📜
(११) १. सम्बोधवग्गो
१. पुब्बेवसम्बोधसुत्तवण्णना
१०४. ततियस्स ¶ ¶ पठमे पुब्बेव सम्बोधाति सम्बोधितो पुब्बेव, अरियमग्गप्पत्तितो अपरभागेयेवाति वुत्तं होति. अनभिसम्बुद्धस्साति अप्पटिविद्धचतुसच्चस्स. बोधिसत्तस्सेव सतोति बुज्झनकसत्तस्सेव सतो, सम्मासम्बोधिं अधिगन्तुं आरभन्तस्सेव सतो, सम्बोधिया वा सत्तस्सेव लग्गस्सेव सतो. दीपङ्करस्स हि भगवतो पादमूले अट्ठधम्मसमोधानेन अभिनीहारसमिद्धितो पभुति तथागतो सम्मासम्बोधिं सत्तो लग्गो ‘‘पत्तब्बा मया एसा’’ति तदधिगमाय परक्कमं अमुञ्चन्तोयेव आगतो, तस्मा बोधिसत्तोति वुच्चति. को नु खोति कतमो नु खो. लोकोति सङ्खारलोको. अस्सादोति मधुराकारो. आदीनवोति अनभिनन्दितब्बाकारो. तस्स मय्हन्ति तस्स एवं बोधिसत्तस्सेव सतो मय्हं. छन्दरागविनयो छन्दरागप्पहानन्ति निब्बानं आगम्म आरब्भ पटिच्च छन्दरागो विनयं गच्छति पहीयति, तस्मा निब्बानं ‘‘छन्दरागविनयो छन्दरागप्पहान’’न्ति वुच्चति. इदं लोकनिस्सरणन्ति इदं निब्बानं लोकतो निस्सटत्ता लोकनिस्सरणन्ति वुच्चति. यावकीवन्ति ¶ यत्तकं पमाणं कालं. अब्भञ्ञासिन्ति अभिविसिट्ठेन अरियमग्गञाणेन अञ्ञासिं. ञाणञ्च पन मे दस्सनन्ति द्वीहिपि पदेहि पच्चवेक्खणञाणं वुत्तं. सेसमेत्थ उत्तानमेवाति.
२. पठमअस्सादसुत्तवण्णना
१०५. दुतिये अस्सादपरियेसनं अचरिन्ति अस्सादपरियेसनत्थाय अचरिं. कुतो पट्ठायाति? सुमेधकालतो पट्ठाय. पञ्ञायाति सहविपस्सनाय मग्गपञ्ञाय. सुदिट्ठोति सुप्पटिविद्धो. इमिना उपायेन सब्बत्थ अत्थो वेदितब्बो. ततियं सब्बत्थ उत्तानमेव.
४. समणब्राह्मणसुत्तवण्णना
१०७. चतुत्थे ¶ ¶ सामञ्ञत्थन्ति चतुब्बिधं अरियफलं. इतरं तस्सेव वेवचनं. सामञ्ञत्थेन वा चत्तारो मग्गा, ब्रह्मञ्ञत्थेन चत्तारि फलानि. इमेसु पन चतूसुपि सुत्तेसु खन्धलोकोव कथितो.
५. रुण्णसुत्तवण्णना
१०८. पञ्चमं अत्थुप्पत्तिया निक्खित्तं. कतराय अत्थुप्पत्तिया? छब्बग्गियानं अनाचारे. ते किर गायन्ता नच्चन्ता हसन्ता विचरिंसु. भिक्खू दसबलस्स आरोचयिंसु. सत्था ते पक्कोसापेत्वा तेसं ओवादत्थाय इदं सुत्तं आरभि. तत्थ रुण्णन्ति रोदितं. उम्मत्तकन्ति उम्मत्तककिरिया. कोमारकन्ति कुमारकेहि कत्तब्बकिच्चं. दन्तविदंसकहसितन्ति दन्ते दस्सेत्वा पाणिं पहरन्तानं महासद्देन हसितं. सेतुघातो गीतेति गीते वो पच्चयघातो होतु, सहेतुकं गीतं पजहथाति दीपेति. नच्चेपि एसेव नयो. अलन्ति युत्तं. धम्मप्पमोदितानं सतन्ति एत्थ धम्मो वुच्चति कारणं, केनचिदेव कारणेन पमुदितानं सन्तानं. सितं सितमत्तायाति तस्मिं सितकारणे सति यं सितं करोथ, तं वो सितमत्ताय अग्गदन्ते दस्सेत्वा पहट्ठाकारमत्तदस्सनाययेव ¶ युत्तन्ति वुत्तं होति.
