📜

(८) ३. आनन्दवग्गो

१. छन्नसुत्तवण्णना

७२. ततियस्स पठमे छन्नोति एवंनामको छन्नपरिब्बाजको. तुम्हेपि, आवुसोति, आवुसो, यथा मयं रागादीनं पहानं पञ्ञापेम, किं एवं तुम्हेपि पञ्ञापेथाति पुच्छति. ततो थेरो ‘‘अयं परिब्बाजको अम्हे रागादीनं पहानं पञ्ञापेमाति वदति, नत्थि पनेतं बाहिरसमये’’ति तं पटिक्खिपन्तो मयं खो, आवुसोतिआदिमाह. तत्थ खोति अवधारणत्थे निपातो, मयमेव पञ्ञापेमाति अत्थो. ततो परिब्बाजको चिन्तेसि ‘‘अयं थेरो बाहिरसमयं लुञ्चित्वा हरन्तो ‘मयमेवा’ति आह. किं नु खो आदीनवं दिस्वा एते एतेसं पहानं पञ्ञापेन्ती’’ति. अथ थेरं पुच्छन्तो किं पन तुम्हेतिआदिमाह. थेरो तस्स ब्याकरोन्तो रत्तो खोतिआदिमाह. तत्थ अत्तत्थन्ति दिट्ठधम्मिकसम्परायिकं लोकियलोकुत्तरं अत्तनो अत्थं. परत्थउभयत्थेसुपि एसेव नयो.

अन्धकरणोतिआदीसु यस्स रागो उप्पज्जति, तं यथाभूतदस्सननिवारणेन अन्धं करोतीति अन्धकरणो. पञ्ञाचक्खुं न करोतीति अचक्खुकरणो. ञाणं न करोतीति अञ्ञाणकरणो. कम्मस्सकतपञ्ञा झानपञ्ञा विपस्सनापञ्ञाति इमा तिस्सो पञ्ञा अप्पवत्तिकरणेन निरोधेतीति पञ्ञानिरोधिको. अनिट्ठफलदायकत्ता दुक्खसङ्खातस्स विघातस्सेव पक्खे वत्ततीति विघातपक्खिको. किलेसनिब्बानं न संवत्तेतीति अनिब्बानसंवत्तनिको. अलञ्च पनावुसो आनन्द, अप्पमादायाति, आवुसो आनन्द, सचे एवरूपा पटिपदा अत्थि, अलं तुम्हाकं अप्पमादाय युत्तं अनुच्छविकं, अप्पमादं करोथ, आवुसोति थेरस्स वचनं अनुमोदित्वा पक्कामि. इमस्मिं सुत्ते अरियमग्गो लोकुत्तरमिस्सको कथितो. सेसमेत्थ उत्तानत्थमेवाति.

२. आजीवकसुत्तवण्णना

७३. दुतिये तेन हि गहपतीति थेरो किर चिन्तेसि – ‘‘अयं इध आगच्छन्तो न अञ्ञातुकामो हुत्वा आगमि, परिग्गण्हनत्थं पन आगतो. इमिना पुच्छितपञ्हं इमिनाव कथापेस्सामी’’ति. इति तंयेव कथं कथापेतुकामो तेन हीतिआदिमाह. तत्थ तेन हीति कारणापदेसो. यस्मा त्वं एवं पुच्छसि, तस्मा तञ्ञेवेत्थ पटिपुच्छामीति. केसं नोति कतमेसं नु. सधम्मुक्कंसनाति अत्तनो लद्धिया उक्खिपित्वा ठपना. परधम्मापसादनाति परेसं लद्धिया घट्टना वम्भना अवक्खिपना. आयतनेव धम्मदेसनाति कारणस्मिंयेव धम्मदेसना. अत्थो च वुत्तोति मया पुच्छितपञ्हाय अत्थो च पकासितो . अत्ता च अनुपनीतोति अम्हे एवरूपाति एवं अत्ता च न उपनीतो. नुपनीतोतिपि पाठो.

३. महानामसक्कसुत्तवण्णना

७४. ततिये गिलाना वुट्ठितोति गिलानो हुत्वा वुट्ठितो. गेलञ्ञाति गिलानभावतो. उपसङ्कमीति भुत्तपातरासो मालागन्धादीनि आदाय महापरिवारपरिवुतो उपसङ्कमि. बाहायं गहेत्वाति न बाहायं गहेत्वा आकड्ढि, निसिन्नासनतो वुट्ठाय तस्स सन्तिकं गन्त्वा दक्खिणबाहायं अङ्गुट्ठकेन सञ्ञं दत्वा एकमन्तं अपनेसीति वेदितब्बो. अथस्स ‘‘सेखम्पि खो, महानाम, सील’’न्तिआदिना नयेन सत्तन्नं सेखानं सीलञ्च समाधिञ्च पञ्ञञ्च कथेत्वा उपरि अरहत्तफलवसेन असेखा सीलसमाधिपञ्ञायो कथेन्तो – ‘‘सेखसमाधितो सेखं विपस्सनाञाणं असेखञ्च फलञाणं पच्छा, सेखविपस्सनाञाणतो च असेखफलसमाधि पच्छा उप्पज्जती’’ति दीपेसि. यानि पन सम्पयुत्तानि समाधिञाणानि, तेसं अपच्छा अपुरे उप्पत्ति वेदितब्बाति.

