारणीयं. सुय्यमानसुखतो वा सम्मोदनीयं, अनुस्सरियमानसुखतो सारणीयं, तथा ब्यञ्जनपरिसुद्धताय सम्मोदनीयं, अत्थपरिसुद्धताय ¶ सारणीयन्ति एवं अनेकेहि परियायेहि सम्मोदनीयं सारणीयं कथं वीतिसारेत्वा परियोसापेत्वा निट्ठपेत्वा येनत्थेन आगतो, तं पुच्छितुकामो एकमन्तं निसीदि.
एकमन्तन्ति भावनपुंसकनिद्देसो ‘‘विसमं चन्दिमसूरिया परिवत्तन्ती’’तिआदीसु (अ. नि. ४.७०) विय. तस्मा यथा निसिन्नो एकमन्तं निसिन्नो होति, तथा निसीदीति एवमेत्थ अत्थो दट्ठब्बो. भुम्मत्थे वा एतं उपयोगवचनं. निसीदीति उपाविसि. पण्डिता हि पुरिसा गरुट्ठानीयं उपसङ्कमित्वा आसनकुसलताय एकमन्तं निसीदन्ति. अयञ्च नेसं अञ्ञतरो, तस्मा एकमन्तं निसीदि.
कथं निसिन्नो पन एकमन्तं निसिन्नो होतीति? छ निसज्जदोसे वज्जेत्वा. सेय्यथिदं – अतिदूरं, अच्चासन्नं, उपरिवातं, उन्नतप्पदेसं, अतिसम्मुखं अतिपच्छाति. अतिदूरे निसिन्नो हि सचे कथेतुकामो होति, उच्चासद्देन कथेतब्बं होति. अच्चासन्ने निसिन्नो सङ्घट्टनं करोति ¶ . उपरिवाते निसिन्नो सरीरगन्धेन बाधति. उन्नतप्पदेसे निसिन्नो अगारवं पकासेति. अतिसम्मुखा निसिन्नो सचे दट्ठुकामो होति, चक्खुना चक्खुं आहच्च दट्ठब्बं होति. अतिपच्छा निसिन्नो सचे दट्ठुकामो होति, गीवं पसारेत्वा दट्ठब्बं होति. तस्मा अयम्पि एते छ निसज्जदोसे वज्जेत्वा निसीदि. तेन वुत्तं ‘‘एकमन्तं निसीदी’’ति.
एतदवोचाति दुविधा हि पुच्छा – अगारिकपुच्छा, अनगारिकपुच्छा च. तत्थ ‘‘किं, भन्ते, कुसलं, किं अकुसल’’न्ति (म. नि. ३.२९६) इमिना नयेन अगारिकपुच्छा आगता. ‘‘इमे नु खो, भन्ते, पञ्चुपादानक्खन्धा’’ति (म. नि. ३.८६) इमिना नयेन अनगारिकपुच्छा. अयं पन अत्तनो अनुरूपं अगारिकपुच्छं पुच्छन्तो एतं ‘‘को नु खो, भो गोतम, हेतु को पच्चयो’’तिआदिवचनं अवोच. तत्थ हेतु पच्चयोति उभयम्पेतं कारणवेवचनमेव. अधम्मचरियाविसमचरियाहेतूति अधम्मचरियासङ्खाताय विसमचरियाय हेतु, तंकारणा तप्पच्चयाति अत्थो ¶ . तत्रायं पदत्थो – अधम्मस्स चरिया अधम्मचरिया, अधम्मकारणन्ति ¶ अत्थो. विसमं चरिया, विसमस्स वा कम्मस्स चरियाति विसमचरिया. अधम्मचरिया च सा विसमचरिया चाति अधम्मचरियाविसमचरिया. एतेनुपायेन सुक्कपक्खेपि अत्थो वेदितब्बो. अत्थतो पनेत्थ अधम्मचरियाविसमचरिया नाम दस अकुसलकम्मपथा, धम्मचरियासमचरिया नाम दस कुसलकम्मपथाति वेदितब्बा.
अभिक्कन्तं, भो गोतमाति एत्थ अयं अभिक्कन्तसद्दो खयसुन्दराभिरूपअब्भनुमोदनेसु दिस्सति. ‘‘अभिक्कन्ता, भन्ते, रत्ति, निक्खन्तो पठमो यामो, चिरनिसिन्नो भिक्खुसङ्घो’’तिआदीसु (उदा. ४५; चूळव. ३८३; अ. नि. ८.२०) हि खये दिस्सति. ‘‘अयं इमेसं चतुन्नं पुग्गलानं अभिक्कन्ततरो च पणीततरो चा’’तिआदीसु (अ. नि. ४.१००) सुन्दरे.
