📜
३. पुग्गलवग्गो
१. समिद्धसुत्तवण्णना
२१. ततियस्स ¶ ¶ पठमे झानफस्सं पठमं फुसति, पच्छा निरोधं निब्बानं सच्छिकरोतीति कायसक्खि. दिट्ठन्तं पत्तोति दिट्ठिप्पत्तो. सद्दहन्तो विमुत्तोति सद्धाविमुत्तो. खमतीति रुच्चति. अभिक्कन्ततरोति अतिसुन्दरतरो. पणीततरोति अतिपणीततरो. सद्धिन्द्रियं अधिमत्तं होतीति समिद्धत्थेरस्स किर अरहत्तमग्गक्खणे सद्धिन्द्रियं धुरं अहोसि, सेसानि चत्तारि सहजातिन्द्रियानि तस्सेव परिवारानि अहेसुं. इति थेरो अत्तना पटिविद्धमग्गं कथेन्तो एवमाह. महाकोट्ठिकत्थेरस्स पन अरहत्तमग्गक्खणे समाधिन्द्रियं धुरं अहोसि, सेसानि चत्तारि इन्द्रियानि तस्सेव परिवारानि अहेसुं. तस्मा सोपि समाधिन्द्रियं अधिमत्तन्ति कथेन्तो अत्तना पटिविद्धमग्गमेव कथेसि. सारिपुत्तत्थेरस्स पन अरहत्तमग्गक्खणे पञ्ञिन्द्रियं धुरं अहोसि. सेसानि चत्तारि इन्द्रियानि तस्सेव परिवारानि अहेसुं. तस्मा सोपि पञ्ञिन्द्रियं अधिमत्तन्ति कथेन्तो अत्तना पटिविद्धमग्गमेव कथेसि.
न ¶ ख्वेत्थाति न खो एत्थ. एकंसेन ब्याकातुन्ति एकन्तेन ब्याकरितुं. अरहत्ताय पटिपन्नोति अरहत्तमग्गसमङ्गिं दस्सेति. एवमेतस्मिं सुत्ते तीहिपि थेरेहि अत्तना पटिविद्धमग्गोव कथितो, सम्मासम्बुद्धो पन भुम्मन्तरेनेव कथेसि.
२. गिलानसुत्तवण्णना
२२. दुतिये सप्पायानीति हितानि वुद्धिकरानि. पतिरूपन्ति अनुच्छविकं. नेव वुट्ठाति तम्हा आबाधाति इमिना अतेकिच्छेन वातापमारादिना रोगेन समन्नागतो निट्ठापत्तगिलानो कथितो. वुट्ठाति तम्हा आबाधाति इमिना खिपितककच्छुतिणपुप्फकजरादिभेदो अप्पमत्तआबाधो कथितो. लभन्तो सप्पायानि भोजनानि नो अलभन्तोति इमिना पन येसं पटिजग्गनेन फासुकं होति, सब्बेपि ते आबाधा कथिता. एत्थ च पतिरूपो उपट्ठाको नाम ¶ गिलानुपट्ठाकअङ्गेहि समन्नागतो पण्डितो दक्खो अनलसो वेदितब्बो. गिलानुपट्ठाको अनुञ्ञातोति भिक्खुसङ्घेन दातब्बोति अनुञ्ञातो. तस्मिञ्हि गिलाने अत्तनो धम्मताय यापेतुं असक्कोन्ते भिक्खुसङ्घेन ¶ तस्स भिक्खुनो एको भिक्खु च सामणेरो च ‘‘इमं पटिजग्गथा’’ति अपलोकेत्वा दातब्बा. याव पन ते तं पटिजग्गन्ति, ताव गिलानस्स च तेसञ्च द्विन्नं येनत्थो, सब्बं भिक्खुसङ्घस्सेव भारो.
