📜

(९) ४. समणवग्गो

१. समणसुत्तवण्णना

८२. चतुत्थस्स पठमे समणियानीति समणसन्तकानि. समणकरणीयानीति समणेन कत्तब्बकिच्चानि. अधिसीलसिक्खासमादानन्तिआदीसु समादानं वुच्चति गहणं, अधिसीलसिक्खाय समादानं गहणं पूरणं अधिसीलसिक्खासमादानं. सेसपदद्वयेपि एसेव नयो. एत्थ च सीलं अधिसीलं, चित्तं अधिचित्तं, पञ्ञा अधिपञ्ञाति अयं विभागो वेदितब्बो. तत्थ पञ्चसीलं सीलं नाम, तं उपादाय दससीलं अधिसीलं नाम, तम्पि उपादाय चतुपारिसुद्धिसीलं अधिसीलं नाम. अपिच सब्बम्पि लोकियसीलं सीलं नाम, लोकुत्तरसीलं अधिसीलं, तदेव सिक्खितब्बतो सिक्खाति वुच्चति. कामावचरचित्तं पन चित्तं नाम, तं उपादाय रूपावचरं अधिचित्तं नाम, तम्पि उपादाय अरूपावचरं अधिचित्तं नाम. अपिच सब्बम्पि लोकियचित्तं चित्तमेव, लोकुत्तरं अधिचित्तं. पञ्ञायपि एसेव नयो. तस्माति यस्मा इमानि तीणि समणकरणीयानि, तस्मा. तिब्बोति बहलो. छन्दोति कत्तुकम्यताकुसलच्छन्दो. इति इमस्मिं सुत्तन्ते तिस्सो सिक्खा लोकियलोकुत्तरा कथिताति.

२. गद्रभसुत्तवण्णना

८३. दुतिये पिट्ठितो पिट्ठितोति पच्छतो पच्छतो. अहम्पि दम्मो अहम्पि दम्मोति अहम्पि ‘‘दम्मो दम्ममानो’’ति वदमानो गावीति. सेय्यथापि गुन्नन्ति यथा गावीनं. गावो हि काळापि रत्तापि सेतादिवण्णापि होन्ति, गद्रभस्स पन तादिसो वण्णो नाम नत्थि. यथा च वण्णो, एवं सरोपि पदम्पि अञ्ञादिसमेव. सेसं उत्तानत्थमेव. इमस्मिम्पि सुत्ते तिस्सो सिक्खा मिस्सिकाव कथिताति.

३. खेत्तसुत्तवण्णना

८४. ततिये पटिकच्चेवाति पठममेव. सुकट्ठं करोतीति नङ्गलेन सुकट्ठं करोति. सुमतिकतन्ति मतिया सुट्ठु समीकतं. कालेनाति वपितब्बयुत्तकालेन. सेसं उत्तानमेव. इधापि तिस्सो सिक्खा मिस्सिकाव कथिता.