‘‘को मे वन्दति पादानि, इद्धिया यससा जलं;
अभिक्कन्तेन वण्णेन, सब्बा ओभासयं दिसा’’ति. –
आदीसु ¶ (वि. व. ८५७) अभिरूपे. ‘‘अभिक्कन्तं, भन्ते’’तिआदीसु (दी. नि. १.२५०; पारा. १५) अब्भनुमोदने. इधापि अब्भनुमोदनेयेव. यस्मा च अब्भनुमोदने, तस्मा साधु साधु, भो गोतमाति वुत्तं होतीति वेदितब्बं.
‘‘भये कोधे पसंसायं, तुरिते कोतूहलच्छरे;
हासे सोके पसादे च, करे आमेडितं बुधो’’ति. –
इमिना च लक्खणेन इध पसादवसेन पसंसावसेन चायं द्विक्खत्तुं वुत्तोति वेदितब्बो. अथ वा अभिक्कन्तन्ति अभिक्कन्तं अतिइट्ठं अतिमनापं, अतिसुन्दरन्ति वुत्तं होति.
तत्थ एकेन अभिक्कन्तसद्देन देसनं थोमेति, एकेन अत्तनो पसादं. अयञ्हेत्थ अधिप्पायो – अभिक्कन्तं, भो ¶ गोतम, यदिदं भोतो गोतमस्स धम्मदेसना, अभिक्कन्तं यदिदं भोतो गोतमस्स धम्मदेसनं आगम्म मम पसादोति. भगवतोयेव वा वचनं द्वे द्वे अत्थे सन्धाय थोमेति – भोतो गोतमस्स वचनं अभिक्कन्तं दोसनासनतो, अभिक्कन्तं गुणाधिगमनतो ¶ , तथा सद्धाजननतो, पञ्ञाजननतो, सात्थतो, सब्यञ्जनतो, उत्तानपदतो, गम्भीरत्थतो, कण्णसुखतो, हदयङ्गमतो, अनत्तुक्कंसनतो, अपरवम्भनतो, करुणासीतलतो, पञ्ञावदाततो, आपाथरमणीयतो, विमद्दक्खमतो, सुय्यमानसुखतो, वीमंसियमानहिततोति एवमादीहि योजेतब्बं.
ततो परम्पि चतूहि उपमाहि देसनंयेव थोमेति. तत्थ निक्कुज्जितन्ति अधोमुखठपितं, हेट्ठामुखजातं वा. उक्कुज्जेय्याति उपरिमुखं करेय्य. पटिच्छन्नन्ति तिणपण्णादिछादितं. विवरेय्याति उग्घाटेय्य. मूळ्हस्साति दिसामूळ्हस्स. मग्गं आचिक्खेय्याति हत्थे गहेत्वा ‘‘एस मग्गो’’ति वदेय्य. अन्धकारेति काळपक्खचातुद्दसीअड्ढरत्तघनवनसण्डमेघपटलेहि चतुरङ्गे तमे. अयं ताव अनुत्तानपदत्थो.
अयं पन अधिप्पाययोजना – यथा कोचि निक्कुज्जितं उक्कुज्जेय्य, एवं सद्धम्मविमुखं असद्धम्मे पतितं मं असद्धम्मा वुट्ठापेन्तेन, यथा पटिच्छन्नं विवरेय्य, एवं कस्सपस्स भगवतो सासनन्तरधानतो पभुति मिच्छादिट्ठिगहनपटिच्छन्नं ¶ सासनं विवरन्तेन, यथा मूळ्हस्स मग्गं आचिक्खेय्य, एवं कुम्मग्गमिच्छामग्गप्पटिपन्नस्स मे सग्गमोक्खमग्गं आविकरोन्तेन, यथा अन्धकारे तेलपज्जोतं धारेय्य, एवं मोहन्धकारे निमुग्गस्स मे बुद्धादिरतनरूपानि अपस्सतो तप्पटिच्छादकमोहन्धकारविद्धंसकदेसनापज्जोतधारणेन ¶ मय्हं भोता गोतमेन एतेहि परियायेहि पकासितत्ता अनेकपरियायेन धम्मो पकासितोति.