४. निगण्ठसुत्तवण्णना

७५. चतुत्थे कूटागारसालायन्ति द्वे कण्णिका गहेत्वा हंसवट्टकच्छन्नेन कताय गन्धकुटिया. अपरिसेसं ञाणदस्सनं पटिजानातीति अप्पमत्तकम्पि असेसेत्वा सब्बं ञाणदस्सनं पटिजानाति. सततं समितन्ति सब्बकालं निरन्तरं. ञाणदस्सनं पच्चुपट्ठितन्ति सब्बञ्ञुतञ्ञाणं मय्हं उपट्ठितमेवाति दस्सेति. पुराणानं कम्मानन्ति आयूहितकम्मानं. तपसा ब्यन्तीभावन्ति दुक्करतपेन विगतन्तकरणं. नवानं कम्मानन्ति इदानि आयूहितब्बकम्मानं. अकरणाति अनायूहनेन. सेतुघातन्ति पदघातं पच्चयघातं कथेति. कम्मक्खया दुक्खक्खयोति कम्मवट्टक्खयेन दुक्खक्खयो. दुक्खक्खया वेदनाक्खयोति दुक्खवट्टक्खयेन वेदनाक्खयो. दुक्खवट्टस्मिञ्हि खीणे वेदनावट्टम्पि खीणमेव होति. वेदनाक्खया सब्बं दुक्खं निज्जिण्णं भविस्सतीति वेदनाक्खयेन पन सकलवट्टदुक्खं निज्जिण्णमेव भविस्सति. सन्दिट्ठिकायाति सामं पस्सितब्बाय पच्चक्खाय. निज्जराय विसुद्धियाति किलेसजीरणकपटिपदाय किलेसे वा निज्जीरणतो निज्जराय सत्तानं विसुद्धिया. समतिक्कमो होतीति सकलस्स वट्टदुक्खस्स अतिक्कमो होति. इध, भन्ते, भगवा किमाहाति, भन्ते, भगवा इमाय पटिपत्तिया किमाह, किं एतंयेव किलेसनिज्जीरणकपटिपदं पञ्ञपेति, उदाहु अञ्ञन्ति पुच्छति.

जानताति अनावरणञाणेन जानन्तेन. पस्सताति समन्तचक्खुना पस्सन्तेन. विसुद्धियाति विसुद्धिसम्पापनत्थाय. समतिक्कमायाति समतिक्कमनत्थाय. अत्थङ्गमायाति अत्थं गमनत्थाय. ञायस्स अधिगमायाति सह विपस्सनाय मग्गस्स अधिगमनत्थाय. निब्बानस्स सच्छिकिरियायाति अपच्चयनिब्बानस्स सच्छिकरणत्थाय. नवञ्च कम्मं न करोतीति नवं कम्मं नायूहति. पुराणञ्च कम्मन्ति पुब्बे आयूहितकम्मं. फुस्स फुस्स ब्यन्ती करोतीति फुसित्वा फुसित्वा विगतन्तं करोति, विपाकफस्सं फुसित्वा फुसित्वा तं कम्मं खेपेतीति अत्थो. सन्दिट्ठिकाति सामं पस्सितब्बा. अकालिकाति न कालन्तरे किच्चकारिका. एहिपस्सिकाति ‘‘एहि पस्सा’’ति एवं दस्सेतुं युत्ता. ओपनेय्यिकाति उपनये युत्ता अल्लीयितब्बयुत्ता. पच्चत्तं वेदितब्बा विञ्ञूहीति पण्डितेहि अत्तनो अत्तनो सन्तानेयेव जानितब्बा, बालेहि पन दुज्जाना. इति सीलवसेन द्वे मग्गा, द्वे च फलानि कथितानि. सोतापन्नसकदागामिनो हि सीलेसु परिपूरकारिनोति. विविच्चेव कामेहीतिआदिकाय पन समाधिसम्पदाय तयो मग्गा, तीणि च फलानि कथितानि. अनागामी अरियसावको हि समाधिम्हि परिपूरकारीति वुत्तो. आसवानं खयातिआदीहि अरहत्तफलं कथितं. केचि पन सीलसमाधयोपि अरहत्तफलसम्पयुत्ताव इध अधिप्पेता. एकेकस्स पन वसेन पटिपत्तिदस्सनत्थं विसुं विसुं तन्ति आरोपिताति.

५. निवेसकसुत्तवण्णना

७६. पञ्चमे अमच्चाति सुहज्जा. ञातीति सस्सुससुरपक्खिका. सालोहिताति समानलोहिता भातिभगिनिआदयो. अवेच्चप्पसादेति गुणे अवेच्च जानित्वा उप्पन्ने अचलप्पसादे. अञ्ञथत्तन्ति भावञ्ञथत्तं . पथवीधातुयातिआदीसु वीसतिया कोट्ठासेसु थद्धाकारभूताय पथवीधातुया, द्वादससु कोट्ठासेसु यूसगताय आबन्धनभूताय आपोधातुया, चतूसु कोट्ठासेसु परिपाचनभूताय तेजोधातुया, छसु कोट्ठासेसु वित्थम्भनभूताय वायोधातुया सिया अञ्ञथत्तं. न त्वेवाति इमेसं हि चतुन्नं महाभूतानं अञ्ञमञ्ञभावूपगमनेन सिया अञ्ञथत्तं, अरियसावकस्स पन न त्वेव सियाति दस्सेति. एत्थ च अञ्ञथत्तन्ति पसादञ्ञथत्तञ्च गतिअञ्ञथत्तञ्च. तञ्हि तस्स न होति, भावञ्ञथत्तं पन होति. अरियसावको हि मनुस्सो हुत्वा देवोपि होति ब्रह्मापि. पसादो पनस्स भवन्तरेपि न विगच्छति, न च अपायगतिसङ्खातं गतिअञ्ञथत्तं पापुणाति. सत्थापि तदेव दस्सेन्तो तत्रिदं अञ्ञथत्तन्तिआदिमाह. सेसमेत्थ उत्तानत्थमेवाति.

