📜
(११) १. आसादुप्पजहवग्गवण्णना
११९. ततियस्स ¶ ¶ पण्णासकस्स पठमे आसाति तण्हा. दुप्पजहाति दुच्चजा दुन्नीहरा. लाभासाय दुप्पजहभावेन सत्ता दसपि वस्सानि वीसतिपि सट्ठिपि वस्सानि ‘‘अज्ज लभिस्साम, स्वे लभिस्सामा’’ति राजानं उपट्ठहन्ति, कसिकम्मादीनि करोन्ति, उभतोब्यूळ्हं सङ्गामं पक्खन्दन्ति, अजपथसङ्कुपथादयो पटिपज्जन्ति, नावाय महासमुद्दं पविसन्ति. जीवितासाय दुप्पजहत्ता सम्पत्ते मरणकालेपि वस्ससतजीविं अत्तानं मञ्ञन्ति. सो कम्मकम्मनिमित्तादीनि पस्सन्तोपि ‘‘दानं देहि पूजं, करोही’’ति अनुकम्पकेहि वुच्चमानो ‘‘नाहं मरिस्सामि, जीविस्सामि’’च्चेव आसाय कस्सचि वचनं न गण्हाति.
१२०. दुतिये पुब्बकारीति पठमं उपकारस्स कारको. कतञ्ञूकतवेदीति तेन कतं ञत्वा पच्छा कारको. तेसु पुब्बकारी ‘‘इणं देमी’’ति सञ्ञं करोति, पच्छा कारको ‘‘इणं जीरापेमी’’ति सञ्ञं करोति.
१२१. ततिये तित्तो च तप्पेता चाति पच्चेकबुद्धो च तथागतसावको च खीणासवो तित्तो नाम, तथागतो अरहं सम्मासम्बुद्धो तित्तो च तप्पेता च.
१२२. चतुत्थे दुत्तप्पयाति दायकेन दुत्तप्पया तप्पेतुं न सुकरा. निक्खिपतीति ¶ निदहति न परिभुञ्जति. विस्सज्जेतीति परेसं देति.
१२३. पञ्चमे न विस्सज्जेतीति सब्बंयेव परेसं न देति, अत्तनो पन यापनमत्तं गहेत्वा अवसेसं देति.
१२४. छट्ठे ¶ सुभनिमित्तन्ति इट्ठारम्मणं.
१२५. सत्तमे ¶ पटिघनिमित्तन्ति अनिट्ठनिमित्तं.
१२६. अट्ठमे परतो च घोसोति परस्स सन्तिका अस्सद्धम्मसवनं.
१२७. नवमे परतो च घोसोति परस्स सन्तिका सद्धम्मसवनं. सेसं सब्बत्थ उत्तानत्थमेवाति.
आसादुप्पजहवग्गो पठमो.