📜
४. समचित्तवग्गवण्णना
३३. चतुत्थस्स ¶ ¶ पठमे असप्पुरिसभूमीति असप्पुरिसानं पतिट्ठानट्ठानं. सप्पुरिसभूमियम्पि एसेव नयो. अकतञ्ञूति कतं न जानाति. अकतवेदीति कतं पाकटं कत्वा न जानाति. उपञ्ञातन्ति वण्णितं थोमितं पसत्थं. यदिदन्ति या अयं. अकतञ्ञुता अकतवेदिताति परेन कतस्स उपकारस्स अजाननञ्चेव पाकटं कत्वा अजाननञ्च. केवलाति सकला. सुक्कपक्खेपि वुत्तनयेनेव अत्थो वेदितब्बो.
३४. दुतिये मातु च पितु चाति जनकमातु च जनकपितु च. एकेन, भिक्खवे, अंसेन मातरं परिहरेय्याति एकस्मिं अंसकूटे ठपेत्वा मातरं पटिजग्गेय्य. एकेन अंसेन पितरं परिहरेय्याति एकस्मिं अंसकूटे ठपेत्वा पितरं पटिजग्गेय्य. वस्ससतायुको वस्ससतजीवीति वस्ससतायुककाले जातो सकलं वस्ससतं जीवन्तो. इदं वुत्तं होति – सचे पुत्तो नाम ‘‘मातापितूनं पटिकरिस्सामी’’ति उट्ठाय समुट्ठाय दक्खिणे अंसकूटे मातरं, वामे पितरं ¶ ठपेत्वा वस्ससतायुको सकलम्पि वस्ससतं जीवमानो परिहरेय्य. सो च नेसं उच्छादनपरिमद्दनन्हापनसम्बाहनेनाति सो च पुत्तो नेसं मातापितूनं अंसकूटेसु ठितानंयेव दुग्गन्धपटिविनोदनत्थं सुगन्धकरणेन उच्छादनेन, परिस्समविनोदनत्थं हत्थपरिमद्दनेन, सीतुण्हकाले च उण्होदकसीतोदकन्हापनेन, हत्थपादादीनं आकड्ढनपरिकड्ढनसङ्खातेन सम्बाहनेन उपट्ठानं करेय्य. ते च तत्थेवाति ते च मातापितरो तत्थेव तस्स अंसकूटेसु निसिन्नाव मुत्तकरीसं चजेय्युं. नत्वेव ¶ ,भिक्खवेति, भिक्खवे, एवम्पि नत्वेव मातापितूनं कतं वा होति पटिकतं वा.
इस्सराधिपच्चे रज्जेति चक्कवत्तिरज्जं सन्धायेवमाह. आपादकाति वड्ढका अनुपालका. पुत्ता हि मातापितूहि वड्ढिता चेव अनुपालिता च. पोसकाति हत्थपादे वड्ढेत्वा हदयलोहितं पायेत्वा पोसका. पुत्ता हि मातापितूहि पुट्ठा भता अन्नपानादीहि पटिजग्गिता. इमस्स लोकस्स दस्सेतारोति सचे हि मातापितरो जातदिवसेयेव पुत्तं पादे गहेत्वा अरञ्ञे वा नदियं वा पपाते वा खिपेय्युं, इमस्मिं लोके इट्ठानिट्ठारम्मणं न पस्सेय्य. एवं अकत्वा आपादितत्ता ¶ पोसितत्ता एस इमस्मिं लोके इट्ठानिट्ठारम्मणं मातापितरो निस्साय पस्सतीति त्यास्स इमस्स लोकस्स दस्सेतारो नाम होन्ति. समादपेतीति गण्हापेति. इमस्मिं सुत्ते सद्धासीलचागपञ्ञा लोकियलोकुत्तरमिस्सका कथिता. धम्मसेनापतिसारिपुत्तत्थेरसदिसोव भिक्खु तेसु पतिट्ठापेति नामाति वेदितब्बो.