६. पठमभवसुत्तवण्णना

७७. छट्ठे कामधातुवेपक्कन्ति कामधातुया विपच्चनकं. कामभवोति कामधातुयं उपपत्तिभवो. कम्मं खेत्तन्ति कुसलाकुसलकम्मं विरुहनट्ठानट्ठेन खेत्तं. विञ्ञाणं बीजन्ति सहजातं अभिसङ्खारविञ्ञाणं विरुहनट्ठेन बीजं. तण्हा स्नेहोति पग्गण्हनानुब्रूहनवसेन तण्हा उदकं नाम. अविज्जानीवरणानन्ति अविज्जाय आवरितानं. तण्हासंयोजनानन्ति तण्हाबन्धनेन बद्धानं. हीनाय धातुयाति कामधातुया. विञ्ञाणं पतिट्ठितन्ति अभिसङ्खारविञ्ञाणं पतिट्ठितं. मज्झिमाय धातुयाति रूपधातुया. पणीताय धातुयाति अरूपधातुया. सेसमेत्थ उत्तानत्थमेवाति.

७. दुतियभवसुत्तवण्णना

७८. सत्तमे चेतनाति कम्मचेतना. पत्थनापि कम्मपत्थनाव. सेसं पुरिमसदिसमेवाति.

८. सीलब्बतसुत्तवण्णना

७९. अट्ठमे सीलब्बतन्ति सीलञ्चेव वतञ्च. जीवितन्ति दुक्करकारिकानुयोगो. ब्रह्मचरियन्ति ब्रह्मचरियवासो. उपट्ठानसारन्ति उपट्ठानेन सारं , ‘‘इदं वरं इदं निट्ठा’’ति एवं उपट्ठितन्ति अत्थो. सफलन्ति सउद्रयं सवड्ढिकं होतीति पुच्छति. न ख्वेत्थ, भन्ते, एकंसेनाति, भन्ते, न खो एत्थ एकंसेन ब्याकातब्बन्ति अत्थो. उपट्ठानसारं सेवतोति इदं सारं वरं निट्ठाति एवं उपट्ठितं सेवमानस्स. अफलन्ति इट्ठफलेन अफलं. एत्तावता कम्मवादिकिरियवादीनं पब्बज्जं ठपेत्वा सेसो सब्बोपि बाहिरकसमयो गहितो होति. सफलन्ति इट्ठफलेन सफलं सउद्रयं. एत्तावता इमं सासनं आदिं कत्वा सब्बापि कम्मवादिकिरियवादीनं पब्बज्जा गहिता. न च पनस्स सुलभरूपो समसमो पञ्ञायाति एवं सेक्खभूमियं ठत्वा पञ्हं कथेन्तो अस्स आनन्दस्स पञ्ञाय समसमो न सुलभोति दस्सेति. इमस्मिं सुत्ते सेक्खभूमि नाम कथिताति.

९. गन्धजातसुत्तवण्णना

८०. नवमे एतदवोचाति पच्छाभत्तं पिण्डपातपटिक्कन्तो दसबलस्स वत्तं दस्सेत्वा अत्तनो दिवाविहारट्ठानं गन्त्वा ‘‘इमस्मिं लोके मूलगन्धो नाम अत्थि, सारगन्धो नाम अत्थि, पुप्फगन्धो नाम अत्थि. इमे पन तयोपि गन्धा अनुवातंयेव गच्छन्ति, न पटिवातं. अत्थि नु खो किञ्चि, यस्स पटिवातम्पि गन्धो गच्छती’’ति चिन्तेत्वा अट्ठन्नं वरानं गहणकालेयेव कङ्खुप्पत्तिसमये उपसङ्कमनवरस्स गहितत्ता तक्खणंयेव दिवाट्ठानतो वुट्ठाय सत्थु सन्तिकं गन्त्वा वन्दित्वा एकमन्तं निसिन्नो उप्पन्नाय कङ्खाय विनोदनत्थं एतं ‘‘तीणिमानि, भन्ते’’तिआदिवचनं अवोच. तत्थ गन्धजातानीति गन्धजातियो. मूलगन्धोति मूलवत्थुको गन्धो, गन्धसम्पन्नं वा मूलमेव मूलगन्धो. तस्स हि गन्धो अनुवातं गच्छति. गन्धस्स पन गन्धो नाम नत्थि. सारगन्धपुप्फगन्धेसुपि एसेव नयो. अत्थानन्द, किञ्चि गन्धजातन्ति एत्थ सरणगमनादयो गुणवण्णभासनवसेन दिसागामिताय गन्धसदिसत्ता गन्धा, तेसं वत्थुभूतो पुग्गलो गन्धजातं नाम. गन्धो गच्छतीति वण्णभासनवसेन गच्छति. सीलवाति पञ्चसीलेन वा दससीलेन वा सीलवा. कल्याणधम्मोति तेनेव सीलधम्मेन कल्याणधम्मो सुन्दरधम्मो. विगतमलमच्छेरेनातिआदीनं अत्थो विसुद्धिमग्गे (विसुद्धि. १.१६०) वित्थारितोव. दिसासूति चतूसु दिसासु चतूसु अनुदिसासु . समणब्राह्मणाति समितपापबाहितपापा समणब्राह्मणा.