अञ्ञेपि गिलाना उपट्ठातब्बाति इतरेपि द्वे गिलाना उपट्ठापेतब्बा. किं कारणा? योपि हि निट्ठपत्तगिलानो, सो अनुपट्ठियमानो ‘‘सचे मं पटिजग्गेय्युं, फासुकं मे भवेय्य. न खो पन मं पटिजग्गन्ती’’ति मनोपदोसं कत्वा अपाये निब्बत्तेय्य. पटिजग्गियमानस्स पनस्स एवं होति ‘‘भिक्खुसङ्घेन यं कातब्बं, तं कतं. मय्हं पन कम्मविपाको ईदिसो’’ति. सो भिक्खुसङ्घे मेत्तं ¶ पच्चुपट्ठापेत्वा सग्गे निब्बत्तिस्सति. यो पन अप्पमत्तकेन ब्याधिना समन्नागतो लभन्तोपि अलभन्तोपि वुट्ठातियेव, तस्स विनापि भेसज्जेन वूपसमनब्याधि भेसज्जे कते खिप्पतरं वूपसम्मति. सो ततो बुद्धवचनं वा उग्गण्हितुं सक्खिस्सति, समणधम्मं वा कातुं सक्खिस्सति. इमिना कारणेन ‘‘अञ्ञेपि गिलाना उपट्ठातब्बा’’ति वुत्तं.
नेव ओक्कमतीति नेव पविसति. नियामं कुसलेसु धम्मेसु सम्मत्तन्ति कुसलेसु धम्मेसु मग्गनियामसङ्खातं सम्मत्तं. इमिना पदपरमो पुग्गलो कथितो. दुतियवारेन उग्घटितञ्ञू गहितो सासने नालकत्थेरसदिसो बुद्धन्तरे एकवारं पच्चेकबुद्धानं सन्तिके ओवादं लभित्वा पटिविद्धपच्चेकबोधिञाणो च. ततियवारेन विपञ्चितञ्ञू पुग्गलो कथितो, नेय्यो पन तन्निस्सितोव होति.
धम्मदेसना अनुञ्ञाताति मासस्स अट्ठ वारे धम्मकथा अनुञ्ञाता. अञ्ञेसम्पि धम्मो देसेतब्बोति इतरेसम्पि धम्मो कथेतब्बो. किं कारणा? पदपरमस्स हि इमस्मिं अत्तभावे धम्मं पटिविज्झितुं असक्कोन्तस्सापि अनागते पच्चयो भविस्सति. यो पन तथागतस्स रूपदस्सनं लभन्तोपि अलभन्तोपि धम्मविनयञ्च सवनाय लभन्तोपि अलभन्तोपि धम्मं अभिसमेति, सो अलभन्तो ताव अभिसमेति. लभन्तो पन खिप्पमेव अभिसमेस्सतीति इमिना कारणेन ¶ तेसं धम्मो देसेतब्बो. ततियस्स पन पुनप्पुनं देसेतब्बोव.
३. सङ्खारसुत्तवण्णना
२३. ततिये ¶ सब्याबज्झन्ति सदुक्खं. कायसङ्खारन्ति कायद्वारे चेतनारासिं. अभिसङ्खरोतीति आयूहति रासिं करोति पिण्डं करोति. वचीमनोद्वारेसुपि एसेव नयो. सब्याबज्झं लोकन्ति सदुक्खं लोकं. सब्याबज्झा फस्सा फुसन्तीति सदुक्खा विपाकफस्सा फुसन्ति. सब्याबज्झं ¶ वेदनं वेदियतीति सदुक्खं विपाकवेदनं वेदियति, साबाधं निरस्सादन्ति अत्थो. सेय्यथापि सत्ता नेरयिकाति यथा निरये निब्बत्तसत्ता एकन्तदुक्खं वेदनं वेदियन्ति, एवं वेदियतीति अत्थो. किं पन तत्थ उपेक्खावेदना नत्थीति? अत्थि, दुक्खवेदनाय पन बलवभावेन सा अब्बोहारिकट्ठाने ठिता. इति निरयोव निरयस्स उपमं कत्वा आहटो. तत्र पटिभागउपमा नाम किर एसा.
सेय्यथापि देवा सुभकिण्हाति इधापि देवलोकोव देवलोकस्स उपमं कत्वा आहटो. यस्मा पन हेट्ठिमेसु ब्रह्मलोकेसु सप्पीतिकज्झानविपाको वत्तति, सुभकिण्हेसु निप्पीतिको एकन्तसुखोव, तस्मा ते अग्गहेत्वा सुभकिण्हाव कथिता. इति अयम्पि तत्र पटिभागउपमा नामाति वेदितब्बा.