३५. ततिये तेनुपसङ्कमीति सो हि ब्राह्मणो ‘‘समणो किर गोतमो कथितं विस्सज्जेति, पुच्छायस्स विरज्झनं नाम नत्थि. अहमस्स विरज्झनपञ्हं अभिसङ्खरिस्सामी’’ति पणीतभोजनं भुञ्जित्वा गब्भद्वारं पिदहित्वा निसिन्नो चिन्तेतुं आरभि. अथस्स एतदहोसि – ‘‘इमस्मिं ठाने उच्चासद्दमहासद्दो वत्तति, चित्तं न एकग्गं होति, भूमिघरं कारेस्सामी’’ति भूमिघरं कारेत्वा तत्थ पविसित्वा – ‘‘एवं पुट्ठो एवं कथेस्सति, एवं पुट्ठो एवं कथेस्सती’’ति एकं गण्हित्वा एकं ¶ विस्सज्जेन्तो सकलदिवसं किञ्चि पस्सितुं नासक्खि. तस्स इमिनाव नीहारेन चत्तारो मासा वीतिवत्ता. सो चतुन्नं मासानं अच्चयेन उभतोकोटिकं पञ्हं नाम ¶ अद्दस. एवं किरस्स अहोसि – ‘‘अहं समणं गोतमं उपसङ्कमित्वा ‘किंवादी भव’न्ति पुच्छिस्सामि. सचे ‘किरियवादिम्ही’ति वक्खति, ‘सब्बाकुसलानं नाम तुम्हे किरियं वदेथा’ति नं निग्गण्हिस्सामि. सचे ‘अकिरियवादिम्ही’ति वक्खति, ‘कुसलधम्मानं नाम तुम्हे अकिरियं वदेथा’ति नं निग्गण्हिस्सामि. इदञ्हि उभतोकोटिकं पञ्हं पुट्ठो नेव उग्गिलितुं सक्खिस्सति न निग्गिलितुं. एवं मम जयो भविस्सति, समणस्स गोतमस्स पराजयो’’ति उट्ठाय अप्फोटेत्वा भूमिघरा निक्खम्म ‘‘एवरूपं पञ्हं पुच्छन्तेन न एककेन गन्तुं वट्टती’’ति नगरे घोसनं कारेत्वा सकलनागरेहि परिवुतो येन भगवा तेनुपसङ्कमि. किंवादीति किंलद्धिको. किमक्खायीति किं नाम सावकानं पटिपदं अक्खायीति पुच्छि. अथस्स भगवा चतूहि मासेहि पञ्हं अभिसङ्खरित्वा ‘‘दिट्ठो मे समणस्स गोतमस्स पराजयपञ्हो’’ति मानं पग्गय्ह आगतभावं ञत्वा एकपदेनेव तं पञ्हं भिन्दन्तो किरियवादी चाहं, ब्राह्मणातिआदिमाह. अथ ब्राह्मणो अत्तनो मानं अपनेत्वा भगवन्तं आयाचन्तो यथाकथं पनातिआदिमाह. सेसमेत्थ उत्तानत्थमेवाति.
३६. चतुत्थे दक्खिणेय्याति दक्खिणा वुच्चति दानं, तस्स पटिग्गहणयुत्ता कति पुग्गलाति पुच्छति. सेखोति इमिना सत्त सेक्खे दस्सेति. एत्थ च सीलवन्तपुथुज्जनोपि सोतापन्नेनेव ¶ सङ्गहितो. आहुनेय्या यजमानानं होन्तीति दानं ददन्तानं आहुनस्स अरहा दानपटिग्गाहका नाम होन्तीति अत्थो. खेत्तन्ति वत्थु पतिट्ठा, पुञ्ञस्स विरुहनट्ठानन्ति अत्थो.
३७. पञ्चमे ¶ पुब्बारामेति सावत्थितो पुरत्थिमदिसाभागे आरामे. मिगारमातुपासादेति विसाखाय उपासिकाय पासादे. सा हि मिगारसेट्ठिना मातुट्ठाने ठपितत्तापि, सब्बजेट्ठकस्स पुत्तस्स अय्यकसेट्ठिनोव समाननामकत्तापि मिगारमाताति वुच्चति. ताय कारितो सहस्सगब्भो पासादो मिगारमातुपासादो नाम. थेरो ¶ तस्मिं विहरति. तत्र खो आयस्मा सारिपुत्तोति तस्मिं पासादे विहरन्तो धम्मसेनापतिसारिपुत्तत्थेरो.
भिक्खू आमन्तेसीति कस्मिं काले आमन्तेसि? कानिचि हि सुत्तानि पुरेभत्ते भासितानि अत्थि, कानिचि पच्छाभत्ते, कानिचि पुरिमयामे, कानिचि मज्झिमयामे, कानिचि पच्छिमयामे. इदं पन समचित्तपटिपदासुत्तं पच्छाभत्ते भासितं. तस्मा सायन्हसमये आमन्तेसि.