एवं देसनं थोमेत्वा इमाय देसनाय रतनत्तये पसन्नचित्तो पसन्नाकारं करोन्तो एसाहन्तिआदिमाह. तत्थ एसाहन्ति एसो अहं. भवन्तं गोतमं सरणं गच्छामीति भवं मे गोतमो सरणं परायणं अघस्स ताता हितस्स च विधाताति इमिना अधिप्पायेन भवन्तं गोतमं गच्छामि भजामि सेवामि पयिरुपासामि, एवं वा जानामि बुज्झामीति. येसञ्हि धातूनं गति अत्थो, बुद्धिपि तेसं अत्थो. तस्मा गच्छामीति इमस्स जानामि बुज्झामीति अयमत्थो वुत्तो. धम्मञ्च भिक्खुसङ्घञ्चाति एत्थ पन अधिगतमग्गे सच्छिकतनिरोधे यथानुसिट्ठं पटिपज्जमाने च चतूसु अपायेसु अपतमाने धारेतीति धम्मो. सो अत्थतो अरियमग्गो चेव निब्बानञ्च. वुत्तञ्हेतं – ‘‘यावता, भिक्खवे, धम्मा सङ्खता, अरियो अट्ठङ्गिको मग्गो तेसं अग्गमक्खायती’’ति (अ. नि. ४.३४) वित्थारो. न केवलञ्च अरियमग्गो चेव निब्बानञ्च ¶ , अपिच खो अरियफलेहि सद्धिं परियत्तिधम्मोपि. वुत्तञ्हेतं छत्तमाणवकविमाने –
‘‘रागविरागमनेजमसोकं, धम्ममसङ्खतमप्पटिकूलं;
मधुरमिमं पगुणं सुविभत्तं, धम्ममिमं सरणत्थमुपेही’’ति. (वि. व. ८८७);
एत्थ रागविरोगोति मग्गो कथितो. अनोजमसोकन्ति फलं. धम्ममसङ्खतन्ति निब्बानं. अप्पटिकूलं मधुरमिमं ¶ पगुणं सुविभत्तन्ति पिटकत्तयेन विभत्ता सब्बधम्मक्खन्धाति. दिट्ठिसीलसङ्घातेन संहतोति सङ्घो. सो अत्थतो अट्ठअरियपुग्गलसमूहो. वुत्तञ्हेतं तस्मियेव विमाने –
‘‘यत्थ च दिन्नमहप्फलमाहु, चतूसु सुचीसु पुरिसयुगेसु;
अट्ठ च पुग्गलधम्मदसा ते, सङ्घमिमं सरणत्थमुपेही’’ति. (वि. व. ८८८);
भिक्खूनं ¶ सङ्घो भिक्खुसङ्घो. एत्तावता ब्राह्मणो तीणि सरणगमनानि पटिवेदेसि.
इदानि तेसु सरणगमनेसु कोसल्लत्थं सरणं, सरणगमनं, यो च सरणं गच्छति, सरणगमनप्पभेदो, सरणगमनफलं, संकिलेसो, भेदोति अयं विधि वेदितब्बो.
सेय्यथिदं – पदत्थतो ताव हिंसतीति सरणं, सरणगतानं तेनेव सरणगमनेन भयं सन्तासं दुक्खं दुग्गतिपरिकिलेसं हनति विनासेतीति अत्थो, रतनत्तयस्सेवेतं अधिवचनं. अथ वा हिते पवत्तनेन अहिता च निवत्तनेन सत्तानं भयं हिंसतीति बुद्धो, भवकन्तारा उत्तारणेन लोकस्स अस्सासदानेन च धम्मो, अप्पकानम्पि कारानं विपुलफलपटिलाभकरणेन सङ्घो. तस्मा इमिनापि परियायेन रतनत्तयं सरणं. तप्पसादतग्गरुताहि विहतकिलेसो तप्परायणताकारप्पवत्तो चित्तुप्पादो सरणगमनं. तंसमङ्गीसत्तो सरणं गच्छति, वुत्तप्पकारेन चित्तुप्पादेन ‘‘एतानि मे तीणि रतनानि सरणं, एतानि परायण’’न्ति एवं उपेतीति अत्थो. एवं ताव सरणं सरणगमनं यो च सरणं गच्छति इदं तयं वेदितब्बं.
