📜
२. रथकारवग्गो
१. ञातसुत्तवण्णना
११. दुतियस्स ¶ पठमे ञातोति पञ्ञातो पाकटो. अननुलोमिकेति सासनस्स न अनुलोमेतीति अननुलोमिकं, तस्मिं अननुलोमिके. कायकम्मेति पाणातिपातादिम्हि कायदुच्चरिते. ओळारिकं वा एतं, न एवरूपे समादपेतुं सक्कोति. दिसा नमस्सितुं वट्टति, भूतबलिं कातुं वट्टतीति एवरूपे समादपेति गण्हापेति. वचीकम्मेपि मुसावादादीनि ओळारिकानि, अत्तनो सन्तकं परस्स अदातुकामेन ‘‘नत्थी’’ति अयं वञ्चनमुसावादो नाम वत्तुं वट्टतीति एवरूपे समादपेति. मनोकम्मेपि अभिज्झादयो ओळारिका, कम्मट्ठानं विसंवादेत्वा कथेन्तो पन अननुलोमिकेसु धम्मेसु समादपेति नाम दक्खिणविहारवासित्थेरो विय. तं किर थेरं एको उपट्ठाको अमच्चपुत्तो उपसङ्कमित्वा ‘‘मेत्तायन्तेन पठमं कीदिसे पुग्गले मेत्तायितब्ब’’न्ति पुच्छि. थेरो सभागविसभागं अनाचिक्खित्वा ‘‘पियपुग्गले’’ति आह. तस्स च भरिया पिया होति मनापा, सो तं आरब्भ मेत्तायन्तो उम्मादं पापुणि. कथं पनेस बहुजनअहिताय पटिपन्नो होतीति? एवरूपस्स हि सद्धिविहारिकादयो चेव उपट्ठाकादयो च तेसं आरक्खदेवता आदिं कत्वा तासं तासं मित्तभूता याव ब्रह्मलोका ¶ सेसदेवता च ‘‘अयं भिक्खु न अजानित्वा करिस्सती’’ति ¶ तेन कतमेव करोन्ति, एवमेस बहुजनअहिताय पटिपन्नो होति.
सुक्कपक्खे पाणातिपाता वेरमणिआदीनंयेव वसेन कायकम्मवचीकम्मानि वेदितब्बानि. कम्मट्ठानं पन अविसंवादेत्वा कथेन्तो अनुलोमिकेसु धम्मेसु समादपेति नाम कोळितविहारवासी चतुनिकायिकतिस्सत्थेरो विय. तस्स किर जेट्ठभाता नन्दाभयत्थेरो नाम पोतलियविहारे वसन्तो एकस्मिं रोगे समुट्ठिते कनिट्ठं पक्कोसापेत्वा आह – ‘‘आवुसो, मय्हं सल्लहुकं कत्वा एकं कम्मट्ठानं कथेही’’ति. किं, भन्ते, अञ्ञेन कम्मट्ठानेन, कबळीकाराहारं परिग्गण्हितुं वट्टतीति? किमत्थिको एस, आवुसोति? भन्ते, कबळीकाराहारो उपादारूपं, एकस्मिञ्च उपादारूपे दिट्ठे तेवीसति उपादारूपानि पाकटानि होन्तीति ¶ . सो ‘‘वट्टिस्सति, आवुसो, एत्तक’’न्ति तं उय्योजेत्वा कबळीकाराहारं परिग्गण्हित्वा उपादारूपं सल्लक्खेत्वा विवट्टेत्वा अरहत्तं पापुणि. अथ नं थेरं बहिविहारा अनिक्खन्तमेव पक्कोसित्वा, ‘‘आवुसो, महाअवस्सयोसि मय्हं जातो’’ति कनिट्ठत्थेरस्स अत्तना पटिलद्धगुणं आरोचेसि. बहुजनहितायाति एतस्सपि हि सद्धिविहारिकादयो ‘‘अयं न अजानित्वा करिस्सती’’ति तेन कतमेव करोन्तीति बहुजनहिताय पटिपन्नो नाम होतीति.
२. सारणीयसुत्तवण्णना
१२. दुतिये खत्तियस्साति जातिया खत्तियस्स. मुद्धावसित्तस्साति राजाभिसेकेन मुद्धनि अभिसित्तस्स. सारणीयानि भवन्तीति सरितब्बानि असम्मुस्सनीयानि होन्ति. जातोति ¶ निब्बत्तो. यावजीवं सारणीयन्ति दहरकाले जानितुम्पि न सक्का, अपरभागे पन मातापितुआदीहि ञातकेहि वा दासादीहि वा ‘‘त्वं असुकजनपदे असुकनगरे असुकदिवसे असुकनक्खत्ते जातो’’ति आचिक्खिते सुत्वा ततो पट्ठाय यावजीवं सरति न सम्मुस्सति. तेन वुत्तं – ‘‘यावजीवं सारणीयं होती’’ति.
इदं ¶ , भिक्खवे, दुतियन्ति अभिसेकट्ठानं नाम रञ्ञो बलवतुट्ठिकरं होति, तेनस्स तं यावजीवं सारणीयं. सङ्गामविजयट्ठानेपि एसेव नयो. एत्थ पन सङ्गामन्ति युद्धं. अभिविजिनित्वाति जिनित्वा सत्तुमद्दनं कत्वा. तमेव सङ्गामसीसन्ति तमेव सङ्गामट्ठानं. अज्झावसतीति अभिभवित्वा आवसति.