न पुप्फगन्धो पटिवातमेतीति वस्सिकपुप्फादीनं गन्धो पटिवातं न गच्छति. न चन्दनं तगरमल्लिका वाति चन्दनतगरमल्लिकानम्पि गन्धो पटिवातं न गच्छतीति अत्थो. देवलोकेपि फुटसुमना नाम होति, तस्सा पुप्फितदिवसे गन्धो योजनसतं अज्झोत्थरति. सोपि पटिवातं विदत्थिमत्तम्पि रतनमत्तम्पि गन्तुं न सक्कोतीति वदन्ति. सतञ्च गन्धो पटिवातमेतीति सतञ्च पण्डितानं बुद्धपच्चेकबुद्धबुद्धपुत्तानं सीलादिगुणगन्धो पटिवातं गच्छति. सब्बा दिसा सप्पुरिसो पवायतीति सप्पुरिसो पण्डितो सीलादिगुणगन्धेन सब्बा दिसा पवायति, सब्बा दिसा गन्धेन अवत्थरतीति अत्थो.

१०. चूळनिकासुत्तवण्णना

८१. दसमस्स दुविधो निक्खेपो अत्थुप्पत्तिकोपि पुच्छावसिकोपि. कतरअत्थुप्पत्तियं कस्स पुच्छाय कथितन्ति चे? अरुणवतिसुत्तन्तअत्थुप्पत्तियं (सं. नि. १.१८५ आदयो) आनन्दत्थेरस्स पुच्छाय कथितं. अरुणवतिसुत्तन्तो केन कथितोति? द्वीहि बुद्धेहि कथितो सिखिना च भगवता अम्हाकञ्च सत्थारा. इमस्मा हि कप्पा एकतिंसकप्पमत्थके अरुणवतिनगरे अरुणवतो रञ्ञो पभावतिया नाम महेसिया कुच्छिस्मिं निब्बत्तित्वा परिपक्के ञाणे महाभिनिक्खमनं निक्खमित्वा सिखी भगवा बोधिमण्डे सब्बञ्ञुतञ्ञाणं पटिविज्झित्वा पवत्तितवरधम्मचक्को अरुणवतिं निस्साय विहरन्तो एकदिवसं पातोव सरीरप्पटिजग्गनं कत्वा महाभिक्खुसङ्घपरिवारो ‘‘अरुणवतिं पिण्डाय पविसिस्सामी’’ति निक्खमित्वा विहारद्वारकोट्ठकसमीपे ठितो अभिभुं नाम अग्गसावकं आमन्तेसि – ‘‘अतिप्पगो खो, भिक्खु, अरुणवतिं पिण्डाय पविसितुं, येन अञ्ञतरो ब्रह्मलोको तेनुपसङ्कमिस्सामा’’ति. यथाह –

‘‘अथ खो, भिक्खवे, सिखी भगवा अरहं सम्मासम्बुद्धो अभिभुं भिक्खुं आमन्तेसि – ‘आयाम, ब्राह्मण, येन अञ्ञतरो ब्रह्मलोको तेनुपसङ्कमिस्साम, न ताव भत्तकालो भविस्सती’ति. ‘एवं, भन्ते’ति खो, भिक्खवे, अभिभू भिक्खु सिखिस्स भगवतो अरहतो सम्मासम्बुद्धस्स पच्चस्सोसि. अथ खो, भिक्खवे, सिखी भगवा अरहं सम्मासम्बुद्धो अभिभू च भिक्खु येन अञ्ञतरो ब्रह्मलोको तेनुपसङ्कमिंसू’’ति (सं. नि. १.१८५).

तत्थ महाब्रह्मा सम्मासम्बुद्धं दिस्वा अत्तमनो पच्चुग्गमनं कत्वा ब्रह्मासनं पञ्ञापेत्वा अदासि, थेरस्सापि अनुच्छविकं आसनं पञ्ञापयिंसु. निसीदि भगवा पञ्ञत्ते आसने, थेरोपि अत्तनो पञ्ञत्तासने निसीदि. महाब्रह्मापि दसबलं वन्दित्वा एकमन्तं निसीदि.

अथ खो, भिक्खवे, सिखी भगवा अभिभुं भिक्खुं आमन्तेसि – ‘‘पटिभातु तं, ब्राह्मण, ब्रह्मुनो च ब्रह्मपरिसाय च ब्रह्मपारिसज्जानञ्च धम्मीकथाति. ‘एवं, भन्ते’ति खो, भिक्खवे, अभिभू भिक्खु सिखिस्स भगवतो अरहतो सम्मासम्बुद्धस्स पटिस्सुणित्वा ब्रह्मुनो च ब्रह्मपरिसाय च ब्रह्मपारिसज्जानञ्च धम्मिं कथं कथेसि. थेरे धम्मं कथेन्ते ब्रह्मगणा उज्झायिंसु – ‘‘चिरस्सञ्च मयं सत्थु ब्रह्मलोकागमनं लभिम्ह, अयञ्च भिक्खु ठपेत्वा सत्थारं सयं धम्मकथं आरभी’’ति.