सरणगमनप्पभेदे ¶ ¶ पन दुविधं सरणगमनं लोकुत्तरं लोकियञ्चाति. तत्थ लोकुत्तरं दिट्ठसच्चानं मग्गक्खणे सरणगमनुपक्किलेससमुच्छेदेन आरम्मणतो निब्बानारम्मणं हुत्वा किच्चतो सकलेपि रतनत्तये इज्झति. लोकियं पुथुज्जनानं सरणगमनुपक्किलेसविक्खम्भनेन आरम्मणतो बुद्धादिगुणारम्मणं हुत्वा इज्झति. तं अत्थतो बुद्धादीसु वत्थूसु सद्धापटिलाभो, सद्धामूलिका च सम्मादिट्ठि दससु पुञ्ञकिरियावत्थूसु दिट्ठिजुकम्मन्ति वुच्चति.
तयिदं चतुधा पवत्तति अत्तसन्निय्यातनेन तप्परायणताय सिस्सभावूपगमनेन पणिपातेनाति. तत्थ अत्तसन्निय्यातनं नाम ‘‘अज्ज आदिं कत्वा अहं अत्तानं बुद्धस्स निय्यातेमि, धम्मस्स, सङ्घस्सा’’ति एवं बुद्धादीनं अत्तपरिच्चजनं. तप्परायणता नाम ‘‘अज्ज आदिं कत्वा अहं बुद्धपरायणो, धम्मपरायणो, सङ्घपरायणो इति मं धारेथा’’ति एवं तप्परायणभावो. सिस्सभावूपगमनं नाम ‘‘अज्ज आदिं कत्वा अहं बुद्धस्स ¶ अन्तेवासिको, धम्मस्स, सङ्घस्स इति मं धारेथा’’ति एवं सिस्सभावूपगमो. पणिपातो नाम ‘‘अज्ज आदिं कत्वा अहं अभिवादन-पच्चुट्ठान-अञ्जलिकम्म-सामीचिकम्मं बुद्धादीनंयेव तिण्णं वत्थूनं करोमि इति मं धारेथा’’ति एवं बुद्धादीसु परमनिपच्चकारो. इमेसञ्हि चतुन्नम्पि आकारानं अञ्ञतरम्पि करोन्तेन गहितंयेव होति सरणगमनं.
अपिच ‘‘भगवतो अत्तानं परिच्चजामि, धम्मस्स, सङ्घस्स अत्तानं परिच्चजामि, जीवितं परिच्चजामि, परिच्चत्तोयेव मे अत्ता, परिच्चत्तंयेव मे जीवितं, जीवितपरियन्तिकं बुद्धं सरणं गच्छामि, बुद्धो मे सरणं लेणं ताण’’न्ति एवम्पि अत्तसन्निय्यातनं वेदितब्बं. ‘‘सत्थारञ्च ¶ वताहं पस्सेय्यं, भगवन्तमेव पस्सेय्यं, सुगतञ्च वताहं पस्सेय्यं, भगवन्तमेव पस्सेय्यं, सम्मासम्बुद्धञ्च वताहं पस्सेय्यं, भगवन्तमेव पस्सेय्य’’न्ति (सं. नि. २.१५४) एवम्पि महाकस्सपस्स सरणगमने विय सिस्सभावूपगमनं दट्ठब्बं.
‘‘सो अहं विचरिस्सामि, गामा गामं पुरा पुरं;
नमस्समानो सम्बुद्धं, धम्मस्स च सुधम्मत’’न्ति. (सु. नि. १९४; सं. नि. १.२४६);
एवम्पि आळवकादीनं सरणगमनं विय तप्परायणता वेदितब्बा. ‘‘अथ खो ब्रह्मायु ब्राह्मणो ¶ उट्ठायासना एकंसं उत्तरासङ्गं करित्वा भगवतो पादेसु सिरसा निपतित्वा भगवतो पादानि मुखेन च परिचुम्बति, पाणीहि च परिसम्बाहति, नामञ्च सावेति – ‘ब्रह्मायु अहं, भो गोतम, ब्राह्मणो; ब्रह्मायु अहं, भो गोतम, ब्राह्मणो’’’ति (म. नि. २.३९४) एवम्पि पणिपातो वेदितब्बो.