इदानि यस्मा सम्मासम्बुद्धस्स रञ्ञो जातिट्ठानादीहि कत्तब्बकिच्चं नत्थि, इमस्मिं पन सासने तप्पटिभागे तयो पुग्गले दस्सेतुं इदं कारणं आभतं, तस्मा ते दस्सेन्तो एवमेव खो, भिक्खवेतिआदिमाह. तत्थ अनगारियं पब्बजितो होतीति एत्थ चतुपारिसुद्धिसीलम्पि पब्बज्जानिस्सितमेवाति वेदितब्बं. सारणीयं होतीति ‘‘अहं असुकरट्ठे असुकजनपदे असुकविहारे असुकमाळके असुकदिवाट्ठाने असुकचङ्कमे असुकरुक्खमूले पब्बजितो’’ति एवं यावजीवं सरितब्बमेव होति न सम्मुस्सितब्बं.
इदं ¶ दुक्खन्ति एत्तकं दुक्खं, न इतो उद्धं दुक्खं अत्थि. अयं दुक्खसमुदयोति एत्तको दुक्खसमुदयो, न इतो उद्धं दुक्खसमुदयो अत्थीति. सेसपदद्वयेपि एसेव नयो. एवमेत्थ चतूहि सच्चेहि सोतापत्तिमग्गो कथितो. कसिणपरिकम्मविपस्सनाञाणानि पन मग्गसन्निस्सितानेव होन्ति. सारणीयं ¶ होतीति ‘‘अहं असुकरट्ठे…पे… असुकरुक्खमूले सोतापन्नो जातो’’ति यावजीवं सारणीयं होति असम्मुस्सनीयं.
आसवानं खयाति आसवानं खयेन. चेतोविमुत्तिन्ति फलसमाधिं. पञ्ञाविमुत्तिन्ति फलपञ्ञं. सयं अभिञ्ञा सच्छिकत्वाति अत्तनाव अभिविसिट्ठाय पञ्ञाय पच्चक्खं कत्वा. उपसम्पज्ज विहरतीति पटिलभित्वा विहरति. सारणीयन्ति ‘‘मया असुकरट्ठे…पे… असुकरुक्खमूले अरहत्तं पत्त’’न्ति अत्तनो अरहत्तपत्तिट्ठानं नाम यावजीवं सारणीयं होति असम्मुस्सनीयन्ति यथानुसन्धिनाव देसनं निट्ठपेसि.
३. आसंससुत्तवण्णना
१३. ततिये सन्तोति अत्थि उपलब्भन्ति. संविज्जमानाति तस्सेव वेवचनं. लोकस्मिन्ति सत्तलोके. निरासोति अनासो अपत्थनो. आसंसोति ¶ आसंसमानो पत्थयमानो. विगतासोति अपगतासो. चण्डालकुलेति चण्डालानं कुले. वेनकुलेति विलीवकारकुले. नेसादकुलेति मिगलुद्दकानं कुले. रथकारकुलेति चम्मकारकुले. पुक्कुसकुलेति पुप्फच्छड्डककुले.
एत्तावता कुलविपत्तिं दस्सेत्वा इदानि यस्मा नीचकुले जातोपि एकच्चो अड्ढो होति महद्धनो, अयं पन न तादिसो, तस्मास्स भोगविपत्तिं दस्सेतुं दलिद्देतिआदिमाह. तत्थ दलिद्देति दालिद्दियेन समन्नागते. अप्पन्नपानभोजनेति परित्तकअन्नपानभोजने. कसिरवुत्तिकेति ¶ दुक्खजीविके, यत्थ वायामेन पयोगेन जीवितवुत्तिं साधेन्ति, तथारूपेति अत्थो. यत्थ कसिरेन घासच्छादो लब्भतीति यस्मिं कुले दुक्खेन यागुभत्तघासो च कोपीनमत्तं अच्छादनञ्च लब्भति.
इदानि यस्मा एकच्चो नीचकुले जातोपि उपधिसम्पन्नो होति अत्तभावसमिद्धियं ठितो ¶ , अयञ्च न तादिसो, तस्मास्स सरीरविपत्तिम्पि दस्सेतुं सो च होति दुब्बण्णोतिआदिमाह. तत्थ दुब्बण्णोति पंसुपिसाचको विय झामखाणुवण्णो. दुद्दसिकोति विजातमातुयापि अमनापदस्सनो. ओकोटिमकोति लकुण्डको. काणोति एकक्खिकाणो वा उभयक्खिकाणो वा. कुणीति एकहत्थकुणी वा उभयहत्थकुणी वा. खञ्जोति एकपादखञ्जो वा उभयपादखञ्जो वा. पक्खहतोति हतपक्खो पीठसप्पी. पदीपेय्यस्साति वट्टितेलकपल्लकादिनो पदीपउपकरणस्स. तस्स न एवं होतीति. कस्मा न होति? नीचकुले जातत्ता.
जेट्ठोति अञ्ञस्मिं जेट्ठे सति कनिट्ठो आसं न करोति, तस्मा जेट्ठोति आह. आभिसेकोति जेट्ठोपि न अभिसेकारहो आसं न करोति, तस्मा आभिसेकोति आह. अनभिसित्तोति अभिसेकारहोपि काणकुणिआदिदोसरहितो सकिं अभिसित्तो पुन अभिसेके आसं न करोति, तस्मा अनभिसित्तोति आह ¶ . अचलप्पत्तोति जेट्ठोपि आभिसेको अनभिसित्तो मन्दो उत्तानसेय्यको, सोपि अभिसेके आसं न करोति. सोळसवस्सुद्देसिको पन पञ्ञायमानमस्सुभेदो अचलप्पत्तो नाम ¶ होति, महन्तम्पि रज्जं विचारेतुं समत्थो, तस्मा ‘‘अचलप्पत्तो’’ति आह. तस्स एवं होतीति कस्मा होति? महाजातिताय.