सत्था तेसं अनत्तमनभावं ञत्वा अभिभुं भिक्खुं एतदवोच – ‘‘उज्झायन्ति खो ते, ब्राह्मण, ब्रह्मा च ब्रह्मपरिसा च ब्रह्मपारिसज्जा च. तेन हि त्वं – ब्राह्मण, भिय्योसोमत्ताय संवेजेही’’ति. थेरो सत्थु वचनं सम्पटिच्छित्वा अनेकविहितं इद्धिविकुब्बनं कत्वा सहस्सिलोकधातुं सरेन विञ्ञापेन्तो ‘‘आरम्भथ निक्कमथा’’ति (सं. नि. १.१८५) गाथाद्वयं अभासि. किं पन कत्वा थेरो सहस्सिलोकधातुं विञ्ञापेसीति? नीलकसिणं ताव समापज्जित्वा सब्बत्थ अन्धकारं फरि, ततो ‘‘किमिदं अन्धकार’’न्ति सत्तानं आभोगे उप्पन्ने आलोकं दस्सेसि. ‘‘किं आलोको अय’’न्ति विचिनन्तानं अत्तानं दस्सेसि, सहस्सचक्कवाळे देवमनुस्सा अञ्जलिं पग्गण्हित्वा पग्गण्हित्वा थेरंयेव नमस्समाना अट्ठंसु. थेरो ‘‘महाजनो मय्हं धम्मं देसेन्तस्स सरं सुणातू’’ति इमा गाथा अभासि. सब्बे ओसटाय परिसाय मज्झे निसीदित्वा धम्मं देसेन्तस्स विय सद्दं अस्सोसुं. अत्थोपि नेसं पाकटो अहोसि.

अथ खो भगवा सद्धिं थेरेन अरुणवतिं पच्चागन्त्वा पिण्डाय चरित्वा पच्छाभत्तं पिण्डपातपटिक्कन्तो भिक्खुसङ्घं पुच्छि – ‘‘अस्सुत्थ नो तुम्हे, भिक्खवे, अभिभुस्स भिक्खुनो ब्रह्मलोके ठितस्स गाथायो भासमानस्सा’’ति. ते ‘‘आम, भन्ते’’ति पटिजानित्वा सुतभावं आविकरोन्ता तदेव गाथाद्वयं उदाहरिंसु. सत्था ‘‘साधु साधू’’ति साधुकारं दत्वा देसनं निट्ठपेसि. एवं ताव इदं सुत्तं इतो एकतिंसकप्पमत्थके सिखिना भगवता कथितं.

अम्हाकं पन भगवा सब्बञ्ञुतं पत्तो पवत्तितवरधम्मचक्को सावत्थिं उपनिस्साय जेतवने विहरन्तो जेट्ठमूलमासपुण्णमदिवसे भिक्खू आमन्तेत्वा इमं अरुणवतिसुत्तं पट्ठपेसि. आनन्दत्थेरो बीजनिं गहेत्वा बीजयमानो ठितकोव आदितो पट्ठाय याव परियोसाना एकब्यञ्जनम्पि अहापेत्वा सकलसुत्तं उग्गण्हि. सो पुनदिवसे पिण्डपातपटिक्कन्तो दसबलस्स वत्तं दस्सेत्वा अत्तनो दिवाविहारट्ठानं गन्त्वा सद्धिविहारिकन्तेवासिकेसु वत्तं दस्सेत्वा पक्कन्तेसु हिय्यो कथितं अरुणवतिसुत्तं आवज्जेन्तो निसीदि. अथस्स सब्बं सुत्तं विभूतं उपट्ठासि. सो चिन्तेसि – ‘‘सिखिस्स भगवतो अग्गसावको ब्रह्मलोके ठत्वा चक्कवाळसहस्से अन्धकारं विधमेत्वा सरीरोभासं दस्सेत्वा अत्तनो सद्दं सावेन्तो धम्मकथं कथेसीति हिय्यो सत्थारा कथितं, सावकस्स ताव विसयो एवरूपो, दस पारमियो पूरेत्वा सब्बञ्ञुतं पत्तो पन सम्मासम्बुद्धो कित्तकं ठानं सरेन विञ्ञापेय्या’’ति. सो एवं उप्पन्नाय विमतिया विनोदनत्थं तङ्खणेयेव भगवन्तं उपसङ्कमित्वा तमत्थं पुच्छि. एतमत्थं दस्सेतुं अथ खो आयस्मा आनन्दोति वुत्तं.

