📜

१. बालवग्गो

१. भयसुत्तवण्णना

. तिकनिपातस्स पठमे भयानीतिआदीसु भयन्ति चित्तुत्रासो. उपद्दवोति अनेकग्गताकारो. उपसग्गोति उपसट्ठाकारो तत्थ तत्थ लग्गनाकारो.

तेसं एवं नानत्तं वेदितब्बं – पब्बतविसमनिस्सिता चोरा जनपदवासीनं पेसेन्ति – ‘‘मयं असुकदिवसे नाम तुम्हाकं गामं पहरिस्सामा’’ति. ते तं पवत्तिं सुतकालतो पट्ठाय भयं सन्तासं आपज्जन्ति. अयं चित्तुत्रासो नाम. ‘‘यथा नो ते चोरा कुपिता अनत्थम्पि आवहेय्यु’’न्ति हत्थसारं गहेत्वा द्विपदचतुप्पदेहि सद्धिं अरञ्ञं पविसित्वा तत्थ तत्थ भूमियं निपज्जन्ति डंसमकसादीहि खज्जमाना, गुम्बन्तरानि पविसन्ता खाणुकण्टके मद्दन्ति. तेसं एवं विचरन्तानं विक्खित्तभावो अनेकग्गताकारो नाम. ततो चोरेसु यथावुत्ते दिवसे अनागच्छन्तेसु ‘‘तुच्छकसासनं भविस्सति, गामं पविसिस्सामा’’ति सपरिक्खारा गामं पविसन्ति. अथ तेसं पविट्ठभावं ञत्वा गामं परिवारेत्वा द्वारे अग्गिं दत्वा मनुस्से घातेत्वा चोरा सब्बं विभवं विलुम्पित्वा गच्छन्ति. तेसु घातितावसेसा अग्गिं निब्बापेत्वा कोट्ठकच्छायाभित्तिच्छायादीसु तत्थ तत्थ लग्गित्वा निसीदन्ति नट्ठं अनुसोचमाना. अयं उपसट्ठाकारो लग्गनाकारो नाम.

नळागाराति नळेहि छन्नपटिच्छन्नअगारा. सेससम्भारा पनेत्थ रुक्खमया होन्ति. तिणागारेपि एसेव नयो. कूटागारानीति कूटसङ्गहितानि अगारानि. उल्लित्तावलित्तानीति अन्तो च बहि च लित्तानि. निवातानीति निवारितवातप्पवेसानि. फुसितग्गळानीति छेकेहि वड्ढकीहि कतत्ता पिट्ठसङ्घाटम्हि सुट्ठु फुसितकवाटानि. पिहितवातपानानीति युत्तवातपानानि. इमिना पदद्वयेन कवाटवातपानानं निच्चपिहिततं अकथेत्वा सम्पत्तियेव कथिता. इच्छितिच्छितक्खणे पन तानि पिधीयन्ति च विवरीयन्ति च.

बालतो उप्पज्जन्तीति बालमेव निस्साय उप्पज्जन्ति. बालो हि अपण्डितपुरिसो रज्जं वा ओपरज्जं वा अञ्ञं वा पन महन्तं ठानं पत्थेन्तो कतिपये अत्तना सदिसे विधवपुत्ते महाधुत्ते गहेत्वा ‘‘एथ अहं तुम्हे इस्सरे करिस्सामी’’ति पब्बतगहनादीनि निस्साय अन्तमन्ते गामे पहरन्तो दामरिकभावं जानापेत्वा अनुपुब्बेन निगमेपि जनपदेपि पहरति. मनुस्सा गेहानि छड्डेत्वा खेमट्ठानं पत्थयमाना पक्कमन्ति. ते निस्साय वसन्ता भिक्खूपि भिक्खुनियोपि अत्तनो अत्तनो वसनट्ठानानि पहाय पक्कमन्ति. गतगतट्ठाने भिक्खापि सेनासनम्पि दुल्लभं होति. एवं चतुन्नम्पि परिसानं भयं आगतमेव होति. पब्बज्जितेसुपि द्वे बाला भिक्खू अञ्ञमञ्ञं विवादं पट्ठपेत्वा चोदनं आरभन्ति. इति कोसम्बिवासिकानं विय महाकलहो उप्पज्जति. चतुन्नं परिसानं भयं आगतमेव होतीति एवं यानि कानिचि भयानि उप्पज्जन्ति, सब्बानि तानि बालतो उप्पज्जन्तीति यथानुसन्धिना देसनं निट्ठपेसि.