सो पनेस ञातिभयाचरियदक्खिणेय्यवसेन चतुब्बिधो होति. तत्थ दक्खिणेय्यपणिपातेन सरणगमनं होति, न इतरेहि. सेट्ठवसेनेव हि सरणं गण्हाति, सेट्ठवसेन च भिज्जति. तस्मा यो साकियो वा कोलियो वा ‘‘बुद्धो अम्हाकं ञातको’’ति वन्दति, अग्गहितमेव होति सरणं. यो वा ‘‘समणो गोतमो राजपूजितो महानुभावो अवन्दियमानो अनत्थम्पि करेय्या’’ति भयेन वन्दति, अग्गहितमेव होति सरणं. यो वा बोधिसत्तकाले भगवतो सन्तिके किञ्चि उग्गहितं सरमानो बुद्धकाले वा –
‘‘एकेन ¶ भोगे भुञ्जेय्य, द्वीहि कम्मं पयोजये;
चतुत्थञ्च निधापेय्य, आपदासु भविस्सती’’ति. (दी. नि. ३.२६५) –
एवरूपं ¶ अनुसासनिं उग्गहेत्वा ‘‘आचरियो मे’’ति वन्दति, अग्गहितमेव होति सरणं. यो पन ‘‘अयं लोके अग्गदक्खिणेय्यो’’ति वन्दति, तेनेव गहितं होति सरणं.
एवं गहितसरणस्स च उपासकस्स वा उपासिकाय वा अञ्ञतित्थियेसु पब्बजितम्पि ञातिं ‘‘ञातको मे अय’’न्ति वन्दतो सरणगमनं न भिज्जति, पगेव अपब्बजितं. तथा राजानं भयवसेन वन्दतो. सो हि रट्ठपूजितत्ता अवन्दियमानो अनत्थम्पि करेय्याति. तथा यं किञ्चि सिप्पं सिक्खापकं तित्थियं ‘‘आचरियो मे अय’’न्ति वन्दतोपि न भिज्जतीति एवं सरणगमनप्पभेदो वेदितब्बो.
एत्थ च लोकुत्तरस्स सरणगमनस्स चत्तारि सामञ्ञफलानि विपाकफलं, सब्बदुक्खक्खयो आनिसंसफलं. वुत्तञ्हेतं –
‘‘यो ¶ च बुद्धञ्च धम्मञ्च, सङ्घञ्च सरणं गतो;
चत्तारि अरियसच्चानि, सम्मप्पञ्ञाय पस्सति. (ध. प. १९०);
‘‘दुक्खं दुक्खसमुप्पादं, दुक्खस्स च अतिक्कमं;
अरियञ्चट्ठङ्गिकं मग्गं, दुक्खूपसमगामिनं. (ध. प. १९१);
‘‘एतं खो सरणं खेमं, एतं सरणमुत्तमं;
एतं सरणमागम्म, सब्बदुक्खा पमुच्चती’’ति. (ध. प. १९२);
अपिच निच्चतो अनुपगमनादिवसेनपेतस्स आनिसंसफलं वेदितब्बं. वुत्तञ्हेतं –
‘‘अट्ठानमेतं, भिक्खवे, अनवकासो, यं दिट्ठिसम्पन्नो पुग्गलो कञ्चि सङ्खारं निच्चतो उपगच्छेय्य, सुखतो उपगच्छेय्य, कञ्चि धम्मं अत्ततो उपगच्छेय्य, मातरं जीविता वोरोपेय्य, पितरं, अरहन्तं जीविता वोरोपेय्य, पदुट्ठचित्तो तथागतस्स लोहितं उप्पादेय्य, सङ्घं भिन्देय्य, अञ्ञं सत्थारं उद्दिसेय्य, नेतं ठानं विज्जती’’ति (म. नि. ३.१२८-१३०; अ. नि. १.२७२-२७७).
लोकियस्स ¶ ¶ पन सरणगमनस्स भवसम्पदापि भोगसम्पदापि फलमेव. वुत्तञ्हेतं –
‘‘ये केचि बुद्धं सरणं गतासे,
न ते गमिस्सन्ति अपायभूमिं;
पहाय मानुसं देहं,
देवकायं परिपूरेस्सन्ती’’ति. (सं. नि. १.३७);
अपरम्पि वुत्तं –
‘‘अथ खो सक्को देवानमिन्दो असीतिया देवतासहस्सेहि सद्धिं येनायस्मा महामोग्गल्लानो तेनुपसङ्कमि…पे… एकमन्तं ठितं खो सक्कं देवानमिन्दं आयस्मा महामोग्गल्लानो ¶ एतदवोच – ‘साधु खो, देवानमिन्द, बुद्धसरणगमनं होति. बुद्धसरणगमनहेतु खो देवानमिन्द एवमिधेकच्चे सत्ता कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जन्ति. ते अञ्ञे देवे दसहि ठानेहि अधिगण्हन्ति दिब्बेन आयुना दिब्बेन वण्णेन सुखेन यसेन आधिपतेय्येन दिब्बेहि रूपेहि सद्देहि गन्धेहि रसेहि फोट्ठब्बेही’’’ति (सं. नि. ४.३४१).