तत्थ सम्मुखाति सम्मुखीभूतेन मया एतं सुतं, न अनुस्सवेन, न दूतपरम्परायाति इमिना अधिप्पायेन एवमाह. कीवतकं पहोति सरेन विञ्ञापेतुन्ति कित्तकं ठानं सरीरोभासेन विहतन्धकारं कत्वा सरेन विञ्ञापेतुं सक्कोति. सावको सो, आनन्द, अप्पमेय्या तथागताति इदं भगवा इमिना अधिप्पायेनाह – आनन्द, त्वं किं वदेसि, सो पदेसञाणे ठितो सावको. तथागता पन दस पारमियो पूरेत्वा सब्बञ्ञुतञ्ञाणं पत्ता अप्पमेय्या. सो त्वं नखसिखाय पंसुं गहेत्वा महापथविपंसुना सद्धिं उपमेन्तो विय किं नामेतं वदेसि. अञ्ञो हि सावकानं विसयो, अञ्ञो बुद्धानं. अञ्ञो सावकानं गोचरो, अञ्ञो बुद्धानं. अञ्ञं सावकानं बलं, अञ्ञं बुद्धानन्ति. इति भगवा इमिना अधिप्पायेन अप्पमेय्यभावं वत्वा तुण्ही अहोसि.

थेरो दुतियम्पि पुच्छि. सत्था, ‘‘आनन्द, त्वं ताळच्छिद्दं गहेत्वा अनन्ताकासेन उपमेन्तो विय, चातकसकुणं गहेत्वा दियड्ढयोजनसतिकेन सुपण्णराजेन उपमेन्तो विय, हत्थिसोण्डाय उदकं गहेत्वा महागङ्गाय उपमेन्तो विय, चतुरतनिके आवाटे उदकं गहेत्वा सत्तहि सरेहि उपमेन्तो विय, नाळिकोदनमत्तलाभिं मनुस्सं गहेत्वा चक्कवत्तिरञ्ञा उपमेन्तो विय, पंसुपिसाचकं गहेत्वा सक्केन देवरञ्ञा उपमेन्तो विय, खज्जोपनकप्पभं गहेत्वा सूरियप्पभाय उपमेन्तो विय किं नामेतं वदेसीति दीपेन्तो दुतियम्पि अप्पमेय्यभावमेव वत्वा तुण्ही अहोसि. ततो थेरो चिन्तेसि – ‘‘सत्था मया पुच्छितो न ताव कथेसि, हन्द नं यावततियं याचित्वा बुद्धसीहनादं नदापेस्सामी’’ति. सो ततियम्पि याचि. तं दस्सेतुं ततियम्पि खोतिआदि वुत्तं. अथस्स भगवा ब्याकरोन्तो सुता ते आनन्दातिआदिमाह. थेरो चिन्तेसि – ‘‘सत्था मे ‘सुता ते, आनन्द, सहस्सी चूळनिका लोकधातू’ति एत्तकमेव वत्वा तुण्ही जातो, इदानि बुद्धसीहनादं नदिस्सती’’ति सो सत्थारं याचन्तो एतस्स भगवा कालोतिआदिमाह.

भगवापिस्स वित्थारकथं कथेतुं तेन हानन्दातिआदिमाह. तत्थ यावताति यत्तकं ठानं. चन्दिमसूरियाति चन्दिमा च सूरियो च. परिहरन्तीति विचरन्ति. दिसा भन्तीति सब्बदिसा ओभासन्ति. विरोचनाति विरोचमाना. एत्तावता एकचक्कवाळं परिच्छिन्दित्वा दस्सितं होति. इदानि तं सहस्सगुणं कत्वा दस्सेन्तो ताव सहस्सधा लोकोति आह. तस्मिं सहस्सधा लोकेति तस्मिं सहस्सचक्कवाळे. सहस्सं चातुमहाराजिकानन्ति सहस्सं चातुमहाराजिकानं देवलोकानं. यस्मा पन एकेकस्मिं चक्कवाळे चत्तारो चत्तारो महाराजानो , तस्मा चत्तारि महाराजसहस्सानीति वुत्तं. इमिना उपायेन सब्बत्थ अत्थो वेदितब्बो. चूळनिकाति खुद्दिका. अयं सावकानं विसयो. कस्मा पनेसा आनीताति? मज्झिमिकाय लोकधातुया परिच्छेददस्सनत्थं.

यावताति यत्तका. ताव सहस्सधाति ताव सहस्सभागेन. द्विसहस्सी मज्झिमिका लोकधातूति अयं सहस्सचक्कवाळानि सहस्सभागेन गणेत्वा दससतसहस्सचक्कवाळपरिमाणा द्विसहस्सी मज्झिमिका नाम लोकधातु. अयं सावकानं अविसयो, बुद्धानमेव विसयो. एत्तकेपि हि ठाने तथागता अन्धकारं विधमेत्वा सरीरोभासं दस्सेत्वा सरेन विञ्ञापेतुं सक्कोन्तीति दीपेति. एत्तकेन बुद्धानं जातिक्खेत्तं नाम दस्सितं. बोधिसत्तानञ्हि पच्छिमभवे देवलोकतो चवित्वा मातुकुच्छियं पटिसन्धिग्गहणदिवसे च कुच्छितो निक्खमनदिवसे च महाभिनिक्खमनदिवसे च सम्बोधिधम्मचक्कप्पवत्तनआयुसङ्खारवोस्सज्जनपरिनिब्बानदिवसेसु च एत्तकं ठानं कम्पति.