दुस्सीलोति निस्सीलो. पापधम्मोति लामकधम्मो. असुचीति असुचीहि कायकम्मादीहि समन्नागतो. सङ्कस्सरसमाचारोति सङ्काहि सरितब्बसमाचारो, किञ्चिदेव असारुप्पं दिस्वा ‘‘इदं इमिना कतं भविस्सती’’ति एवं परेसं आसङ्कनीयसमाचारो, अत्तनायेव वा सङ्काहि सरितब्बसमाचारो, सासङ्कसमाचारोति अत्थो. तस्स हि दिवाट्ठानादीसु सन्निपतित्वा किञ्चिदेव मन्तयन्ते भिक्खू दिस्वा ‘‘इमे एकतो हुत्वा मन्तेन्ति, कच्चि नु खो मया कतकम्मं जानित्वा मन्तेन्ती’’ति एवं सासङ्कसमाचारो होति. पटिच्छन्नकम्मन्तोति पटिच्छादेतब्बयुत्तकेन पापकम्मेन समन्नागतो. अस्समणो समणपटिञ्ञोति अस्समणो हुत्वाव समणपतिरूपकताय ‘‘समणो अह’’न्ति एवं पटिञ्ञो. अब्रह्मचारी ब्रह्मचारिपटिञ्ञोति अञ्ञे ब्रह्मचारिनो सुनिवत्थे सुपारुते सुम्भकपत्तधरे गामनिगमराजधानीसु पिण्डाय चरित्वा जीविकं कप्पेन्ते दिस्वा सयम्पि तादिसेन आकारेन तथा पटिपज्जनतो ‘‘अहं ब्रह्मचारी’’ति पटिञ्ञं देन्तो विय होति. ‘‘अहं भिक्खू’’ति वत्वा उपोसथग्गादीनि पविसन्तो पन ब्रह्मचारिपटिञ्ञो होतियेव, तथा सङ्घिकं लाभं गण्हन्तो. अन्तोपूतीति पूतिना कम्मेन अन्तो ¶ अनुपविट्ठो. अवस्सुतोति रागादीहि तिन्तो. कसम्बुजातोति सञ्जातरागादिकचवरो. तस्स न एवं होतीति. कस्मा न होति? लोकुत्तरधम्मउपनिस्सयस्स नत्थिताय. तस्स ¶ एवं होतीति. कस्मा होति? महासीलस्मिं परिपूरकारिताय.
४. चक्कवत्तिसुत्तवण्णना
१४. चतुत्थे चतूहि सङ्गहवत्थूहि जनं रञ्जेतीति राजा. चक्कं वत्तेतीति चक्कवत्ती. वत्तितं वा अनेन चक्कन्ति चक्कवत्ती. धम्मो अस्स ¶ अत्थीति धम्मिको. धम्मेनेव दसविधेन चक्कवत्तिवत्तेन राजा जातोति धम्मराजा. सोपि न अराजकन्ति सोपि अञ्ञं निस्सयराजानं अलभित्वा चक्कं नाम वत्तेतुं न सक्कोतीति अत्थो. इति सत्था देसनं पट्ठपेत्वा यथानुसन्धिं अपापेत्वाव तुण्ही अहोसि. कस्मा? अनुसन्धिकुसला उट्ठहित्वा अनुसन्धिं पुच्छिस्सन्ति, बहू हि इमस्मिं ठाने तथारूपा भिक्खू, अथाहं तेहि पुट्ठो देसनं वड्ढेस्सामीति. अथेको अनुसन्धिकुसलो भिक्खु भगवन्तं पुच्छन्तो को पन, भन्तेतिआदिमाह. भगवापिस्स ब्याकरोन्तो धम्मो भिक्खूतिआदिमाह.
तत्थ धम्मोति दसकुसलकम्मपथधम्मो. धम्मन्ति तमेव वुत्तप्पकारं धम्मं. निस्सायाति तदधिट्ठानेन चेतसा तमेव निस्सयं कत्वा. धम्मं सक्करोन्तोति यथा कतो सो धम्मो सुट्ठु कतो होति, एवमेतं करोन्तो. धम्मं गरुं करोन्तोति तस्मिं गारवुप्पत्तिया तं गरुकरोन्तो. धम्मं अपचायमानोति तस्सेव धम्मस्स अञ्जलिकरणादीहि नीचवुत्तितं करोन्तो. धम्मद्धजो धम्मकेतूति तं धम्मं धजमिव पुरक्खत्वा केतुमिव उक्खिपित्वा पवत्तिया धम्मद्धजो धम्मकेतु च हुत्वाति अत्थो. धम्माधिपतेय्योति धम्माधिपतिभूतागतभावेन धम्मवसेनेव च सब्बकिरियानं करणेन धम्माधिपतेय्यो हुत्वा. धम्मिकं रक्खावरणगुत्तिं संविदहतीति धम्मो अस्सा ¶ अत्थीति धम्मिका, रक्खा च आवरणञ्च गुत्ति च रक्खावरणगुत्ति. तत्थ ‘‘परं रक्खन्तो अत्तानं रक्खती’’ति वचनतो खन्तिआदयो रक्खा. वुत्तञ्हेतं – ‘‘कथञ्च, भिक्खवे, परं रक्खन्तो अत्तानं रक्खति. खन्तिया अविहिंसाय मेत्तचित्तताय अनुद्दयाया’’ति (सं. नि. ५.३८५). निवासनपारुपनगेहादीनि आवरणं. चोरादिउपद्दवनिवारणत्थं गोपायना गुत्ति. तं सब्बम्पि सुट्ठु विदहति पवत्तेति ठपेतीति अत्थो.