२. लक्खणसुत्तवण्णना

. दुतिये कायद्वारादिपवत्तं कम्मं लक्खणं सञ्जाननकारणं अस्साति कम्मलक्खणो. अपदानसोभनी पञ्ञाति या पञ्ञा नाम अपदानेन सोभति, बाला च पण्डिता च अत्तनो अत्तनो चरितेनेव पाकटा होन्तीति अत्थो. बालेन हि गतमग्गो रुक्खगच्छगामनिगमादीनि झापेत्वा गच्छन्तस्स इन्दग्गिनो गतमग्गो विय होति, झामट्ठानमत्तमेव अङ्गारमसिछारिकासमाकुलं पञ्ञायति. पण्डितेन गतमग्गो कुसोब्भादयो पूरेत्वा विविधसस्ससम्पदं आवहमानेन चतुदीपिकमेघेन गतमग्गो विय होति. यथा तेन गतमग्गे उदकपूरानि चेव विविधसस्सफलाफलानि च तानि तानि ठानानि पञ्ञायन्ति, एवं पण्डितेन गतमग्गे सम्पत्तियोव पञ्ञायन्ति नो विपत्तियोति. सेसमेत्थ उत्तानत्थमेव.

३. चिन्तीसुत्तवण्णना

. ततिये बाललक्खणानीति ‘‘बालो अय’’न्ति एतेहि लक्खीयति ञायतीति बाललक्खणानि. तानेवस्स सञ्जाननकारणानीति बालनिमित्तानि. बालापदानानीति बालस्स अपदानानि. दुच्चिन्तितचिन्तीति चिन्तयन्तो अभिज्झाब्यापादमिच्छादस्सनवसेन दुच्चिन्तितमेव चिन्तेति. दुब्भासितभासीति भासमानोपि मुसावादादिभेदं दुब्भासितमेव भासति. दुक्कटकम्मकारीति करोन्तोपि पाणातिपातादिवसेन दुक्कटकम्ममेव करोति. पण्डितलक्खणानीतिआदि वुत्तानुसारेनेव वेदितब्बं. सुचिन्तितचिन्तीतिआदीनि चेत्थ मनोसुचरितादीनं वसेन योजेतब्बानि.

४. अच्चयसुत्तवण्णना

. चतुत्थे अच्चयं अच्चयतो न पस्सतीति अत्तनो अपराधं अपराधतो न पस्सति. अच्चयतो दिस्वा यथाधम्मं नप्पटिकरोतीति ‘‘अपरद्धं मया’’ति ञत्वापि यो धम्मो, तं न करोति, दण्डकम्मं आहरित्वा अच्चयं न देसेति नक्खमापेति. अच्चयं देसेन्तस्स यथाधम्मं नप्पटिग्गण्हातीति परस्स ‘‘विरद्धं मया’’ति ञत्वा दण्डकम्मं आहरित्वा खमापेन्तस्स नक्खमति. सुक्कपक्खो वुत्तपटिपक्खतो वेदितब्बो.

५. अयोनिसोसुत्तवण्णना

. पञ्चमे अयोनिसो पञ्हं कत्ता होतीति ‘‘कति नु खो, उदायि, अनुस्सतिट्ठानानी’’ति वुत्ते ‘‘पुब्बेनिवासो अनुस्सतिट्ठानं भविस्सती’’ति चिन्तेत्वा लाळुदायित्थेरो विय अनुपायचिन्ताय अपञ्हमेव पञ्हन्ति कत्ता होति. अयोनिसो पञ्हं विस्सज्जेता होतीति एवं चिन्तितं पन पञ्हं विस्सज्जेन्तोपि ‘‘इध, भन्ते, भिक्खु अनेकविहितं पुब्बेनिवासं अनुस्सरति. सेय्यथिदं, एकम्पि जाति’’न्तिआदिना नयेन सोयेव थेरो विय अयोनिसो विस्सज्जेता होति, अपञ्हमेव पञ्हन्ति कथेति. परिमण्डलेहि पदब्यञ्जनेहीति एत्थ पदमेव अत्थस्स ब्यञ्जनतो पदब्यञ्जनं. तं अक्खरपारिपूरिं कत्वा दसविधं ब्यञ्जनबुद्धिं अपरिहापेत्वा वुत्तं परिमण्डलं नाम होति, एवरूपेहि पदब्यञ्जनेहीति अत्थो. सिलिट्ठेहीति पदसिलिट्ठताय सिलिट्ठेहि. उपगतेहीति अत्थञ्च कारणञ्च उपगतेहि. नाब्भनुमोदिताति एवं योनिसो सब्बं कारणसम्पन्नं कत्वापि विस्सज्जितं परस्स पञ्हं नाभिनुमोदति नाभिनन्दति सारिपुत्तत्थेरस्स पञ्हं लाळुदायित्थेरो विय. यथाह –

