📜
(१४) ४. सन्थारवग्गवण्णना
१५२. चतुत्थस्स ¶ पठमे चतूहि पच्चयेहि अत्तनो च परस्स च अन्तरपटिच्छादनवसेन सन्थरणं आमिससन्थारो, धम्मेन सन्थरणं धम्मसन्थारो. दुतिये उपसग्गमत्तं विसेसो.
१५४. ततिये वुत्तप्पकारस्स आमिसस्स एसना आमिसेसना, धम्मस्स एसना धम्मेसना. चतुत्थे उपसग्गमत्तमेव विसेसो.
१५६. पञ्चमे मत्थकप्पत्ता आमिसपरियेसना आमिसपरियेट्ठि, मत्थकप्पत्ताव धम्मपरियेसना धम्मपरियेट्ठीति वुत्ता.
१५७. छट्ठे आमिसेन पूजनं आमिसपूजा, धम्मेन पूजनं धम्मपूजा.
१५८. सत्तमे ¶ आतिथेय्यानीति आगन्तुकदानानि. अतिथेय्यानीतिपि पाठो.
१५९. अट्ठमे आमिसं इज्झनकसमिज्झनकवसेन आमिसिद्धि, धम्मोपि इज्झनकसमिज्झनकवसेन धम्मिद्धि.
१६०. नवमे आमिसेन वड्ढनं आमिसवुद्धि, धम्मेन वड्ढनं धम्मवुद्धि.
१६१. दसमे रतिकरणट्ठेन आमिसं आमिसरतनं, धम्मो धम्मरतनं.
१६२. एकादसमे ¶ ¶ आमिसस्स चिननं वड्ढनं आमिससन्निचयो, धम्मस्स चिननं वड्ढनं धम्मसन्निचयो.
१६३. द्वादसमे आमिसस्स विपुलभावो आमिसवेपुल्लं, धम्मस्स विपुलभावो धम्मवेपुल्लन्ति.
सन्थारवग्गो चतुत्थो.