इदानि ¶ यत्थ सा संविदहितब्बा, तं दस्सेन्तो अन्तोजनस्मिन्तिआदिमाह. तत्रायं सङ्खेपत्थो – अन्तोजनसङ्खातं पुत्तदारं सीलसंवरे पतिट्ठापेन्तो वत्थगन्धमालादीनि चस्स ददमानो सब्बोपद्दवे चस्स निवारयमानो धम्मिकं रक्खावरणगुत्तिं संविदहति नाम. खत्तियादीसुपि एसेव नयो. अयं पन विसेसो – अभिसित्तखत्तिया भद्रअस्साजानीयादिरतनसम्पदानेनपि ¶ उपगण्हितब्बा, अनुयन्ता खत्तिया तेसं अनुरूपयानवाहनसम्पदानेनपि परितोसेतब्बा, बलकायो कालं अनतिक्कमेत्वा भत्तवेतनसम्पदानेनपि अनुग्गहेतब्बो, ब्राह्मणा अन्नपानवत्थादिना देय्यधम्मेन, गहपतिका भत्तबीजनङ्गलबलिबद्दादिसम्पदानेन, तथा निगमवासिनो नेगमा जनपदवासिनो च जानपदा. समितपापबाहितपापा पन समणब्राह्मणा समणपरिक्खारसम्पदानेन सक्कातब्बा, मिगपक्खिनो अभयदानेन समस्सासेतब्बा.
धम्मेनेव चक्कं वत्तेतीति दसकुसलकम्मपथधम्मेनेव चक्कं पवत्तेति. तं होति चक्कं अप्पटिवत्तियन्ति तं तेन एवं पवत्तितं आणाचक्कं अप्पटिवत्तियं होति. केनचि ¶ मनुस्सभूतेनाति देवता नाम अत्तना इच्छितिच्छितमेव करोन्ति, तस्मा ता अग्गण्हित्वा ‘‘मनुस्सभूतेना’’ति वुत्तं. पच्चत्थिकेनाति पटिअत्थिकेन, पटिसत्तुनाति अत्थो. धम्मिकोति चक्कवत्ती दसकुसलकम्मपथवसेन धम्मिको, तथागतो पन नवलोकुत्तरधम्मवसेन. धम्मराजाति नवहि लोकुत्तरधम्मेहि महाजनं रञ्जेतीति धम्मराजा. धम्मंयेवाति नवलोकुत्तरधम्ममेव निस्साय तमेव सक्करोन्तो तं गरुकरोन्तो तं अपचायमानो. सोवस्स धम्मो अब्भुग्गतट्ठेन धजोति धम्मद्धजो. सोवस्स केतूति धम्मकेतु. तमेव अधिपतिं जेट्ठकं कत्वा विहरतीति धम्माधिपतेय्यो. धम्मिकं रक्खावरणगुत्तिन्ति लोकियलोकुत्तरधम्मदायिकरक्खञ्च आवरणञ्च गुत्तिञ्च. संविदहतीति ठपेति पञ्ञपेति. एवरूपन्ति तिविधं कायदुच्चरितं न सेवितब्बं, सुचरितं सेवितब्बन्ति एवं सब्बत्थ अत्थो वेदितब्बो. संविदहित्वाति ठपेत्वा कथेत्वा. धम्मेनेव अनुत्तरं धम्मचक्कं पवत्तेतीति नवलोकुत्तरधम्मेनेव असदिसं धम्मचक्कं पवत्तेति. तं होति चक्कं अप्पटिवत्तियन्ति तं एवं पवत्तितं धम्मचक्कं एतेसु समणादीसु एकेनपि पटिवत्तेतुं पटिबाहितुं न सक्का. सेसं सब्बत्थ उत्तानमेवाति.
५. सचेतनसुत्तवण्णना
१५. पञ्चमे इसिपतनेति बुद्धपच्चेकबुद्धसङ्खातानं इसीनं धम्मचक्कप्पवत्तनत्थाय चेव उपोसथकरणत्थाय ¶ च आगन्त्वा पतने, सन्निपातट्ठानेति अत्थो. पदनेतिपि पाठो, अयमेव अत्थो. मिगदायेति ¶ मिगानं अभयत्थाय दिन्ने. छहि मासेहि छारत्तूनेहीति सो किर रञ्ञा आणत्तदिवसेयेव ¶ सब्बूपकरणानि सज्जेत्वा अन्तेवासिकेहि सद्धिं अरञ्ञं पविसित्वा गामद्वारगाममज्झदेवकुलसुसानादीसु ठितरुक्खे चेव झामपतितसुक्खरुक्खे च विवज्जेत्वा सम्पन्नपदेसे ठिते सब्बदोसविवज्जिते नाभिअरनेमीनं अनुरूपे रुक्खे गहेत्वा तं चक्कं अकासि. तस्स रुक्खे विचिनित्वा गण्हन्तस्स चेव करोन्तस्स च एत्तको कालो वीतिवत्तो. तेन वुत्तं – ‘‘छहि मासेहि छारत्तूनेही’’ति. नानाकरणन्ति नानत्तं. नेसन्ति न एसं. अत्थेसन्ति अत्थि एसं. अभिसङ्खारस्स गतीति पयोगस्स गमनं. चिङ्गुलायित्वाति परिब्भमित्वा. अक्खाहतं मञ्ञेति अक्खे पवेसेत्वा ठपितमिव.
सदोसाति सगण्डा उण्णतोणतट्ठानयुत्ता. सकसावाति पूतिसारेन चेव फेग्गुना च युत्ता. कायवङ्कातिआदीनि कायदुच्चरितादीनं नामानि. एवं पपतिताति एवं गुणपतनेन पतिता. एवं पतिट्ठिताति एवं गुणेहि पतिट्ठिता. तत्थ लोकियमहाजना पपतिता नाम, सोतापन्नादयो पतिट्ठिता नाम. तेसुपि पुरिमा तयो किलेसानं समुदाचारक्खणे पपतिता नाम, खीणासवा पन एकन्तेनेव पतिट्ठिता नाम. तस्माति यस्मा अप्पहीनकायवङ्कादयो पपतन्ति, पहीनकायवङ्कादयो पतिट्ठहन्ति, तस्मा. कायवङ्कादीनं पन एवं पहानं वेदितब्बं – पाणातिपातो अदिन्नादानं मिच्छाचारो मुसावादो पिसुणावाचा मिच्छादिट्ठीति इमे ताव छ सोतापत्तिमग्गेन पहीयन्ति, फरुसावाचा ब्यापादोति द्वे अनागामिमग्गेन, अभिज्झा सम्फप्पलापोति द्वे अरहत्तमग्गेनाति.
