📜

(१२) २. आयाचनवग्गवण्णना

१३१. दुतियस्स पठमे एवं सम्मा आयाचमानो आयाचेय्याति सद्धो भिक्खु उट्ठहित्वा ‘‘यादिसो सारिपुत्तत्थेरो पञ्ञाय, अहम्पि तादिसो होमि. यादिसो महामोग्गल्लानत्थेरो इद्धिया, अहम्पि तादिसो होमी’’ति एवं आयाचन्तो पिहेन्तो पत्थेन्तो यं अत्थि, तस्सेव पत्थितत्ता सम्मा पत्थेय्य नाम. इतो उत्तरि पत्थेन्तो मिच्छा पत्थेय्य. एवरूपा हि पत्थना यं नत्थि, तस्स पत्थितत्ता मिच्छापत्थना नाम होति. किं कारणा? एसा, भिक्खवे, तुला एतं पमाणन्ति यथा हि सुवण्णं वा हिरञ्ञं वा तुलेन्तस्स तुला इच्छितब्बा, धञ्ञं मिनन्तस्स मानन्ति तुलने तुला, मिनने च मानं पमाणं होति, एवमेव मम सावकानं भिक्खूनं एसा तुला एतं पमाणं यदिदं सारिपुत्तमोग्गल्लाना. ते गहेत्वा ‘‘अहम्पि ञाणेन वा इद्धिया वा एतम्पमाणो होमी’’ति अत्तानं तुलेतुं वा पमाणेतुं वा सक्का, न इतो अञ्ञथा.

१३२. दुतियादीसुपि एसेव नयो. इदं पनेत्थ विसेसमत्तं – खेमा च भिक्खुनी उप्पलवण्णा चाति एतासु हि खेमा पञ्ञाय अग्गा, उप्पलवण्णा इद्धिया. तस्मा ‘‘पञ्ञाय वा इद्धिया वा एतादिसी होमी’’ति सम्मा आयाचमाना आयाचेय्य. तथा चित्तो गहपति पञ्ञाय अग्गो, हत्थको राजकुमारो महिद्धिकताय. तस्मा ‘‘पञ्ञाय वा इद्धिया वा एदिसो होमी’’ति सम्मा आयाचमानो आयाचेय्य. खुज्जुत्तरापि महापञ्ञताय अग्गा, नन्दमाता महिद्धिकताय. तस्मा ‘‘पञ्ञाय वा इद्धिया वा एतादिसी होमी’’ति सम्मा आयाचमाना आयाचेय्य.

१३५. पञ्चमे खतन्ति गुणानं खतत्ता खतं. उपहतन्ति गुणानं उपहतत्ता उपहतं, छिन्नगुणं नट्ठगुणन्ति अत्थो. अत्तानं परिहरतीति निग्गुणं अत्तानं जग्गति गोपायति. सावज्जोति सदोसो. सानुवज्जोति सउपवादो. पसवतीति पटिलभति. अननुविच्चाति अजानित्वा अविनिच्छिनित्वा. अपरियोगाहेत्वाति अननुपविसित्वा. अवण्णारहस्साति अवण्णयुत्तस्स मिच्छापटिपन्नस्स तित्थियस्स वा तित्थियसावकस्स वा. वण्णं भासतीति ‘‘सुप्पटिपन्नो एस सम्मापटिपन्नो’’ति गुणं कथेति. वण्णारहस्साति बुद्धादीसु अञ्ञतरस्स सम्मापटिपन्नस्स. अवण्णं भासतीति ‘‘दुप्पटिपन्नो एस मिच्छापटिपन्नो’’ति अगुणं कथेति. अवण्णारहस्स अवण्णं भासतीति इधेकच्चो पुग्गलो दुप्पटिपन्नानं मिच्छापटिपन्नानं तित्थियानं तित्थियसावकानं ‘‘इतिपि दुप्पटिपन्ना इतिपि मिच्छापटिपन्ना’’ति अवण्णं भासति. वण्णारहस्स वण्णं भासतीति सुप्पटिपन्नानं सम्मापटिपन्नानं बुद्धानं बुद्धसावकानं ‘‘इतिपि सुप्पटिपन्ना इतिपि सम्मापटिपन्ना’’ति वण्णं भासति.

१३६. छट्ठे अप्पसादनीये ठानेति अप्पसादकारणे. पसादंउपदंसेतीति दुप्पटिपदाय मिच्छापटिपदाय ‘‘अयं सुप्पटिपदा सम्मापटिपदा’’ति पसादं जनेति. पसादनीये ठाने अप्पसादन्ति सुप्पटिपदाय सम्मापटिपदाय ‘‘अयं दुप्पटिपदा मिच्छापटिपदा’’ति अप्पसादं जनेतीति. सेसमेत्थ उत्तानमेव.

१३७. सत्तमे द्वीसूति द्वीसु ओकासेसु द्वीसु कारणेसु. मिच्छापटिपज्जमानोति मिच्छापटिपत्तिं पटिपज्जमानो. मातरि च पितरि चाति मित्तविन्दको विय मातरि, अजातसत्तु विय पितरि. सुक्कपक्खो वुत्तनयेनेव वेदितब्बो.

१३८. अट्ठमे तथागते च तथागतसावके चाति देवदत्तो विय तथागते, कोकालिको विय च तथागतसावके. सुक्कपक्खे आनन्दत्थेरो विय तथागते, नन्दगोपालकसेट्ठिपुत्तो विय च तथागतसावके.

१३९. नवमे सचित्तवोदानन्ति सकचित्तस्स वोदानं, अट्ठन्नं समापत्तीनं एतं नामं. न च किञ्चि लोके उपादियतीति लोके च रूपादीसु धम्मेसु किञ्चि एकं धम्मम्पि न गण्हाति न परामसति. एवमेत्थ अनुपादानं नाम दुतियो धम्मो होति. दसमेकादसमानि उत्तानत्थानेवाति.

आयाचनवग्गो दुतियो.