वोकिण्णसुखदुक्खन्ति वोमिस्सकसुखदुक्खं. सेय्यथापि मनुस्साति मनुस्सानं हि कालेन सुखं होति, कालेन दुक्खं. एकच्चे च देवाति कामावचरदेवा. तेसम्पि कालेन सुखं होति, कालेन दुक्खं. तेसं हि हीनतरानं महेसक्खतरा देवता दिस्वा आसना वुट्ठातब्बं होति, मग्गा उक्कमितब्बं, पारुतवत्थं अपनेतब्बं, अञ्जलिकम्मं कातब्बन्ति तं सब्बम्पि दुक्खं नाम होति. एकच्चे च विनिपातिकाति वेमानिकपेता. ते हि कालेन सम्पत्तिं अनुभवन्ति कालेन कम्मन्ति वोकिण्णसुखदुक्खाव होन्ति. इति इमस्मिं सुत्ते तीणि सुचरितानि लोकियलोकुत्तरमिस्सकानि कथितानीति वेदितब्बानि.
४. बहुकारसुत्तवण्णना
२४. चतुत्थे ¶ तयोमे, भिक्खवे, पुग्गलाति तयो आचरियपुग्गला. पुग्गलस्स ¶ बहुकाराति अन्तेवासिकपुग्गलस्स बहूपकारा. बुद्धन्ति सब्बञ्ञुबुद्धं. सरणं गतो होतीति अवस्सयं ¶ गतो होति. धम्मन्ति सतन्तिकं नवलोकुत्तरधम्मं. सङ्घन्ति अट्ठअरियपुग्गलसमूहं. इदञ्च पन सरणगमनं अग्गहितसरणपुब्बस्स अकताभिनिवेसस्स वसेन वुत्तं. इति इमस्मिं सुत्ते सरणदायको सोतापत्तिमग्गसम्पापको अरहत्तमग्गसम्पापकोति तयो आचरिया बहुकाराति आगता, पब्बज्जादायको बुद्धवचनदायको कम्मवाचाचरियो सकदागामिमग्गसम्पापको अनागामिमग्गसम्पापकोति इमे आचरिया न आगता, किं एते न बहुकाराति? नो, न बहुकारा. अयं पन देसना दुविधेन परिच्छिन्ना. तस्मा सब्बेपेते बहुकारा. तेसु सरणगमनस्मिंयेव अकताभिनिवेसो वट्टति, चतुपारिसुद्धिसीलकसिणपरिकम्मविपस्सनाञाणानि पन पठममग्गसन्निस्सितानि होन्ति, उपरि द्वे मग्गा च फलानि च अरहत्तमग्गसन्निस्सितानीति वेदितब्बानि.
इमिना पुग्गलेनाति इमिना अन्तेवासिकपुग्गलेन. न सुप्पतिकारं वदामीति पतिकारं कातुं न सुकरन्ति वदामि. अभिवादनादीसु अनेकसतवारं अनेकसहस्सवारम्पि हि पञ्चपतिट्ठितेन निपतित्वा वन्दन्तो आसना वुट्ठाय पच्चुग्गच्छन्तो दिट्ठदिट्ठक्खणे अञ्जलिं पग्गण्हन्तो अनुच्छविकं सामीचिकम्मं करोन्तो दिवसे दिवसे चीवरसतं चीवरसहस्सं पिण्डपातसतं पिण्डपातसहस्सं ददमानो चक्कवाळपरियन्तेन सब्बरतनमयं आवासं करोन्तो सप्पिनवनीतादिनानप्पकारं भेसज्जं अनुप्पदज्जमानो नेव सक्कोति आचरियेन कतस्स पतिकारं नाम कातुन्ति एवमत्थो वेदितब्बो.