६. अपण्णकसुत्तवण्णना
१६. छट्ठे अपण्णकपटिपदन्ति अविरद्धपटिपदं एकंसपटिपदं निय्यानिकपटिपदं कारणपटिपदं सारपटिपदं मण्डपटिपदं अपच्चनीकपटिपदं अनुलोमपटिपदं ¶ धम्मानुधम्मपटिपदं पटिपन्नो होति, न तक्कग्गाहेन वा नयग्गाहेन वा. एवं गहेत्वा पटिपन्नो हि भिक्खु वा भिक्खुनी वा उपासको वा उपासिका वा मनुस्सदेवनिब्बानसम्पत्तीहि हायति परिहायति, अपण्णकपटिपदं ¶ पटिपन्नो पन ताहि सम्पत्तीहि न परिहायति. अतीते कन्तारद्धानमग्गं पटिपन्नेसु द्वीसु सत्थवाहेसु यक्खस्स वचनं गहेत्वा बालसत्थवाहो सद्धिं सत्थेन ¶ अनयब्यसनं पत्तो, यक्खस्स वचनं अग्गहेत्वा ‘‘उदकदिट्ठट्ठाने उदकं छड्डेस्सामा’’ति सत्थके सञ्ञापेत्वा मग्गं पटिपन्नो पण्डितसत्थवाहो विय. यं सन्धाय वुत्तं –
‘‘अपण्णकं ठानमेके, दुतियं आहु तक्किका;
एतदञ्ञाय मेधावी, तं गण्हे यदपण्णक’’न्ति. (जा. १.१.१);
योनि चस्स आरद्धा होतीति एत्थ योनीति खन्धकोट्ठासस्सपि कारणस्सपि पस्सावमग्गस्सपि नामं. ‘‘चतस्सो खो इमा, सारिपुत्त, योनियो’’तिआदीसु (म. नि. १.१५२) हि खन्धकोट्ठासो योनि नाम. ‘‘योनि हेसा भूमिज फलस्स अधिगमाया’’तिआदीसु (म. नि. ३.२२६) कारणं. ‘‘न चाहं ब्राह्मणं ब्रूमि, योनिजं मत्तिसम्भव’’न्ति (म. नि. २.४५७; ध. प. ३९६) च ‘‘तमेनं कम्मजवाता निवत्तित्वा उद्धंपादं अधोसिरं सम्परिवत्तेत्वा मातु योनिमुखे सम्पटिपादेन्ती’’ति च आदीसु पस्सावमग्गो. इध पन कारणं अधिप्पेतं. आरद्धाति पग्गहिता परिपुण्णा.
आसवानं खयायाति एत्थ आसवन्तीति आसवा, चक्खुतोपि…पे… मनतोपि सन्दन्ति पवत्तन्तीति वुत्तं होति. धम्मतो याव गोत्रभु, ओकासतो याव भवग्गा सवन्तीति ¶ वा आसवा, एते धम्मे एतञ्च ओकासं अन्तोकरित्वा पवत्तन्तीति अत्थो. अन्तोकरणत्थो हि अयं आकारो. चिरपारिवासियट्ठेन मदिरादयो आसवा, आसवा वियातिपि आसवा. लोकस्मिम्पि हि चिरपारिवासिका मदिरादयो आसवाति वुच्चन्ति, यदि च चिरपारिवासियट्ठेन आसवा, एतेयेव भवितुमरहन्ति. वुत्तञ्हेतं – ‘‘पुरिमा, भिक्खवे, कोटि न पञ्ञायति अविज्जाय, इतो पुब्बे अविज्जा नाहोसी’’तिआदि (अ. नि. १०.६१). आयतं वा संसारदुक्खं सवन्ति पसवन्तीतिपि आसवा. पुरिमानि चेत्थ निब्बचनानि यत्थ किलेसा आसवाति आगच्छन्ति, तत्थ युज्जन्ति, पच्छिमं कम्मेपि. न केवलञ्च कम्मकिलेसायेव आसवा, अपिच खो नानप्पकारा उपद्दवापि. सुत्तेसु हि ‘‘नाहं, चुन्द, दिट्ठधम्मिकानंयेव आसवानं संवराय धम्मं ¶ देसेमी’’ति (दी. नि. ३.१८२) एत्थ विवादमूलभूता किलेसा आसवाति आगता.
‘‘येन ¶ देवूपपत्यस्स, गन्धब्बो वा विहङ्गमो;
यक्खत्तं येन गच्छेय्यं, मनुस्सत्तञ्च अब्बजे;
ते मय्हं आसवा खीणा, विद्धस्ता विनळीकता’’ति. (अ. नि. ४.३६) –
एत्थ तेभूमकं च कम्मं अवसेसा च अकुसला धम्मा. ‘‘दिट्ठधम्मिकानं आसवानं संवराय सम्परायिकानं आसवानं पटिघाताया’’ति (पारा. ३९; अ. नि. २.२०२-२३०) एत्थ परूपवादविप्पटिसारवधबन्धादयो चेव अपायदुक्खभूता च नानप्पकारा उपद्दवा.