४. वज्जिपुत्तसुत्तवण्णना

८५. चतुत्थे वज्जिपुत्तकोति वज्जिराजकुलस्स पुत्तो. दियड्ढसिक्खापदसतन्ति पण्णासाधिकं सिक्खापदसतं. तस्मिं समये पञ्ञत्तानि सिक्खापदानेव सन्धायेतं वुत्तं. सो किर भिक्खु अज्जवसम्पन्नो उजुजातिको अवङ्को अकुटिलो, तस्मा ‘‘अहं एत्तकानि सिक्खापदानि रक्खितुं सक्कुणेय्यं वा न वा’’ति चिन्तेत्वा सत्थु आरोचेसि. सक्कोमहन्ति सक्कोमि अहं. सो किर ‘‘एत्तकेसु सिक्खापदेसु सिक्खन्तस्स अगरु तीसु सिक्खासु सिक्खितु’’न्ति मञ्ञमानो एवमाह. अथ भगवा यथा नाम पञ्ञास तिणकलापियो उक्खिपितुं असक्कोन्तस्स कलापियसतं बन्धित्वा सीसे ठपेय्य, एवमेव एकिस्सापि सिक्खाय सिक्खितुं असक्कोन्तस्स अपरा द्वेपि सिक्खा उपरि पक्खिपन्तो तस्मातिह त्वं भिक्खूतिआदिमाह. सुखुमालो किर उत्तरो नाम जानपदमनुस्सो लोहपासादविहारे वसति. अथ नं दहरभिक्खू आहंसु – ‘‘उत्तर, अग्गिसाला ओवस्सति, तिणं कप्पियं कत्वा देही’’ति. तं आदाय अटविं गन्त्वा तेन लायितं तिणंयेव करळे बन्धित्वा ‘‘पञ्ञास करळे गहेतुं सक्खिस्ससि उत्तरा’’ति आहंसु. सो ‘‘न सक्खिस्सामी’’ति आह. असीतिं पन सक्खिस्ससीति? न सक्खिस्सामि, भन्तेति. एकं करळसतं सक्खिस्ससीति? आम, भन्ते, गण्हिस्सामीति. दहरभिक्खू करळसतं बन्धित्वा तस्स सीसे ठपयिंसु. सो उक्खिपित्वा नित्थुनन्तो गन्त्वा अग्गिसालाय समीपे पातेसि. अथ नं भिक्खू ‘‘किलन्तरूपोसि उत्तरा’’ति आहंसु. आम, भन्ते, दहरा भिक्खू मं वञ्चेसुं, इमं एकम्पि करळसतं उक्खिपितुं असक्कोन्तं मं ‘‘पण्णास करळे उक्खिपाही’’ति वदिंसु. आम, उत्तर, वञ्चयिंसु तन्ति. एवं सम्पदमिदं वेदितब्बं. इधापि तिस्सो सिक्खा मिस्सिकाव कथिता.

५. सेक्खसुत्तवण्णना

८६. पञ्चमे उजुमग्गानुसारिनोति उजुमग्गो वुच्चति अरियमग्गो, तं अनुस्सरन्तस्स पटिपन्नकस्साति अत्थो. खयस्मिं पठमं ञाणन्ति पठममेव मग्गञाणं उप्पज्जति. मग्गो हि किलेसानं खेपनतो खयो नाम, तंसम्पयुत्तं ञाणं खयस्मिं ञाणं नाम. ततोअञ्ञा अनन्तराति ततो चतुत्थमग्गञाणतो अनन्तरा अञ्ञा उप्पज्जति, अरहत्तफलं उप्पज्जतीति अत्थो. अञ्ञाविमुत्तस्साति अरहत्तफलविमुत्तिया विमुत्तस्स. ञाणं वे होतीति पच्चवेक्खणञाणं होति. इति सुत्तेपि गाथासुपि सत्त सेखा कथिता. अवसाने पन खीणासवो दस्सितोति.

६. पठमसिक्खासुत्तवण्णना

८७. छट्ठे अत्तकामाति अत्तनो हितकामा. यत्थेतं सब्बं समोधानं गच्छतीति यासु सिक्खासु सब्बमेतं दियड्ढसिक्खापदसतं सङ्गहं गच्छति. परिपूरकारी होतीति समत्तकारी होति. मत्तसो कारीति पमाणेन कारको, सब्बेन सब्बं कातुं न सक्कोतीति अत्थो. खुद्दानुखुद्दकानीति चत्तारि पाराजिकानि ठपेत्वा सेससिक्खापदानि. तत्रापि सङ्घादिसेसं खुद्दकं, थुल्लच्चयं अनुखुद्दकं नाम. थुल्लच्चयञ्च खुद्दकं, पाचित्तियं अनुखुद्दकं नाम, पाचित्तियञ्च खुद्दकं, पाटिदेसनियदुक्कटदुब्भासितानि अनुखुद्दकानि नाम. इमे पन अङ्गुत्तरमहानिकायवळञ्जनकआचरिया ‘‘चत्तारि पाराजिकानि ठपेत्वा सेसानि सब्बानिपि खुद्दानुखुद्दकानी’’ति वदन्ति. तानि आपज्जतिपि वुट्ठातिपीति एत्थ पन खीणासवो ताव लोकवज्जं नापज्जति, पण्णत्तिवज्जमेव आपज्जति. आपज्जन्तो च कायेनपि वाचायपि चित्तेनपि आपज्जति. कायेन आपज्जन्तो कुटिकारसहसेय्यादीनि आपज्जति, वाचाय आपज्जन्तो सञ्चरित्तपदसोधम्मादीनि, चित्तेन आपज्जन्तो रूपियपटिग्गहणं आपज्जति. सेक्खेसुपि एसेव नयो. न हि मेत्थ, भिक्खवे, अभब्बता वुत्ताति, भिक्खवे, न हि मया एत्थ एवरूपं आपत्तिं आपज्जने च वुट्ठाने च अरियपुग्गलस्स अभब्बता कथिता. आदिब्रह्मचरियकानीति मग्गब्रह्मचरियस्स आदिभूतानि चत्तारि महासीलसिक्खापदानि. ब्रह्मचरियसारुप्पानीति तानियेव चतुमग्गब्रह्मचरियस्स सारुप्पानि अनुच्छविकानि. तत्थाति तेसु सिक्खापदेसु. धुवसीलोति निबद्धसीलो. ठितसीलोति पतिट्ठितसीलो. सोतापन्नोति सोतसङ्खातेन मग्गेन फलं आपन्नो. अविनिपातधम्मोति चतूसु अपायेसु अपतनसभावो. नियतोति सोतापत्तिमग्गनियामेन नियतो. सम्बोधिपरायणोति उपरिमग्गत्तयसम्बोधिपरायणो.