५. वजिरूपमसुत्तवण्णना
२५. पञ्चमे अरुकूपमचित्तोति पुराणवणसदिसचित्तो. विज्जूपमचित्तोति इत्तरकालोभासनेन विज्जुसदिसचित्तो. वजिरूपमचित्तोति ¶ किलेसानं ¶ मूलघातकरणसमत्थताय वजिरेन सदिसचित्तो. अभिसज्जतीति लग्गति. कुप्पतीति कोपवसेन कुप्पति. ब्यापज्जतीति पकतिभावं पजहति, पूतिको होति. पतित्थीयतीति थिनभावं थद्धभावं आपज्जति. कोपन्ति दुब्बलकोधं. दोसन्ति दुस्सनवसेन ततो बलवतरं. अप्पच्चयन्ति अतुट्ठाकारं दोमनस्सं. दुट्ठारुकोति पुराणवणो. कट्ठेनाति दण्डककोटिया. कठलेनाति कपालेन. आसवं देतीति अपरापरं सवति. पुराणवणो हि अत्तनो धम्मतायेव पुब्बं लोहितं यूसन्ति इमानि तीणि सवति, घट्टितो पन तानि अधिकतरं सवति.
एवमेव ¶ खोति एत्थ इदं ओपम्मसंसन्दनं – दुट्ठारुको विय हि कोधनपुग्गलो, तस्स अत्तनो धम्मताय सवनं विय कोधनस्सपि अत्तनो धम्मताय उद्धुमातस्स विय चण्डिकतस्स चरणं, कट्ठेन वा कठलाय वा घट्टनं विय अप्पमत्तं वचनं, भिय्योसोमत्ताय सवनं विय ‘‘मादिसं नाम एस एवं वदती’’ति भिय्योसोमत्ताय उद्धुमायनभावो दट्ठब्बो.
रत्तन्धकारतिमिसायन्ति रत्तिं चक्खुविञ्ञाणुप्पत्तिनिवारणेन अन्धभावकरणे बहलतमे. विज्जन्तरिकायाति विज्जुप्पत्तिक्खणे. इधापि इदं ओपम्मसंसन्दनं – चक्खुमा पुरिसो विय हि योगावचरो दट्ठब्बो, अन्धकारं विय सोतापत्तिमग्गवज्झा किलेसा, विज्जुसञ्चरणं विय सोतापत्तिमग्गञाणस्स उप्पत्तिकालो, विज्जन्तरिकाय चक्खुमतो पुरिसस्स समन्ता रूपदस्सनं विय ¶ सोतापत्तिमग्गक्खणे निब्बानदस्सनं, पुन अन्धकारावत्थरणं विय सकदागामिमग्गवज्झा किलेसा, पुन विज्जुसञ्चरणं विय सकदागामिमग्गञाणस्स उप्पादो, विज्जन्तरिकाय चक्खुमतो पुरिसस्स समन्ता रूपदस्सनं विय सकदागामिमग्गक्खणे निब्बानदस्सनं, पुन अन्धकारावत्थरणं विय अनागामिमग्गवज्झा किलेसा, पुन विज्जुसञ्चरणं विय अनागामिमग्गञाणस्स उप्पादो, विज्जन्तरिकाय चक्खुमतो पुरिसस्स समन्ता रूपदस्सनं विय अनागामिमग्गक्खणे निब्बानदस्सनं वेदितब्बं.
वजिरूपमचित्ततायपि ¶ इदं ओपम्मसंसन्दनं – वजिरं विय हि अरहत्तमग्गञाणं दट्ठब्बं, मणिगण्ठिपासाणगण्ठि विय अरहत्तमग्गवज्झा किलेसा, वजिरस्स मणिगण्ठिम्पि वा पासाणगण्ठिम्पि वा विनिविज्झित्वा अगमनभावस्स नत्थिता विय अरहत्तमग्गञाणेन अच्छेज्जानं किलेसानं नत्थिभावो, वजिरेन निब्बिद्धवेधस्स पुन अपतिपूरणं विय अरहत्तमग्गेन छिन्नानं किलेसानं पुन अनुप्पादो दट्ठब्बोति.