तिसहस्सी महासहस्सीति सहस्सितो पट्ठाय ततियाति तिसहस्सी, सहस्सं सहस्सधा कत्वा गणितं मज्झिमिकं सहस्सधा कत्वा गणितत्ता महन्तेहि सहस्सेहि गणिताति महासहस्सी. एत्तावता कोटिसतसहस्सचक्कवाळपरिमाणो लोको दस्सितो होति. भगवा आकङ्खमानो एत्तके ठाने अन्धकारं विधमेत्वा सरीरोभासं दस्सेत्वा सरेन विञ्ञापेय्याति. गणकपुत्ततिस्सत्थेरो पन एवमाह – ‘‘न तिसहस्सिमहासहस्सिलोकधातुया एवं परिमाणं. इदञ्हि आचरियानं सज्झायमुळ्हकं वाचाय परिहीनट्ठानं, दसकोटिसतसहस्सचक्कवाळपरिमाणं पन ठानं तिसहस्सिमहासहस्सिलोकधातु नामा’’ति. एत्तावता हि भगवता आणाक्खेत्तं नाम दस्सितं. एतस्मिञ्हि अन्तरे आटानाटियपरित्तइसिगिलिपरित्तधजग्गपरित्तबोज्झङ्गपरित्तखन्धपरित्त- मोरपरित्तमेत्तपरित्तरतनपरित्तानं आणा फरति. यावता पन आकङ्खेय्याति यत्तकं ठानं इच्छेय्य, इमिना विसयक्खेत्तं दस्सेति. बुद्धानञ्हि विसयक्खेत्तस्स पमाणपरिच्छेदो नाम नत्थि, नत्थिकभावे चस्स इमं ओपम्मं आहरन्ति – कोटिसतसहस्सचक्कवाळम्हि याव ब्रह्मलोका सासपेहि पूरेत्वा सचे कोचि पुरत्थिमाय दिसाय एकचक्कवाळे एकं सासपं पक्खिपन्तो आगच्छेय्य, सब्बेपि ते सासपा परिक्खयं गच्छेय्युं, न त्वेव पुरत्थिमाय दिसाय चक्कवाळानि. दक्खिणादीसुपि एसेव नयो. तत्थ बुद्धानं अविसयो नाम नत्थि.

एवं वुत्ते थेरो चिन्तेसि – ‘‘सत्था एवमाह – ‘आकङ्खमानो, आनन्द, तथागतो तिसहस्सिमहासहस्सिलोकधातुं सरेन विञ्ञापेय्य, यावता पन आकङ्खेय्या’ति. विसमो खो पनायं लोको, अनन्तानि चक्कवाळानि, एकस्मिं ठाने सूरियो उग्गतो होति, एकस्मिं ठाने मज्झे ठितो, एकस्मिं ठाने अत्थङ्गतो. एकस्मिं ठाने पठमयामो होति, एकस्मिं ठाने मज्झिमयामो, एकस्मिं ठाने पच्छिमयामो. सत्तापि कम्मप्पसुता, खिड्डापसुता, आहारप्पसुताति एवं तेहि तेहि कारणेहि विक्खित्ता च पमत्ता च होन्ति. कथं नु खो ते सत्था सरेन विञ्ञापेय्या’’ति. सो एवं चिन्तेत्वा विमतिच्छेदनत्थं तथागतं पुच्छन्तो यथा कथं पनातिआदिमाह.

अथस्स सत्था ब्याकरोन्तो इधानन्द, तथागतोतिआदिमाह. तत्थ ओभासेन फरेय्याति सरीरोभासेन फरेय्य. फरमानो पनेस किं करेय्याति? यस्मिं ठाने सूरियो पञ्ञायति, तत्थ नं अत्तनो आनुभावेन अत्थं गमेय्य. यत्थ पन न पञ्ञायति, तत्थ नं उट्ठापेत्वा मज्झे ठपेय्य . ततो यत्थ सूरियो पञ्ञायति, तत्थ मनुस्सा ‘‘अधुनाव सूरियो पञ्ञायित्थ, सो इदानेव अत्थङ्गमितो, नागावट्टो नु खो अयं, भूतावट्टयक्खावट्टदेवतावट्टानं अञ्ञतरो’’ति वित्तक्कं उप्पादेय्युं. यत्थ पन न पञ्ञायति, तत्थ मनुस्सा ‘‘अधुनाव सूरियो अत्थङ्गमितो, स्वायं इदानेव उट्ठितो, किं नु खो अयं नागावट्टभूतावट्टयक्खावट्टदेवतावट्टानं अञ्ञतरो’’ति वितक्कं उप्पादेय्युं. ततो तेसु मनुस्सेसु आलोकञ्च अन्धकारञ्च आवज्जित्वा ‘‘किं पच्चया नु खो इद’’न्ति परियेसमानेसु सत्था नीलकसिणं समापज्जित्वा बहलन्धकारं पत्थरेय्य. कस्मा? तेसं कम्मादिप्पसुतानं सत्तानं सन्तासजननत्थं. अथ नेसं सन्तासं आपन्नभावं ञत्वा ओदातकसिणसमापत्तिं समापज्जित्वा पण्डरं घनबुद्धरस्मिं विस्सज्जेन्तो चन्दसहस्ससूरियसहस्सउट्ठानकालो विय एकप्पहारेनेव सब्बं एकालोकं करेय्य. तञ्च खो तिलबीजमत्तेन कायप्पदेसेन ओभासं मुञ्चन्तो. यो हि चक्कवाळपथविं दीपकपल्लकं कत्वा महासमुद्दे उदकं तेलं कत्वा सिनेरुं वट्टिं कत्वा अञ्ञस्मिं सिनेरुमुद्धनि ठपेत्वा जालेय्य, सो एकचक्कवाळेयेव आलोकं करेय्य. ततो परं विदत्थिम्पि ओभासेतुं न सक्कुणेय्य. तथागतो पन तिलफलप्पमाणेन सरीरप्पदेसेन ओभासं मुञ्चित्वा तिसहस्सिमहासहस्सिलोकधातुं एकोभासं करेय्य ततो वा पन भिय्यो. एवं महन्ता हि बुद्धगुणाति.