‘‘अट्ठानं खो एतं, आवुसो सारिपुत्त, अनवकासो, यं सो अतिक्कम्मेव कबळीकाराहारभक्खानं देवानं सहब्यतं अञ्ञतरं मनोमयं कायं उपपन्नो सञ्ञावेदयितनिरोधं समापज्जेय्यापि वुट्ठहेय्यापि, नत्थेतं ठान’’न्ति (अ. नि. ५.१६६).

योनिसो पञ्हं कत्तातिआदीसु आनन्दत्थेरो विय योनिसोव पञ्हं चिन्तेत्वा योनिसो विस्सज्जिता होति. थेरो हि ‘‘कति नु खो, आनन्द, अनुस्सतिट्ठानानी’’ति पुच्छितो ‘‘अयं पञ्हो भविस्सती’’ति योनिसो चिन्तेत्वा योनिसो विस्सज्जेन्तो आह – ‘‘इध, भन्ते, भिक्खु विविच्चेव कामेहि…पे… चतुत्थज्झानं उपसम्पज्ज विहरति. इदं, भन्ते, अनुस्सतिट्ठानं एवंभावितं एवंबहुलीकतं दिट्ठधम्मसुखविहाराय संवत्तती’’ति. अब्भनुमोदिता होतीति तथागतो विय योनिसो अब्भनुमोदिता होति. तथागतो हि आनन्दत्थेरेन पञ्हे विस्सज्जिते ‘‘साधु साधु, आनन्द, तेन हि त्वं, आनन्द, इमम्पि छट्ठं अनुस्सतिट्ठानं धारेहि. इधानन्द, भिक्खु सतोव अभिक्कमति सतोव पटिक्कमती’’तिआदिमाह. छट्ठादीनि उत्तानत्थानेव.

९. खतसुत्तवण्णना

. नवमे सुक्कपक्खो पुब्बभागे दसहिपि कुसलकम्मपथेहि परिच्छिन्नो, उपरि याव अरहत्तमग्गा लब्भति. बहुञ्च पुञ्ञं पसवतीति एत्थ लोकियलोकुत्तरमिस्सकपुञ्ञं कथितं.

१०. मलसुत्तवण्णना

१०. दसमे दुस्सीलभावो दुस्सील्यं, दुस्सील्यमेव मलं दुस्सील्यमलं. केनट्ठेन मलन्ति? अनुदहनट्ठेन दुग्गन्धट्ठेन किलिट्ठकरणट्ठेन च. तञ्हि निरयादीसु अपायेसु अनुदहतीति अनुदहनट्ठेनपि मलं. तेन समन्नागतो पुग्गलो मातापितूनम्पि सन्तिके भिक्खुसङ्घस्सापि अन्तरे बोधिचेतियट्ठानेसुपि जिगुच्छनीयो होति, सब्बदिसासु चस्स ‘‘एवरूपं किर तेन पापकम्मं कत’’न्ति अवण्णगन्धो वायतीति दुग्गन्धट्ठेनपि मलं. तेन च समन्नागतो पुग्गलो गतगतट्ठाने उपतापञ्चेव लभति, कायकम्मादीनि चस्स असुचीनि होन्ति अपभस्सरानीति किलिट्ठकरणट्ठेनपि मलं. अपिच तं देवमनुस्ससम्पत्तियो चेव निब्बानसम्पत्तिञ्च मिलापेतीति मिलापनट्ठेनपि मलन्ति वेदितब्बं. इस्सामलमच्छेरमलेसुपि एसेव नयो.

बालवग्गो पठमो.