📜

१. कोधपेय्यालं

१८१. इतो परेसु कुज्झनलक्खणो कोधो. उपनन्धनलक्खणो उपनाहो. सुकतकरणमक्खनलक्खणो मक्खो. युगग्गाहलक्खणो पलासो. उसूयनलक्खणा इस्सा. पञ्चमच्छेरभावो मच्छरियं. तं सब्बम्पि मच्छरायनलक्खणं. कतपटिच्छादनलक्खणा माया. केराटिकलक्खणं साठेय्यं. अलज्जनाकारो अहिरिकं. उपवादतो अभायनाकारो अनोत्तप्पं. अक्कोधादयो तेसं पटिपक्खवसेन वेदितब्बा.

१८५. सेक्खस्स भिक्खुनोति सत्तविधस्सापि सेक्खस्स उपरिउपरिगुणेहि परिहानाय संवत्तन्ति, पुथुज्जनस्स पन पठमतरंयेव परिहानाय संवत्तन्तीति वेदितब्बा. अपरिहानायाति उपरिउपरिगुणेहि अपरिहानत्थाय.

१८७. यथाभतं निक्खित्तोति यथा आनेत्वा निक्खित्तो, एवं निरये पतिट्ठितो वाति वेदितब्बो.

१९०. एकच्चोति यस्सेते कोधादयो अत्थि, सो एकच्चो नाम.

कोधपेय्यालं निट्ठितं.