६. सेवितब्बसुत्तवण्णना
२६. छट्ठे सेवितब्बोति उपसङ्कमितब्बो. भजितब्बोति अल्लीयितब्बो. पयिरुपासितब्बोति सन्तिके निसीदनवसेन पुनप्पुनं उपासितब्बो. सक्कत्वा गरुं कत्वाति सक्कारञ्चेव गरुकारञ्च कत्वा. हीनो होति सीलेनातिआदीसु उपादायुपादाय हीनता वेदितब्बा. तत्थ यो हि पञ्च सीलानि रक्खति, सो दस सीलानि रक्खन्तेन न सेवितब्बो ¶ . यो दस सीलानि रक्खति, सो चतुपारिसुद्धिसीलं रक्खन्तेन न सेवितब्बो. अञ्ञत्र अनुद्दया अञ्ञत्र अनुकम्पाति ठपेत्वा अनुद्दयञ्च अनुकम्पञ्च. अत्तनो अत्थायेव हि एवरूपो पुग्गलो न सेवितब्बो, अनुद्दयानुकम्पावसेन पन तं उपसङ्कमितुं वट्टति.
सीलसामञ्ञगतानं सतन्ति सीलेन समानभावं गतानं सन्तानं. सीलकथा ¶ च नो भविस्सतीति एवं समानसीलानं अम्हाकं सीलमेव आरब्भ कथा भविस्सति. सा च नो पवत्तिनी भविस्सतीति सा च अम्हाकं कथा दिवसम्पि कथेन्तानं पवत्तिस्सति न पटिहञ्ञिस्सति. सा च नो फासु भविस्सतीति सा च दिवसम्पि पवत्तमाना सीलकथा अम्हाकं फासुविहारो सुखविहारो भविस्सति. समाधिपञ्ञाकथासुपि एसेव नयो.
सीलक्खन्धन्ति सीलरासिं. तत्थ तत्थ पञ्ञाय अनुग्गहेस्सामीति एत्थ सीलस्स असप्पाये अनुपकारधम्मे वज्जेत्वा सप्पाये उपकारधम्मे सेवन्तो तस्मिं तस्मिं ठाने सीलक्खन्धं पञ्ञाय अनुग्गण्हाति नाम. समाधिपञ्ञाक्खन्धेसुपि एसेव नयो. निहीयतीति अत्तनो हीनतरं पुग्गलं सेवन्तो खारपरिस्सावने आसित्तउदकं विय सततं समितं हायति परिहायति. तुल्यसेवीति अत्तना समानसेवी. सेट्ठमुपनमन्ति सेट्ठं ¶ पुग्गलं ओणमन्तो. उदेति खिप्पन्ति खिप्पमेव वड्ढति. तस्मा अत्तनो उत्तरिं भजेथाति यस्मा सेट्ठं पुग्गलं उपनमन्तो उदेति खिप्पं, तस्मा अत्तनो उत्तरितरं विसिट्ठतरं भजेथ.
७. जिगुच्छितब्बसुत्तवण्णना
२७. सत्तमे जिगुच्छितब्बोति गूथं विय जिगुच्छितब्बो. अथ खो नन्ति अथ खो अस्स. कित्तिसद्दोति कथासद्दो. एवमेव खोति एत्थ गूथकूपो विय दुस्सील्यं दट्ठब्बं. गूथकूपे पतित्वा ठितो धम्मनिअहि विय दुस्सीलपुग्गलो. गूथकूपतो उद्धरियमानेन तेन अहिना पुरिसस्स सरीरं आरुळ्हेनापि अदट्ठभावो विय दुस्सीलं सेवमानस्सापि तस्स किरियाय अकरणभावो. सरीरं गूथेन मक्खेत्वा ¶ अहिना गतकालो विय दुस्सीलं सेवमानस्स पापकित्तिसद्दअब्भुग्गमनकालो वेदितब्बो.