ते पनेते आसवा यत्थ यथा आगता, तत्थ तथा वेदितब्बा. एते हि विनये ताव ‘‘दिट्ठधम्मिकानं आसवानं संवराय, सम्परायिकानं आसवानं पटिघाताया’’ति (पारा. ३९; अ. नि. २.२०२-२३०) द्वेधा आगता. सळायतने ‘‘तयो मे, आवुसो, आसवा कामासवो भवासवो अविज्जासवो’’ति (सं. नि. ४.३२१) तिधा आगता. अञ्ञेसु च सुत्तन्तेसु (चूळनि. जतुकण्णिमाणवपुच्छानिद्देसो ६९; पटि. म. १.१०७) अभिधम्मे (ध. स. ११०२-११०६; विभ. ९३७) च तेयेव दिट्ठासवेन सह चतुधा आगता. निब्बेधिकपरियायेन ‘‘अत्थि, भिक्खवे, आसवा निरयगामिनिया ¶ , अत्थि आसवा तिरच्छानयोनिगामिनिया, अत्थि आसवा पेत्तिविसयगामिनिया, अत्थि आसवा मनुस्सलोकगामिनिया, अत्थि आसवा देवलोकगामिनिया’’ति (अ. नि. ६.६३) पञ्चधा आगता. कम्ममेव चेत्थ आसवाति वुत्तं. छक्कनिपाते ‘‘अत्थि, भिक्खवे, आसवा संवरापहातब्बा’’तिआदिना (अ. नि. ६.५८) नयेन छधा आगता. सब्बासवपरियाये (म. नि. १.१४ आदयो) तेयेव दस्सनेन पहातब्बेहि सद्धिं सत्तधा आगता. इध पन अभिधम्मनयेन चत्तारो आसवा अधिप्पेताति वेदितब्बा.
खयायाति एत्थ पन आसवानं सरसभेदोपि खीणाकारोपि मग्गफलनिब्बानानिपि ‘‘आसवक्खयो’’ति वुच्चति. ‘‘यो आसवानं खयो वयो भेदो परिभेदो अनिच्चता अन्तरधान’’न्ति एत्थ हि आसवानं सरसभेदो ‘‘आसवक्खयो’’ति वुत्तो. ‘‘जानतो अहं, भिक्खवे, पस्सतो ¶ आसवानं खयं वदामी’’ति (म. नि. १.१५; सं. नि. २.२३; इतिवु. १०२) एत्थ ¶ आसवप्पहानं आसवानं अच्चन्तक्खयो असमुप्पादो खीणाकारो नत्थिभावो ‘‘आसवक्खयो’’ति वुत्तो.
‘‘सेखस्स सिक्खमानस्स, उजुमग्गानुसारिनो;
खयस्मिं पठमं ञाणं, ततो अञ्ञा अनन्तरा’’ति. (इतिवु. ६२) –
एत्थ मग्गो ‘‘आसवक्खयो’’ति वुत्तो. ‘‘आसवानं खया समणो होती’’ति (म. नि. १.४३८) एत्थ फलं.
‘‘परवज्जानुपस्सिस्स, निच्चं उज्झानसञ्ञिनो;
आसवा तस्स वड्ढन्ति, आरा सो आसवक्खया’’ति. (ध. प. २५३) –
एत्थ निब्बानं. इमस्मिं पन सुत्ते फलं सन्धाय ‘‘आसवानं खयाया’’ति आह, अरहत्तफलत्थायाति अत्थो.
इन्द्रियेसु गुत्तद्वारोति मनच्छट्ठेसु इन्द्रियेसु पिहितद्वारो. भोजने मत्तञ्ञूति भोजनस्मिं पमाणञ्ञू, पटिग्गहणपरिभोगपच्चवेक्खणमत्तं जानाति पजानातीति अत्थो. जागरियं ¶ अनुयुत्तोति रत्तिन्दिवं छ कोट्ठासे कत्वा पञ्चसु कोट्ठासेसु जागरणभावं अनुयुत्तो, जागरणेयेव युत्तप्पयुत्तोति अत्थो.
एवं मातिकं ठपेत्वा इदानि तमेव ठपितपटिपाटिया विभजन्तो कथञ्च, भिक्खवे, भिक्खूतिआदिमाह. तत्थ चक्खुना रूपं दिस्वातिआदीनं अत्थो विसुद्धिमग्गे (विसुद्धि. १.१५) वित्थारितो, तथा पटिसङ्खा योनिसो आहारं आहारेति नेव दवायातिआदीनं (विसुद्धि. १.१८). आवरणीयेहि धम्मेहीति पञ्चहि नीवरणेहि धम्मेहि. नीवरणानि हि चित्तं आवरित्वा तिट्ठन्ति, तस्मा आवरणीया धम्माति वुच्चन्ति. सीहसेय्यं कप्पेतीति सीहो विय सेय्यं कप्पेति. पादे पादं अच्चाधायाति वामपादं दक्खिणपादे अतिआधाय. समं ठपिते हि पादे जाणुकेन जाणुकं गोप्फकेन च गोप्फकं घटीयति, ततो वेदना उट्ठहन्ति. तस्मा ¶ तस्स दोसस्स परिवज्जनत्थं थोकं अतिक्कमित्वा एस पादं ठपेति. तेन वुत्तं – ‘‘पादे पादं अच्चाधाया’’ति.