एसेव नयो धम्मे सङ्घे च. अपिच वेलामसुत्तादिवसेनापि (अ. नि. ९.२० आदयो) सरणगमनस्स फलविसेसो वेदितब्बो. एवं सरणगमनफलं वेदितब्बं.
तत्थ लोकियसरणगमनं तीसु वत्थूसु अञ्ञाणसंसयमिच्छाञाणादीहि संकिलिस्सति, न महाजुतिकं होति न महाविप्फारं. लोकुत्तरस्स नत्थि संकिलेसो. लोकियस्स च सरणगमनस्स दुविधो भेदो सावज्जो अनवज्जो च. तत्थ सावज्जो अञ्ञसत्थारादीसु अत्तसन्निय्यातनादीहि होति, सो अनिट्ठफलो. अनवज्जो कालकिरियाय, सो अविपाकत्ता अफलो. लोकुत्तरस्स पन नेवत्थि भेदो. भवन्तरेपि हि अरियसावको अञ्ञं सत्थारं न उद्दिसतीति एवं सरणगमनस्स संकिलेसो च भेदो च वेदितब्बो.
उपासकं ¶ ¶ मं भवं गोतमो धारेतूति मं भवं गोतमो ‘‘उपासको अय’’न्ति एवं धारेतु, जानातूति अत्थो. उपासकविधिकोसल्लत्थं पनेत्थ को उपासको, कस्मा उपासकोति वुच्चति, किमस्स सीलं, को आजीवो, का विपत्ति, का सम्पत्तीति इदं पकिण्णकं वेदितब्बं.
तत्थ को उपासकोति यो कोचि सरणगतो गहट्ठो. वुत्तञ्हेतं –
‘‘यतो खो, महानाम, उपासको बुद्धं सरणं गतो होति, धम्मं सरणं गतो, सङ्घं सरणं गतो होति. एत्तावता खो, महानाम, उपासको होती’’ति (सं. नि. ५.१०३३).
कस्मा ¶ उपासकोति. रतनत्तयस्स उपासनतो. सो हि बुद्धं उपासतीति उपासको. धम्मं, सङ्घं उपासतीति उपासकोति.
किमस्स सीलन्ति. पञ्च वेरमणियो. यथाह –
‘‘यतो खो, महानाम, उपासको पाणातिपाता पटिविरतो होति, अदिन्नादाना, कामेसुमिच्छाचारा, मुसावादा, सुरामेरयमज्जप्पमादट्ठाना पटिविरतो होति. एत्तावता खो, महानाम, उपासको सीलवा होती’’ति (सं. नि. ५.१०३३).
को आजीवोति. पञ्च मिच्छावणिज्जा पहाय धम्मेन समेन जीविककप्पनं. वुत्तञ्हेतं –
‘‘पञ्चिमा, भिक्खवे, वणिज्जा उपासकेन अकरणीया. कतमा पञ्च. सत्थवणिज्जा, सत्तवणिज्जा, मंसवणिज्जा, मज्जवणिज्जा, विसवणिज्जा. इमा खो, भिक्खवे, पञ्च वणिज्जा उपासकेन अकरणीया’’ति (अ. नि. ५.१७७).
का विपत्तीति. या तस्सेव सीलस्स च आजीवस्स च विपत्ति, अयमस्स विपत्ति. अपिच याय एस चण्डालो चेव होति मलञ्च पतिकुट्ठो च, सापि तस्स विपत्तीति वेदितब्बा. ते च अत्थतो अस्सद्धियादयो पञ्च धम्मा होन्ति. यथाह –
‘‘पञ्चहि ¶ , भिक्खवे, धम्मेहि समन्नागतो उपासको उपासकचण्डालो च होति उपासकमलञ्च उपासकपतिकुट्ठो च. कतमेहि पञ्चहि? अस्सद्धो होति, दुस्सीलो होति, कोतूहलमङ्गलिको ¶ होति, मङ्गलं पच्चेति नो कम्मं, इतो च बहिद्धा दक्खिणेय्यं परियेसति, तत्थ च पुब्बकारं करोती’’ति (अ. नि. ५.१७५).