तिन्दुकालातन्ति तिन्दुकरुक्खअलातं. भिय्योसोमत्ताय चिच्चिटायतीति तं हि झायमानं पकतियापि ¶ पपटिकायो मुञ्चन्तं चिच्चिटाति ‘‘चिटिचिटा’’ति सद्दं करोति, घट्टितं पन अधिमत्तं करोतीति अत्थो. एवमेव खोति एवमेवं कोधनो अत्तनो धम्मतायपि उद्धतो चण्डिकतो हुत्वा चरति, अप्पमत्तकं पन वचनं सुतकाले ‘‘मादिसं नाम एवं वदति एवं वदती’’ति अतिरेकतरं उद्धतो चण्डिकतो हुत्वा चरति. गूथकूपोति गूथपुण्णकूपो, गूथरासियेव वा. ओपम्मसंसन्दनं पनेत्थ पुरिमनयेनेव वेदितब्बं. तस्मा एवरूपो पुग्गलो अज्झुपेक्खितब्बो न सेवितब्बोति यस्मा कोधनो अतिसेवियमानो अतिउपसङ्कमियमानोपि कुज्झतियेव, ‘‘किं इमिना’’ति पटिक्कमन्तेपि कुज्झतियेव. तस्मा पलालग्गि विय अज्झुपेक्खितब्बो न सेवितब्बो न भजितब्बो. किं वुत्तं होति? यो हि पलालग्गिं अतिउपसङ्कमित्वा तप्पति, तस्स सरीरं झायति. यो अतिपटिक्कमित्वा तप्पति, तस्स सीतं न वूपसम्मति. अनुपसङ्कमित्वा अपटिक्कमित्वा पन मज्झत्तभावेन तप्पन्तस्स सीतं वूपसम्मति, तस्मा पलालग्गि विय कोधनो पुग्गलो मज्झत्तभावेन ¶ अज्झुपेक्खितब्बो, न सेवितब्बो न भजितब्बो न पयिरुपासितब्बो.
कल्याणमित्तोति सुचिमित्तो. कल्याणसहायोति सुचिसहायो. सहाया नाम सहगामिनो सद्धिंचरा. कल्याणसम्पवङ्कोति कल्याणेसु सुचिपुग्गलेसु सम्पवङ्को, तन्निन्नतप्पोणतप्पब्भारमानसोति अत्थो.
८. गूथभाणीसुत्तवण्णना
२८. अट्ठमे गूथभाणीति यो गूथं विय दुग्गन्धकथं कथेति. पुप्फभाणीति ¶ यो पुप्फानि विय सुगन्धकथं कथेति. मधुभाणीति यो मधु विय मधुरकथं कथेति. सभग्गतोति सभाय ठितो. परिसग्गतोति गामपरिसाय ठितो. ञातिमज्झगतोति ञातीनं मज्झे ठितो. पूगमज्झगतोति सेणीनं मज्झे ठितो. राजकुलमज्झगतोति राजकुलस्स मज्झे महाविनिच्छये ठितो. अभिनीतोति पुच्छनत्थायानीतो. सक्खिपुट्ठोति सक्खिं कत्वा पुच्छितो. एहम्भो पुरिसाति आलपनमेतं. अत्तहेतु वा परहेतु वाति अत्तनो वा परस्स वा हत्थपादादिहेतु वा धनहेतु वा. आमिसकिञ्चिक्खहेतु वाति एत्थ आमिसन्ति लञ्जो अधिप्पेतो. किञ्चिक्खन्ति यं वा तं वा अप्पमत्तकं अन्तमसो तित्तिरियवट्टकसप्पिपिण्डनवनीतपिण्डादिमत्तकस्स लञ्जस्स हेतूति अत्थो. सम्पजानमुसा भासिता होतीति जानन्तोयेव मुसावादं कत्ता होति.
नेलाति ¶ एलं वुच्चति दोसो, नास्स एलन्ति नेला, निद्दोसाति अत्थो. ‘‘नेलङ्गो सेतपच्छादो’’ति (उदा. ६५) एत्थ वुत्तसीलं विय. कण्णसुखाति ब्यञ्जनमधुरताय कण्णानं सुखा, सूचिविज्झनं विय कण्णसूलं न जनेति. अत्थमधुरताय सकलसरीरे कोपं अजनेत्वा पेमं जनेतीति पेमनीया. हदयं गच्छति अप्पटिहञ्ञमाना सुखेन चित्तं पविसतीति हदयङ्गमा. गुणपरिपुण्णताय पुरे भवाति पोरी. पुरे संवड्ढनारी विय सुकुमारातिपि पोरी. पुरस्स एसातिपि पोरी. पुरस्स एसाति नगरवासीनं कथाति अत्थो. नगरवासिनो ¶ हि युत्तकथा होन्ति ¶ , पितिमत्तं पिताति, मातिमत्तं माताति, भातिमत्तं भाताति वदन्ति. एवरूपी कथा बहुनो जनस्स कन्ता होतीति बहुजनकन्ता. कन्तभावेनेव बहुनो जनस्स मनापा चित्तवुद्धिकराति बहुजनमनापा.