तनुत्ताति तनुभावो. सकदागामिनो हि रागादयो अब्भपटलं विय मच्छिकापत्तं विय च तनुका होन्ति, न बहला. ओरम्भागियानन्ति हेट्ठाभागियानं. संयोजनानन्ति बन्धनानं. परिक्खयाति परिक्खयेन. ओपपातिको होतीति उप्पन्नको होति. तत्थ परिनिब्बायीति हेट्ठा अनोतरित्वा उपरियेव परिनिब्बानधम्मो. अनावत्तिधम्मोति योनिगतिवसेन अनागमनधम्मो.

पदेसं पदेसकारीतिआदीसु पदेसकारी पुग्गलो नाम सोतापन्नो च सकदागामी च अनागामी च, सो पदेसमेव सम्पादेति. परिपूरकारी नाम अरहा, सो परिपूरमेव सम्पादेति. अवञ्झानीति अतुच्छानि सफलानि सउद्रयानीति अत्थो. इधापि तिस्सो सिक्खा मिस्सकाव कथिता.

७. दुतियसिक्खासुत्तवण्णना

८८. सत्तमे कोलंकोलोति कुला कुलं गमनको. कुलन्ति चेत्थ भवो अधिप्पेतो, तस्मा ‘‘द्वे वा तीणि वा कुलानी’’ति एत्थपि द्वे वा तयो वा भवेति अत्थो वेदितब्बो. अयञ्हि द्वे वा भवे सन्धावति तयो वा, उत्तमकोटिया छ वा. तस्मा द्वे वा तीणि वा चत्तारि वा पञ्च वा छ वाति एवमेत्थ विकप्पो दट्ठब्बो. एकबीजीति एकस्सेव भवस्स बीजं एतस्स अत्थीति एकबीजी. उद्धंसोतोतिआदीसु अत्थि उद्धंसोतो अकनिट्ठगामी, अत्थि उद्धंसोतो न अकनिट्ठगामी, अत्थि न उद्धंसोतो अकनिट्ठगामी, अत्थि न उद्धंसोतो न अकनिट्ठगामी. तत्थ यो इध अनागामिफलं पत्वा अविहादीसु निब्बत्तो तत्थ यावतायुकं ठत्वा उपरूपरि निब्बत्तित्वा अकनिट्ठं पापुणाति, अयं उद्धंसोतो अकनिट्ठगामी नाम. यो पन अविहादीसु निब्बत्तो तत्थेव अपरिनिब्बायित्वा अकनिट्ठम्पि अप्पत्वा उपरिमब्रह्मलोके परिनिब्बायति, अयं उद्धंसोतो न अकनिट्ठगामी नाम. यो इतो चवित्वा अकनिट्ठेयेव निब्बत्तति, अयं न उद्धंसोतो अकनिट्ठगामी नाम. यो पन अविहादीसु चतूसु अञ्ञतरस्मिं निब्बत्तित्वा तत्थेव परिनिब्बायति, अयं न उद्धंसोतो न अकनिट्ठगामी नाम.