का सम्पत्तीति. या चस्स सीलसम्पदा च आजीवसम्पदा च, सा सम्पत्ति. ये चस्स रतनभावादिकरा सद्धादयो पञ्च धम्मा. यथाह –
‘‘पञ्चहि ¶ , भिक्खवे, धम्मेहि समन्नागतो उपासको उपासकरतनञ्च होति उपासकपदुमञ्च उपासकपुण्डरीकञ्च. कतमेहि पञ्चहि? सद्धो होति, सीलवा होति, न कोतूहलमङ्गलिको होति, कम्मं पच्चेति नो मङ्गलं, न इतो बहिद्धा दक्खिणेय्यं गवेसति, इध च पुब्बकारं करोती’’ति (अ. नि. ५.१७५).
अज्जतग्गेति एत्थ अयं अग्गसद्दो आदिकोटिकोट्ठाससेट्ठेसु दिस्सति. ‘‘अज्जतग्गे सम्म, दोवारिक, आवरामि द्वारं निगण्ठानं निगण्ठीन’’न्तिआदीसु (म. नि. २.७०) हि आदिम्हि दिस्सति. ‘‘तेनेव अङ्गुलग्गेन तं अङ्गुलग्गं परामसेय्य (कथा. ४४१). उच्छग्गं वेळग्ग’’न्तिआदीसु कोटियं. ‘‘अम्बिलग्गं वा मधुरग्गं वा तित्तकग्गं वा (सं. नि. ५.३७४), अनुजानामि, भिक्खवे, विहारग्गेन वा परिवेणग्गेन वा भाजेतु’’न्तिआदीसु (चूळव. ३१८) कोट्ठासे. ‘‘यावता, भिक्खवे, सत्ता अपदा वा…पे… तथागतो तेसं अग्गमक्खायती’’तिआदीसु (अ. नि. ४.३४) सेट्ठे. इध पनायं आदिम्हि दट्ठब्बो. तस्मा अज्जतग्गेति अज्जतं आदिं कत्वाति एवमेत्थ अत्थो वेदितब्बो. अज्जतन्ति अज्जभावं. अज्जदग्गेति वा पाठो, दकारो पदसन्धिकरो, अज्ज अग्गं कत्वाति अत्थो.
पाणुपेतन्ति पाणेहि उपेतं, याव मे जीवितं पवत्तति, ताव ¶ उपेतं, अनञ्ञसत्थुकं तीहि सरणगमनेहि सरणं गतं उपासकं कप्पियकारकं मं भवं गोतमो धारेतु जानातु. अहञ्हि सचेपि मे तिखिणेन असिना सीसं छिन्देय्य, नेव बुद्धं ‘‘न बुद्धो’’ति वा धम्मं ‘‘न ¶ धम्मो’’ति वा सङ्घं ‘‘न सङ्घो’’ति वा वदेय्यन्ति एवं अत्तसन्निय्यातनेन सरणं गन्त्वा चतूहि च पच्चयेहि पवारेत्वा उट्ठायासना भगवन्तं अभिवादेत्वा तिक्खत्तुं पदक्खिणं कत्वा पक्कामीति.
१७. सत्तमे जाणुस्सोणीति जाणुस्सोणिठानन्तरं किर नामेकं ठानन्तरं, तं येन कुलेन लद्धं, तं जाणुस्सोणिकुलन्ति वुच्चति. अयं तस्मिं कुले जातत्ता रञ्ञो सन्तिके च लद्धजाणुस्सोणिसक्कारत्ता जाणुस्सोणीति वुच्चति. तेनुपसङ्कमीति ‘‘समणो किर गोतमो पण्डितो ब्यत्तो बहुस्सुतो’’ति सुत्वा ‘‘सचे सो लिङ्गविभत्तिकारकादिभेदं जानिस्सति, अम्हेहि ञातमेव जानिस्सति, अञ्ञातं किं जानिस्सति. ञातमेव कथेस्सति, अञ्ञातं किं कथेस्सती’’ति चिन्तेत्वा मानद्धजं पग्गय्ह सिङ्गं उक्खिपित्वा महापरिवारेहि परिवुतो येन भगवा ¶ तेनुपसङ्कमि. कतत्ता च, ब्राह्मण, अकतत्ता चाति सत्था तस्स वचनं सुत्वा ‘‘अयं ब्राह्मणो इध आगच्छन्तो न जानितुकामो अत्थगवेसी हुत्वा आगतो, मानं पन पग्गय्ह सिङ्गं उक्खिपित्वा आगतो. किं नु ख्वस्स यथा पञ्हस्स अत्थं जानाति, एवं कथिते वड्ढि भविस्सति, उदाहु यथा न जानाती’’ति चिन्तेत्वा ‘‘यथा न जानाति, एवं कथिते वड्ढि भविस्सती’’ति ञत्वा ‘‘कतत्ता च, ब्राह्मण, अकतत्ता चा’’ति आह.