९. अन्धसुत्तवण्णना
२९. नवमे चक्खु न होतीति पञ्ञाचक्खु न होति. फातिं करेय्याति फीतं वड्ढितं करेय्य. सावज्जानवज्जेति सदोसनिद्दोसे. हीनप्पणीतेति अधमुत्तमे. कण्हसुक्कसप्पटिभागेति कण्हसुक्कायेव अञ्ञमञ्ञं पटिबाहनतो पटिपक्खवसेन सप्पटिभागाति वुच्चन्ति. अयं पनेत्थ सङ्खेपो – कुसले धम्मे ‘‘कुसला धम्मा’’ति जानेय्य, अकुसले धम्मे ‘‘अकुसला धम्मा’’ति जानेय्य. सावज्जादीसुपि एसेव नयो. कण्हसुक्कसप्पटिभागेसु पन कण्हधम्मे ‘‘सुक्कसप्पटिभागा’’ति जानेय्य, सुक्कधम्मे ‘‘कण्हसप्पटिभागा’’ति येन पञ्ञाचक्खुना जानेय्य, तथारूपम्पिस्स चक्खु न होतीति. इमिना नयेन सेसवारेसुपि अत्थो वेदितब्बो.
न चेव भोगा तथारूपाति तथाजातिका भोगापिस्स न होन्ति. न च पुञ्ञानि कुब्बतीति पुञ्ञानि च न करोति. एत्तावता भोगुप्पादनचक्खुनो च पुञ्ञकरणचक्खुनो च अभावो वुत्तो. उभयत्थ कलिग्गाहोति इधलोके च परलोके चाति उभयस्मिम्पि अपरद्धग्गाहो, पराजयग्गाहो होतीति अत्थो. अथ वा उभयत्थ कलिग्गाहोति उभयेसम्पि दिट्ठधम्मिकसम्परायिकानं अत्थानं कलिग्गाहो, पराजयग्गाहोति अत्थो. धम्माधम्मेनाति दसकुसलकम्मपथधम्मेनपि दसअकुसलकम्मपथअधम्मेनपि. सठोति केराटिको. भोगानि परियेसतीति भोगे गवेसति. थेय्येन ¶ कूटकम्मेन, मुसावादेन चूभयन्ति थेय्यादीसु उभयेन परियेसतीति अत्थो. कथं? थेय्येन कूटकम्मेन च परियेसति, थेय्येन मुसावादेन च परियेसति ¶ , कूटकम्मेन मुसावादेन च परियेसति. सङ्घातुन्ति सङ्घरितुं. धम्मलद्धेहीति दसकुसलकम्मपथधम्मं अकोपेत्वा लद्धेहि. उट्ठानाधिगतन्ति वीरियेन ¶ अधिगतं. अब्यग्घमानसोति निब्बिचिकिच्छचित्तो. भद्दकं ठानन्ति सेट्ठं देवट्ठानं. न सोचतीति यस्मिं ठाने अन्तोसोकेन न सोचति.
१०. अवकुज्जसुत्तवण्णना
३०. दसमे अवकुज्जपञ्ञोति अधोमुखपञ्ञो. उच्छङ्गपञ्ञोति उच्छङ्गसदिसपञ्ञो. पुथुपञ्ञोति वित्थारिकपञ्ञो. आदिकल्याणन्तिआदीसु आदीति पुब्बपट्ठपना. मज्झन्ति कथावेमज्झं. परियोसानन्ति सन्निट्ठानं. इतिस्स ते धम्मं कथेन्ता पुब्बपट्ठपनेपि कल्याणं भद्दकं अनवज्जमेव कत्वा कथेन्ति, वेमज्झेपि परियोसानेपि. एत्थ च अत्थि देसनाय आदिमज्झपरियोसानानि, अत्थि सासनस्स. तत्थ देसनाय ताव चतुप्पदिकगाथाय पठमपदं आदि, द्वे पदानि मज्झं, अवसानपदं परियोसानं. एकानुसन्धिकस्स सुत्तस्स निदानं आदि, अनुसन्धि मज्झं, इदमवोचाति अप्पना परियोसानं. अनेकानुसन्धिकस्स पठमो अनुसन्धि आदि, ततो परं एको वा अनेके वा मज्झं, पच्छिमो परियोसानं. अयं ताव देसनाय नयो. सासनस्स पन सीलं आदि, समाधि मज्झं, विपस्सना परियोसानं. समाधि वा आदि, विपस्सना मज्झं, मग्गो परियोसानं. विपस्सना वा आदि, मग्गो मज्झं, फलं परियोसानं. मग्गो वा आदि, फलं मज्झं, निब्बानं परियोसानं. द्वे द्वे वा कयिरमाने सीलसमाधयो आदि, विपस्सनामग्गा मज्झं, फलनिब्बानानि परियोसानं.