६. अतित्तिसुत्तवण्णना
१०९. छट्ठे सोप्पस्साति निद्दाय. पटिसेवनाय नत्थि तित्तीति यथा यथा पटिसेवति, तथा तथा रुच्चतियेवाति तित्ति नाम नत्थि. सेसपदद्वयेपि एसेव नयो. सचे हि महासमुद्दे उदकं सुरा भवेय्य, सुरासोण्डो च मच्छो हुत्वा निब्बत्तेय्य, तस्स तत्थ चरन्तस्सपि सयन्तस्सपि तित्ति नाम न भवेय्य. इमस्मिं सुत्ते वट्टमेव कथितं.
७. अरक्खितसुत्तवण्णना
११०. सत्तमे अवस्सुतं होतीति तिन्तं होति. न भद्दकं मरणं होतीति अपाये पटिसन्धिपच्चयताय न लद्धकं होति. कालकिरियाति तस्सेव वेवचनं. सुक्कपक्खे सग्गे पटिसन्धिपच्चयताय ¶ भद्दकं होति ¶ लद्धकं. तं पन एकन्तेन सोतापन्नादीनं तिण्णं अरियसावकानंयेव वट्टति. सेसमेत्थ उत्तानमेवाति.
८. ब्यापन्नसुत्तवण्णना
१११. अट्ठमे ब्यापन्नन्ति पकतिभावं जहित्वा ठितं. सेसं पुरिमसुत्ते वुत्तनयमेव.
९. पठमनिदानसुत्तवण्णना
११२. नवमे निदानानीति कारणानि. कम्मानं समुदयायाति वट्टगामिकम्मानं पिण्डकरणत्थाय. लोभपकतन्ति लोभेन पकतं. सावज्जन्ति सदोसं. तं कम्मं कम्मसमुदयाय संवत्ततीति तं कम्मं अञ्ञेसम्पि वट्टगामिकम्मानं समुदयाय पिण्डकरणत्थाय संवत्तति. न तं कम्मं कम्मनिरोधायाति तं पन कम्मं वट्टगामिकम्मानं निरोधत्थाय न संवत्तति. सुक्कपक्खे ¶ कम्मानं समुदयायाति विवट्टगामिकम्मानं समुदयत्थाय. इमिना नयेन सब्बं अत्थतो वेदितब्बं.
१०. दुतियनिदानसुत्तवण्णना
११३. दसमे कम्मानन्ति वट्टगामिकम्मानमेव. छन्दरागट्ठानियेति छन्दरागस्स कारणभूते. आरब्भाति आगम्म सन्धाय पटिच्च. छन्दोति तण्हाछन्दो. यो चेतसो सारागोति यो चित्तस्स रागो रज्जना रज्जितत्तं, एतमहं संयोजनं वदामि, बन्धनं वदामीति अत्थो. सुक्कपक्खे कम्मानन्ति विवट्टगामिकम्मानं. तदभिनिवत्तेतीति तं अभिनिवत्तेति. यदा वा तेन विपाको ञातो होति विदितो, तदा ते चेव धम्मे तञ्च विपाकं अभिनिवत्तेति. इमिना च पदेन विपस्सना कथिता, तदभिनिवत्तेत्वाति इमिना मग्गो. चेतसा अभिनिविज्झित्वाति इमिना च मग्गोव. पञ्ञाय अतिविज्झ पस्सतीति सह विपस्सनाय मग्गपञ्ञाय निब्बिज्झित्वा पस्सति. एवं सब्बत्थ अत्थो वेदितब्बो. इमस्मिं पन सुत्ते वट्टविवट्टं कथितन्ति.
सम्बोधवग्गो पठमो.