ब्राह्मणो तं सुत्वा ‘‘समणो गोतमो कतत्तापि अकतत्तापि निरये निब्बत्तिं वदति, इदं उभयकारणेनापि एकट्ठाने निब्बत्तिया कथितत्ता दुज्जानं महन्धकारं, नत्थि ¶ मय्हं एत्थ पतिट्ठा. सचे पनाहं एत्तकेनेव तुण्ही भवेय्यं, ब्राह्मणानं मज्झे कथनकालेपि मं एवं वदेय्युं – ‘त्वं समणस्स गोतमस्स सन्तिकं मानं पग्गय्ह सिङ्गं उक्खिपित्वा गतोसि, एकवचनेनेव तुण्ही हुत्वा किञ्चि वत्तुं नासक्खि, इमस्मिं ठाने कस्मा कथेसी’ति. तस्मा पराजितोपि अपराजितसदिसो हुत्वा पुन सग्गगमनपञ्हं पुच्छिस्सामी’’ति चिन्तेत्वा को नु खो, भो गोतमाति इमं दुतियपञ्हं आरभि.
एवम्पि ¶ तस्स अहोसि – ‘‘उपरिपञ्हेन हेट्ठापञ्हं जानिस्सामि, हेट्ठापञ्हेन उपरिपञ्ह’’न्ति. तस्मापि इमं पञ्हं पुच्छि. सत्था पुरिमनयेनेव चिन्तेत्वा यथा न जानाति, एवमेव कथेन्तो पुनपि ‘‘कतत्ता च, ब्राह्मण, अकतत्ता चा’’ति आह. ब्राह्मणो तस्मिम्पि पतिट्ठातुं असक्कोन्तो ‘‘अलं, भो, न ईदिसस्स पुरिसस्स सन्तिकं आगतेन अजानित्वा गन्तुं वट्टति, सकवादं पहाय समणं गोतमं अनुवत्तित्वा मय्हं अत्थं गवेसिस्सामि, परलोकमग्गं सोधेस्सामी’’ति सन्निट्ठानं कत्वा सत्थारं आयाचन्तो न खो अहन्तिआदिमाह. अथस्स निहतमानतं ञत्वा सत्था उपरि देसनं वड्ढेन्तो तेन हि, ब्राह्मणातिआदिमाह. तत्थ तेन हीति कारणनिद्देसो. यस्मा संखित्तेन भासितस्स अत्थं अजानन्तो वित्थारदेसनं याचसि, तस्माति अत्थो. सेसमेत्थ उत्तानत्थमेवाति.
१८. अट्ठमे आयस्माति पियवचनमेतं. आनन्दोति तस्स थेरस्स नामं. एकंसेनाति एकन्तेन. अनुविच्चाति अनुपविसित्वा. विञ्ञूति पण्डिता. गरहन्तीति निन्दन्ति, अवण्णं भासन्ति. सेसमेत्थ नवमे च सब्बं उत्तानत्थमेव.
२०. दसमे ¶ ¶ दुन्निक्खित्तञ्च पदब्यञ्जनन्ति उप्पटिपाटिया गहितपाळिपदमेव हि अत्थस्स ब्यञ्जनत्ता ब्यञ्जनन्ति वुच्चति. उभयमेतं पाळियाव नामं. अत्थो च दुन्नीतोति परिवत्तेत्वा उप्पटिपाटिया गहिता अट्ठकथा. दुन्निक्खित्तस्स, भिक्खवे, पदब्यञ्जनस्स अत्थोपि दुन्नयो होतीति परिवत्तेत्वा उप्पटिपाटिया गहिताय पाळिया अट्ठकथा नाम दुन्नया दुन्नीहारा दुक्कथा नाम होति. एकादसमे वुत्तपटिपक्खनयेन अत्थो वेदितब्बोति.
अधिकरणवग्गो दुतियो.