सात्थन्ति ¶ सात्थकं कत्वा देसेन्ति. सब्यञ्जनन्ति अक्खरपारिपूरिं कत्वा देसेन्ति. केवलपरिपुण्णन्ति सकलपरिपुण्णं अनूनं कत्वा देसेन्ति. परिसुद्धन्ति परिसुद्धं निज्जटं निग्गण्ठिं कत्वा देसेन्ति. ब्रह्मचरियं पकासेन्तीति एवं देसेन्ता च सेट्ठचरियभूतं सिक्खत्तयसङ्गहितं अरियं अट्ठङ्गिकं मग्गं पकासेन्ति. नेव आदिं मनसि करोतीति नेव पुब्बपट्ठपनं मनसि करोति.
कुम्भोति घटो. निकुज्जोति अधोमुखो ठपितो. एवमेव खोति एत्थ कुम्भो निकुज्जो विय अवकुज्जपञ्ञो पुग्गलो दट्ठब्बो, उदकासिञ्चनकालो ¶ विय धम्मदेसनाय लद्धकालो, उदकस्स ¶ विवट्टनकालो विय तस्मिं आसने निसिन्नस्स उग्गहेतुं असमत्थकालो, उदकस्स असण्ठानकालो विय वुट्ठहित्वा असल्लक्खणकालो वेदितब्बो.
आकिण्णानीति पक्खित्तानि. सतिसम्मोसाय पकिरेय्याति मुट्ठस्सतिताय विकिरेय्य. एवमेव खोति एत्थ उच्छङ्गो विय उच्छङ्गपञ्ञो पुग्गलो दट्ठब्बो, नानाखज्जकानि विय नानप्पकारं बुद्धवचनं, उच्छङ्गे नानाखज्जकानि खादन्तस्स निसिन्नकालो विय तस्मिं आसने निसिन्नस्स उग्गण्हनकालो, वुट्ठहन्तस्स सतिसम्मोसा पकिरणकालो विय तस्मा आसना वुट्ठाय गच्छन्तस्स असल्लक्खणकालो वेदितब्बो.
उक्कुज्जोति उपरिमुखो ठपितो. सण्ठातीति पतिट्ठहति. एवमेव खोति एत्थ उपरिमुखो ठपितो कुम्भो विय पुथुपञ्ञो पुग्गलो दट्ठब्बो, उदकस्स आसित्तकालो विय देसनाय ¶ लद्धकालो, उदकस्स सण्ठानकालो विय तत्थ निसिन्नस्स उग्गण्हनकालो, नो विवट्टनकालो विय वुट्ठाय गच्छन्तस्स सल्लक्खणकालो वेदितब्बो.
दुम्मेधोति निप्पञ्ञो. अविचक्खणोति संविदहनपञ्ञाय रहितो. गन्ताति गमनसीलो. सेय्यो एतेन वुच्चतीति एतस्मा पुग्गला उत्तरितरोति वुच्चति. धम्मानुधम्मप्पटिपन्नोति नवलोकुत्तरधम्मस्स अनुधम्मं सह सीलेन पुब्बभागपटिपदं पटिपन्नो. दुक्खस्साति वट्टदुक्खस्स. अन्तकरो सियाति कोटिकरो परिच्छेदकरो परिवटुमकरो भवेय्याति.
पुग्गलवग्गो ततियो.