यत्थ कत्थचि उप्पन्नो पन ससङ्खारेन सप्पयोगेन अरहत्तं पत्तो ससङ्खारपरिनिब्बायी नाम. असङ्खारेन अप्पयोगेन पत्तो असङ्खारपरिनिब्बायी नाम. यो पन कप्पसहस्सायुकेसु अविहेसु निब्बत्तित्वा पञ्चमं कप्पसतं अतिक्कमित्वा अरहत्तं पत्तो, अयं उपहच्चपरिनिब्बायी नाम. अतप्पादीसुपि एसेव नयो. अन्तरापरिनिब्बायीति यो आयुवेमज्झं अनतिक्कमित्वा परिनिब्बायति, सो तिविधो होति. कप्पसहस्सायुकेसु ताव अविहेसु निब्बत्तित्वा एको निब्बत्तदिवसेयेव अरहत्तं पापुणाति. नो चे निब्बत्तदिवसे पापुणाति, पठमस्स पन कप्पसतस्स मत्थके पापुणाति, अयं पठमो अन्तरापरिनिब्बायी. अपरो एवं असक्कोन्तो द्विन्नं कप्पसतानं मत्थके पापुणाति, अयं दुतियो. अपरो एवम्पि असक्कोन्तो चतुन्नं कप्पसतानं मत्थके पापुणाति, अयं ततियो अन्तरापरिनिब्बायी. सेसं वुत्तनयमेव.

इमस्मिं पन ठाने ठत्वा चतुवीसति सोतापन्ना, द्वादस सकदागामिनो, अट्ठचत्तालीस अनागामिनो, द्वादस च अरहन्तो कथेतब्बा. इमस्मिं हि सासने सद्धाधुरं पञ्ञाधुरन्ति द्वे धुरानि, दुक्खपटिपदादन्धाभिञ्ञादयो चतस्सो पटिपदा. तत्थेको सद्धाधुरेन अभिनिविसित्वा सोतापत्तिफलं पत्वा एकमेव भवं निब्बत्तित्वा दुक्खस्सन्तं करोति, अयमेको एकबीजी. सो पटिपदावसेन चतुब्बिधो होति. यथा चेस, एवं पञ्ञाधुरेन अभिनिविट्ठोपीति अट्ठ एकबीजिनो. तथा कोलंकोला सत्तक्खत्तुपरमा चाति इमे चतुवीसति सोतापन्ना नाम. तीसु पन विमोक्खेसु सुञ्ञतविमोक्खेन सकदागामिभूमिं पत्ता चतुन्नं पटिपदानं वसेन चत्तारो सकदागामिनो, तथा अनिमित्तविमोक्खेन पत्ता चत्तारो, अप्पणिहितविमोक्खेन पत्ता चत्तारोति इमे द्वादस सकदागामिनो. अविहेसु पन तयो अन्तरापरिनिब्बायिनो, एको उपहच्चपरिनिब्बायी, एको उद्धंसोतो अकनिट्ठगामीति पञ्च अनागामिनो, ते असङ्खारपरिनिब्बायिनो पञ्च, ससङ्खारपरिनिब्बायिनो पञ्चाति दस होन्ति, तथा अतप्पादीसु. अकनिट्ठेसु पन उद्धंसोतो नत्थि , तस्मा तत्थ चत्तारो ससङ्खारपरिनिब्बायी, चत्तारो असङ्खारपरिनिब्बायीति अट्ठ, इमे अट्ठचत्तालीस अनागामिनो. यथा पन सकदागामिनो, तथेव अरहन्तोपि द्वादस वेदितब्बा. इधापि तिस्सो सिक्खा मिस्सिकाव कथिता.

८. ततियसिक्खासुत्तवण्णना

८९. अट्ठमे तं वा पन अनभिसम्भवं अप्पटिविज्झन्ति तं अरहत्तं अपापुणन्तो अप्पटिविज्झन्तो. इमिना नयेन सब्बट्ठानेसु अत्थो वेदितब्बो. इधापि तिस्सो सिक्खा मिस्सिकाव कथिता. नवमं उत्तानत्थमेव. इधापि तिस्सो सिक्खा मिस्सिकाव कथिता.

१०. दुतियसिक्खत्तयसुत्तवण्णना

९१. दसमे आसवानं खयाति एत्थ अरहत्तमग्गो अधिपञ्ञासिक्खा नाम. फलं पन सिक्खितसिक्खस्स उप्पज्जनतो सिक्खाति न वत्तब्बं.