तं आलोकं सञ्जानेय्युन्ति तं आलोकं दिस्वा ‘‘येन सूरियो अत्थञ्चेव गमितो उट्ठापितो च, बहलन्धकारञ्च विस्सट्ठं, एस सो पुरिसो इदानि आलोकं कत्वा ठितो, अहो अच्छरियपुरिसो’’ति अञ्जलिं पग्गय्ह नमस्समाना निसीदेय्युं. सद्दमनुस्सावेय्याति धम्मकथासद्दमनुस्सावेय्य. यो हि एकं चक्कवाळपब्बतं भेरिं कत्वा महापथविं भेरिचम्मं कत्वा सिनेरुं दण्डं कत्वा अञ्ञस्मिं सिनेरुमत्थके ठपेत्वा आकोटेय्य, सो एकचक्कवाळेयेव तं सद्दं सावेय्य, परतो विदत्थिम्पि अतिक्कामेतुं न सक्कुणेय्य. तथागतो पन पल्लङ्के वा पीठे वा निसीदित्वा तिसहस्सिमहासहस्सिलोकधातुं सरेन विञ्ञापेति, ततो वा पन भिय्यो, एवं महानुभावा तथागताति. इति भगवा इमिना एत्तकेन विसयक्खेत्तमेव दस्सेति.

इमञ्च पन बुद्धसीहनादं सुत्वा थेरस्स अब्भन्तरे बलवपीति उप्पन्ना, सो पीतिवसेन उदानं उदानेन्तो लाभा वत मेतिआदिमाह. तत्थ यस्स मे सत्था एवंमहिद्धिकोति यस्स मय्हं सत्था एवंमहिद्धिको, तस्स मय्हं एवंमहिद्धिकस्स सत्थु पटिलाभो लाभा चेव सुलद्धञ्चाति अत्थो. अथ वा य्वाहं एवरूपस्स सत्थुनो पत्तचीवरं गहेत्वा विचरितुं, पादपरिकम्मं पिट्ठिपरिकम्मं कातुं, मुखधोवनउदकन्हानोदकानि दातुं, गन्धकुटिपरिवेणं सम्मज्जितुं, उप्पन्नाय कङ्खाय पञ्हं पुच्छितुं, मधुरधम्मकथञ्च सोतुं लभामि, एते सब्बेपि मय्हं लाभा चेव सुलद्धञ्चातिपि सन्धाय एवमाह. एत्थ च भगवतो अन्धकारालोकसद्दसवनसङ्खातानं इद्धीनं महन्तताय महिद्धिकता, तासंयेव अनुफरणेन महानुभावता वेदितब्बा. उदायीति लाळुदायित्थेरो. सो किर पुब्बे उपट्ठाकत्थेरे आघातं बन्धित्वा चरति. तस्मा इदानि ओकासं लभित्वा इमस्मिं बुद्धसीहनादपरियोसाने जलमानं दीपसिखं निब्बापेन्तो विय चरन्तस्स गोणस्स तुण्डे पहारं देन्तो विय भत्तभरितं पातिं अवकुज्जन्तो विय थेरस्स पसादभङ्गं करोन्तो एवमाह.

एवं वुत्ते भगवाति एवं उदायित्थेरेन वुत्ते भगवा यथा नाम पपाततटे ठत्वा पवेधमानं पुरिसं एकमन्ते ठितो हितेसी पुरिसो ‘‘इतो एहि इतो एही’’ति पुनप्पुनं वदेय्य, एवमेवं उदायित्थेरं तस्मा वचना निवारेन्तो मा हेवं उदायि, मा हेवं उदायीति आह. तत्थ हीति निपातमत्तं, मा एवं अवचाति अत्थो. महारज्जन्ति चक्कवत्तिरज्जं. ननु च सत्था एकस्स सावकस्स धम्मदेसनाय उप्पन्नपसादस्स महानिसंसं अपरिच्छिन्नं अकासि, सो कस्मा इमस्स बुद्धसीहनादं आरब्भ उप्पन्नस्स पसादस्स आनिसंसं परिच्छिन्दतीति? अरियसावकस्स एत्तकअत्तभावपरिमाणत्ता. दन्धपञ्ञोपि हि सोतापन्नो सत्तक्खत्तुं देवेसु च मनुस्सेसु च अत्तभावं पटिलभति, तेनस्स गतिं परिच्छिन्दन्तो एवमाह. दिट्ठेव धम्मेति इमस्मिंयेव अत्तभावे ठत्वा. परिनिब्बायिस्सतीति अप्पच्चयपरिनिब्बानेन परिनिब्बायिस्सति. इति निब्बानेन कूटं गण्हन्तो इमं सीहनादसुत्तं निट्ठापेसीति.

आनन्दवग्गो ततियो.