सतो ¶ सम्पजानोति सतिया चेव सम्पजञ्ञेन च समन्नागतो. कथं पनेस निद्दायन्तो सतो सम्पजानो नाम होतीति? पुरिमप्पवत्तिवसेन. अयं हि चङ्कमे चङ्कमन्तो निद्दाय ओक्कमनभावं ञत्वा पवत्तमानं कम्मट्ठानं ठपेत्वा मञ्चे वा फलके वा निपन्नो निद्दं उपगन्त्वा पुन पबुज्झमानो कम्मट्ठानं ठितट्ठाने गण्हन्तोयेव पबुज्झति. तस्मा निद्दायन्तोपि सतो सम्पजानो नाम होति. अयं ताव मूलकम्मट्ठाने नयोव. परिग्गहकम्मट्ठानवसेनापि पनेस सतो सम्पजानो नाम होति. कथं? अयं हि चङ्कमन्तो निद्दाय ओक्कमनभावं ञत्वा पासाणफलके वा मञ्चे वा दक्खिणेन पस्सेन निपज्जित्वा पच्चवेक्खति – ‘‘अचेतनो कायो अचेतने ¶ मञ्चे पतिट्ठितो, अचेतनो मञ्चो अचेतनाय पथविया, अचेतना पथवी अचेतने उदके, अचेतनं उदकं अचेतने वाते, अचेतनो वातो अचेतने आकासे पतिट्ठितो. तत्थ आकासम्पि ‘अहं वातं उक्खिपित्वा ठित’न्ति न जानाति, वातोपि ‘अहं आकासे पतिट्ठितो’ति न जानाति. तथा वातो न जानाति. ‘अहं उदकं उक्खिपित्वा ठितो’ति…पे… मञ्चो न जानाति, ‘अहं कायं उक्खिपित्वा ठितो’ति, कायो न जानाति ‘अहं मञ्चे पतिट्ठितो’ति. न हि तेसं अञ्ञमञ्ञं आभोगो वा समन्नाहारो वा मनसिकारो वा चेतना वा पत्थना वा अत्थी’’ति. तस्स एवं पच्चवेक्खतो तं पच्चवेक्खणचित्तं भवङ्गे ओतरति. एवं निद्दायन्तोपि सतो सम्पजानो नाम होतीति.
उट्ठानसञ्ञं मनसिकरित्वाति ‘‘एत्तकं ठानं गते चन्दे वा तारकाय वा उट्ठहिस्सामी’’ति उट्ठानकालपरिच्छेदिकं सञ्ञं मनसिकरित्वा, चित्ते ठपेत्वाति अत्थो. एवं करित्वा सयितो हि यथापरिच्छिन्नेयेव काले उट्ठहति.
७. अत्तब्याबाधसुत्तवण्णना
१७. सत्तमे अत्तब्याबाधायाति अत्तदुक्खाय. परब्याबाधायाति परदुक्खाय. कायसुचरितन्तिआदीनि पुब्बभागे दसकुसलकम्मपथवसेन आगतानि, उपरि पन याव अरहत्ता अवारितानेव.
८. देवलोकसुत्तवण्णना
१८. अट्ठमे ¶ ¶ अट्टीयेय्याथाति अट्टा पीळिता भवेय्याथ. हरायेय्याथाति लज्जेय्याथ. जिगुच्छेय्याथाति गूथे विय तस्मिं वचने सञ्जातजिगुच्छा भवेय्याथ. इति किराति एत्थ इतीति पदसन्धिब्यञ्जनसिलिट्ठता, किराति अनुस्सवत्थे निपातो. दिब्बेन किर आयुना अट्टीयथाति एवमस्स सम्बन्धो वेदितब्बो. पगेव खो पनाति पठमतरंयेव.
९. पठमपापणिकसुत्तवण्णना
१९. नवमे पापणिकोति आपणिको, आपणं उग्घाटेत्वा भण्डविक्कायकस्स वाणिजस्सेतं अधिवचनं. अभब्बोति अभाजनभूतो. न ¶ सक्कच्चं कम्मन्तं अधिट्ठातीति यथा अधिट्ठितं सुअधिट्ठितं होति, एवं सयं अत्तपच्चक्खं करोन्तो नाधिट्ठाति. तत्थ पच्चूसकाले पदसद्देन उट्ठाय दीपं जालेत्वा भण्डं पसारेत्वा अनिसीदन्तो पुब्बण्हसमयं न सक्कच्चं कम्मन्तं अधिट्ठाति नाम. अयं हि यं चोरा रत्तिं भण्डं हरित्वा ‘‘इदं अम्हाकं हत्थतो विस्सज्जेस्सामा’’ति आपणं गन्त्वा अप्पेन अग्घेन देन्ति, यम्पि बहुवेरिनो मनुस्सा रत्तिं नगरे वसित्वा पातोव आपणं गन्त्वा भण्डं गण्हन्ति, यं वा पन जनपदं गन्तुकामा मनुस्सा पातोव आपणं गन्त्वा भण्डं किणन्ति, तप्पच्चयस्स लाभस्स अस्सामिको होति.
अञ्ञेसं भोजनवेलाय पन भुञ्जितुं आगन्त्वा पातोव भण्डं पटिसामेत्वा घरं गन्त्वा भुञ्जित्वा निद्दायित्वा सायं पुन आपणं आगच्छन्तो मज्झन्हिकसमयं न सक्कच्चं कम्मन्तं अधिट्ठाति नाम. सो हि यं चोरा पातोव विस्सज्जेतुं न सम्पापुणिंसु, दिवाकाले पन परेसं असञ्चारक्खणे आपणं गन्त्वा अप्पग्घेन देन्ति, यञ्च भोजनवेलाय पुञ्ञवन्तो इस्सरा ‘‘आपणतो इदञ्चिदञ्च लद्धुं वट्टती’’ति पहिणित्वा आहरापेन्ति, तप्पच्चयस्स लाभस्स अस्सामिको होति.
याव यामभेरिनिक्खमना पन अन्तोआपणे दीपं जालापेत्वा अनिसीदन्तो सायन्हसमयं न सक्कच्चं कम्मन्तं अधिट्ठाति नाम. सो हि यं ¶ चोरा पातोपि दिवापि विस्सज्जेतुं न सम्पापुणिंसु ¶ , सायं पन आपणं गन्त्वा अप्पग्घेन देन्ति, तप्पच्चयस्स लाभस्स अस्सामिको होति.