यथापुरे तथा पच्छाति यथा पठमं तीसु सिक्खासु सिक्खति, पच्छा तथेव सिक्खतीति अत्थो. दुतियपदेपि एसेव नयो. यथा अधो तथा उद्धन्ति यथा हेट्ठिमकायं असुभवसेन पस्सति, उपरिमकायम्पि तथेव फरति. दुतियपदेपि एसेव नयो. यथा दिवा तथा रत्तिन्ति यथा दिवा तिस्सो सिक्खा सिक्खति, रत्तिम्पि तथेव सिक्खतीति अत्थो. अभिभुय्य दिसा सब्बाति सब्बा दिसा आरम्मणवसेन अभिभवित्वा. अप्पमाणसमाधिनाति अरहत्तमग्गसमाधिना.

सेक्खन्ति सिक्खमानं सकरणीयं. पटिपदन्ति पटिपन्नकं. संसुद्धचारियन्ति संसुद्धचरणं परिसुद्धसीलं. सम्बुद्धन्ति चतुसच्चबुद्धं. धीरं पटिपदन्तगुन्ति खन्धधीरआयतनधीरवसेन धीरं धितिसम्पन्नं पटिपत्तिया अन्तं गतं. विञ्ञाणस्साति चरिमकविञ्ञाणस्स. तण्हाक्खयविमुत्तिनोति तण्हाक्खयविमुत्तिसङ्खाताय अरहत्तफलविमुत्तिया समन्नागतस्स. पज्जोतस्सेव निब्बानन्ति पदीपनिब्बानं विय. विमोक्खो होति चेतसोति चित्तस्स विमुत्ति विमुच्चना अप्पवत्तिभावो होति. तण्हाक्खयविमुत्तिनो हि खीणासवस्स चरिमकविञ्ञाणनिरोधेन परिनिब्बानं विय चेतसो विमोक्खो होति, न गतट्ठानं पञ्ञायति, अपण्णत्तिकभावूपगमोयेव होतीति अत्थो.

११. सङ्कवासुत्तवण्णना

९२. एकादसमे सङ्कवा नाम कोसलानं निगमोति सङ्कवाति एवंनामको कोसलरट्ठे निगमो. आवासिकोति भारहारो नवे आवासे समुट्ठापेति, पुराणे पटिजग्गति. सिक्खापदपटिसंयुत्तायाति सिक्खासङ्खातेहि पदेहि पटिसंयुत्ताय, तीहि सिक्खाहि समन्नागतायाति अत्थो. सन्दस्सेतीति सम्मुखे विय कत्वा दस्सेति. समादपेतीति गण्हापेति. समुत्तेजेतीति समुस्साहेति. सम्पहंसेतीति पटिलद्धगुणेहि वण्णं कथेन्तो वोदापेति. अधिसल्लिखतेति अतिविय सल्लिखति, अतिविय सल्लिखितं कत्वा सण्हं सण्हं कथेतीति अत्थो.

अच्चयोति अपराधो. मं अच्चगमाति मं अतिक्कम्म अधिभवित्वा पवत्तो. अहुदेव अक्खन्तीति अहोसियेव अनधिवासना. अहु अप्पच्चयोति अहोसि अतुट्ठाकारो. पटिग्गण्हातूति खमतु. आयतिं संवरायाति अनागते संवरत्थाय, पुन एवरूपस्स अपराधस्स दोसस्स खलितस्स वा अकरणत्थायाति अत्थो. तग्घाति एकंसेन. यथाधम्मं पटिकरोसीति यथा धम्मो ठितो, तथा करोसि, खमापेसीति वुत्तं होति. तं ते मयं पटिग्गण्हामाति तं तव अपराधं मयं खमाम. वुद्धिहेसा, कस्सप, अरियस्स विनयेति एसा कस्सप बुद्धस्स भगवतो सासने वुद्धि नाम. कतमा? यायं अच्चयं अच्चयतो दिस्वा यथाधम्मं पटिकरित्वा आयतिं संवरापज्जना. देसनं पन पुग्गलाधिट्ठानं करोन्तो ‘‘यो अच्चयं अच्चयतो दिस्वा यथाधम्मं पटिकरोति, आयतिं संवरं आपज्जती’’ति आह. न सिक्खाकामोति तिस्सो सिक्खा न कामेति न पत्थेति न पिहेति. सिक्खासमादानस्साति सिक्खापरिपूरणस्स. न वण्णवादीति गुणं न कथेति. कालेनाति युत्तप्पयुत्तकालेन. सेसमेत्थ उत्तानत्थमेवाति.

समणवग्गो चतुत्थो.