📜

(१५) ५. समापत्तिवग्गवण्णना

१६४. पञ्चमस्स पठमे समापत्तिकुसलताति आहारसप्पायं उतुसप्पायं परिग्गण्हित्वा समापत्तिसमापज्जने छेकता. समापत्तिवुट्ठानकुसलताति यथापरिच्छेदेन गते काले वियत्तो हुत्वा उट्ठहन्तो वुट्ठानकुसलो नाम होति, एवं कुसलता.

१६५. दुतिये अज्जवन्ति उजुभावो. मद्दवन्ति मुदुभावो.

१६६. ततिये खन्तीति अधिवासनखन्ति. सोरच्चन्ति सुसील्यभावेन सुरतभावो.

१६७. चतुत्थे साखल्यन्ति सण्हवाचावसेन सम्मोदमानभावो. पटिसन्थारोति आमिसेन वा धम्मेन वा पटिसन्थरणं.

१६८. पञ्चमे अविहिंसाति करुणापुब्बभागो. सोचेय्यन्ति सीलवसेन सुचिभावो. छट्ठसत्तमानि उत्तानत्थानेव.

१७१. अट्ठमे पटिसङ्खानबलन्ति पच्चवेक्खणबलं.

१७२. नवमे मुट्ठस्सच्चे अकम्पनेन सतियेव सतिबलं. उद्धच्चे अकम्पनेन समाधियेव समाधिबलं.

१७३. दसमे समथोति चित्तेकग्गता. विपस्सनाति सङ्खारपरिग्गाहकञ्ञाणं.

१७४. एकादसमे सीलविपत्तीति दुस्सील्यं. दिट्ठिविपत्तीति मिच्छादिट्ठि.

१७५. द्वादसमे सीलसम्पदाति परिपुण्णसीलता. दिट्ठिसम्पदाति सम्मादिट्ठिकभावो. तेन कम्मस्सकतसम्मादिट्ठि, झानसम्मादिट्ठि, विपस्सनासम्मादिट्ठि, मग्गसम्मादिट्ठि, फलसम्मादिट्ठीति सब्बापि पञ्चविधा सम्मादिट्ठि सङ्गहिता होति.

१७६. तेरसमे सीलविसुद्धीति विसुद्धिसम्पापकं सीलं. दिट्ठिविसुद्धीति विसुद्धिसम्पापिका चतुमग्गसम्मादिट्ठि, पञ्चविधापि वा सम्मादिट्ठि.

१७७. चुद्दसमे दिट्ठिविसुद्धीति विसुद्धिसम्पापिका सम्मादिट्ठियेव. यथादिट्ठिस्स च पधानन्ति हेट्ठिममग्गसम्पयुत्तं वीरियं. तञ्हि तस्सा दिट्ठिया अनुरूपत्ता ‘‘यथादिट्ठिस्स च पधान’’न्ति वुत्तं.

१७८. पन्नरसमे असन्तुट्ठिता च कुसलेसु धम्मेसूति अञ्ञत्र अरहत्तमग्गा कुसलेसु धम्मेसु असन्तुट्ठिभावो.

१७९. सोळसमे मुट्ठस्सच्चन्ति मुट्ठस्सतिभावो. असम्पजञ्ञन्ति अञ्ञाणभावो.

१८०. सत्तरसमे अपिलापनलक्खणा सति. सम्मा पजाननलक्खणं सम्पजञ्ञन्ति.

समापत्तिवग्गो पञ्चमो. ततियपण्णासकं निट्ठितं.