न सक्कच्चं समाधिनिमित्तं अधिट्ठातीति सक्कच्चकिरियाय समाधिं न समापज्जति. एत्थ च पातोव चेतियङ्गणबोधियङ्गणेसु वत्तं कत्वा सेनासनं पविसित्वा याव भिक्खाचारवेला, ताव समापत्तिं अप्पेत्वा अनिसीदन्तो पुब्बण्हसमयं न सक्कच्चं समाधिनिमित्तं अधिट्ठाति नाम. पच्छाभत्तं पन पिण्डपातपटिक्कन्तो रत्तिट्ठानदिवाट्ठानं ¶ पविसित्वा याव सायन्हसमया समापत्तिं अप्पेत्वा अनिसीदन्तो मज्झन्हिकसमयं न सक्कच्चं समाधिनिमित्तं अधिट्ठाति नाम. सायं पन चेतियं वन्दित्वा थेरूपट्ठानं कत्वा सेनासनं पविसित्वा पठमयामं समापत्तिं समापज्जित्वा अनिसीदन्तो सायन्हसमयं न सक्कच्चं समाधिनिमित्तं अधिट्ठाति नाम. सुक्कपक्खो वुत्तपटिपक्खनयेनेव वेदितब्बो. अपिचेत्थ ‘‘समापत्तिं अप्पेत्वा’’ति वुत्तट्ठाने समापत्तिया असति विपस्सनापि वट्टति, समाधिनिमित्तन्ति च समाधिआरम्मणम्पि वट्टतियेव. वुत्तम्पि चेतं – ‘‘समाधिपि समाधिनिमित्तं, समाधारम्मणम्पि समाधिनिमित्त’’न्ति.
१०. दुतियपापणिकसुत्तवण्णना
२०. दसमे चक्खुमाति पञ्ञाचक्खुना चक्खुमा होति. विधुरोति विसिट्ठधुरो उत्तमधुरो ञाणसम्पयुत्तेन वीरियेन समन्नागतो. निस्सयसम्पन्नोति अवस्सयसम्पन्नो पतिट्ठानसम्पन्नो. पणियन्ति विक्कायिकभण्डं. एत्तकं मूलं भविस्सति एत्तको उदयोति तस्मिं ‘‘एवं कीतं एवं विक्कायमान’’न्ति वुत्तपणिये येन कयेन तं कीतं, तं कयसङ्खातं मूलं एत्तकं भविस्सति. यो च तस्मिं विक्कयमाने विक्कयो, तस्मिं विक्कये एत्तको उदयो भविस्सति, एत्तिका वड्ढीति अत्थो.
कुसलो होति पणियं केतुञ्च विक्केतुञ्चाति सुलभट्ठानं गन्त्वा किणन्तो दुल्लभट्ठानं गन्त्वा विक्किणन्तो च एत्थ कुसलो नाम होति, दसगुणम्पि वीसतिगुणम्पि लाभं लभति.
अड्ढाति ¶ इस्सरा बहुना निक्खित्तधनेन समन्नागता. महद्धनाति वळञ्जनकवसेन महद्धना ¶ . महाभोगाति ¶ उपभोगपरिभोगभण्डेन महाभोगा. पटिबलोति कायबलेन चेव ञाणबलेन च समन्नागतत्ता समत्थो. अम्हाकञ्च कालेन कालं अनुप्पदातुन्ति अम्हाकञ्च गहितधनमूलिकं वड्ढिं कालेन कालं अनुप्पदातुं. निपतन्तीति निमन्तेन्ति. निपातेन्तीतिपि पाठो, अयमेव अत्थो.
कुसलानं धम्मानं उपसम्पदायाति कुसलधम्मानं सम्पादनत्थाय पटिलाभत्थाय. थामवाति ञाणथामेन समन्नागतो. दळ्हपरक्कमोति थिरेन ञाणपरक्कमेन समन्नागतो. अनिक्खित्तधुरोति ‘‘अग्गमग्गं अपापुणित्वा इमं वीरियधुरं न ठपेस्सामी’’ति एवं अट्ठपितधुरो.
बहुस्सुताति एकनिकायादिवसेन बहु बुद्धवचनं सुतं एतेसन्ति बहुस्सुता. आगतागमाति एको निकायो एको आगमो नाम, द्वे निकाया द्वे आगमा नाम, पञ्च निकाया पञ्च आगमा नाम, एतेसु आगमेसु येसं एकोपि आगमो आगतो पगुणो पवत्तितो, ते आगतागमा नाम. धम्मधराति सुत्तन्तपिटकधरा. विनयधराति विनयपिटकधरा. मातिकाधराति द्वेमातिकाधरा. परिपुच्छतीति अत्थानत्थं कारणाकारणं पुच्छति. परिपञ्हतीति ‘‘इमं नाम पुच्छिस्सामी’’ति अञ्ञाति तुलेति परिग्गण्हाति. सेसमेत्थ उत्तानत्थमेव.
इमस्मिं ¶ पन सुत्ते पठमं पञ्ञा आगता, पच्छा वीरियञ्च कल्याणमित्तसेवना च. तत्थ पठमं अरहत्तं पत्वा पच्छा वीरियं कत्वा कल्याणमित्ता सेवितब्बाति न एवं अत्थो दट्ठब्बो, देसनाय नाम हेट्ठिमेन वा परिच्छेदो होति उपरिमेन वा द्वीहिपि वा कोटीहि. इध पन उपरिमेन परिच्छेदो वेदितब्बो. तस्मा कथेन्तेन पठमं कल्याणमित्तउपनिस्सयं दस्सेत्वा मज्झे वीरियं दस्सेत्वा पच्छा अरहत्तं कथेतब्बन्ति.
रथकारवग्गो दुतियो.