न केवलं चेतं थेरेनेव भासितं, तथागतेनापि भासितं. कत्थ निसीदित्वाति? विसाखाय रतनपासादे निसीदित्वा. तथागतो हि पठमबोधियं वीसति वस्सानि अनिबद्धवासो हुत्वा यत्थ यत्थ फासुकं होति, तत्थ तत्थेव गन्त्वा वसि. पठमं अन्तोवस्सञ्हि इसिपतने धम्मचक्कं पवत्तेत्वा अट्ठारस महाब्रह्मकोटियो अमतपानं पायेत्वा बाराणसिं उपनिस्साय इसिपतने वसि. दुतियं अन्तोवस्सं राजगहं उपनिस्साय वेळुवने, ततियचतुत्थानिपि तत्थेव, पञ्चमं अन्तोवस्सं वेसालिं उपनिस्साय महावने कूटागारसालायं, छट्ठं अन्तोवस्सं मकुलपब्बते, सत्तमं तावतिंसभवने, अट्ठमं भग्गे सुसुमारगिरं निस्साय भेसकळावने, नवमं कोसम्बियं, दसमं पालिलेय्यके वनसण्डे, एकादसमं नालायं ब्राह्मणगामे, द्वादसमं वेरञ्जायं, तेरसमं चालियपब्बते, चुद्दसमं जेतवने, पञ्चदसमं कपिलवत्थुस्मिं, सोळसमं आळवकं दमेत्वा चतुरासीतिपाणसहस्सानि अमतपानं पायेत्वा आळवियं, सत्तरसमं राजगहेयेव, अट्ठारसमं चालियपब्बतेयेव, तथा एकूनवीसतिमं, वीसतिमं पन अन्तोवस्सं राजगहंयेव ¶ उपनिस्साय वसि. एवं वीसति वस्सानि अनिबद्धवासो हुत्वा यत्थ यत्थ फासुकं होति, तत्थ तत्थेव वसि.
ततो ¶ पट्ठाय पन द्वे सेनासनानि धुवपरिभोगानि अकासि. कतरानि द्वे? जेतवनञ्च पुब्बारामञ्च. कस्मा? द्विन्नं कुलानं गुणमहन्तताय. अनाथपिण्डिकस्स हि विसाखाय च गुणं सन्धाय गुणं पटिच्च सत्था तानि सेनासनानि धुवपरिभोगेन परिभुञ्जि. उतुवस्सं चारिकं चरित्वापि हि अन्तोवस्से द्वीसुयेव सेनासनेसु वसति. एवं वसन्तो ¶ पन जेतवने रत्तिं वसित्वा पुनदिवसे भिक्खुसङ्घपरिवुतो दक्खिणद्वारेन सावत्थिं पिण्डाय पविसित्वा पाचीनद्वारेन निक्खमित्वा पुब्बारामे दिवाविहारं करोति. पुब्बारामे रत्तिं वसित्वा पुनदिवसे पाचीनद्वारेन सावत्थिं पिण्डाय पविसित्वा दक्खिणद्वारेन निक्खमित्वा जेतवने दिवाविहारं करोति. तस्मिं पन दिवसे सम्मासम्बुद्धो जेतवनेयेव वसि. यत्थ कत्थचि वसन्तस्स चस्स पञ्चविधकिच्चं अविजहितमेव होति. तं हेट्ठा वित्थारितमेव. तेसु किच्चेसु पच्छिमयामकिच्चकाले भगवा लोकं ओलोकेन्तो सावत्थिवासीनञ्च समन्ता च सावत्थिया गावुतअड्ढयोजनयोजनपरमे ठाने अपरिमाणानं सत्तानं अभिसमयभावं अद्दस.
ततो ‘‘कस्मिं नु खो काले अभिसमयो भविस्सती’’ति ओलोकेन्तो ‘‘सायन्हसमये’’ति दिस्वा ‘‘मयि नु खो कथेन्ते अभिसमयो भविस्सति, सावके कथेन्ते भविस्सती’’ति ‘‘सारिपुत्तत्थेरे कथेन्ते भविस्सती’’ति अद्दस. ततो ‘‘कत्थ निसीदित्वा कथेन्ते भविस्सती’’ति ओलोकेन्तो ‘‘विसाखाय रतनपासादे निसीदित्वा’’ति दिस्वा ‘‘बुद्धानं नाम तयो सावकसन्निपाता होन्ति, अग्गसावकानं एको. तेसु अज्ज धम्मसेनापतिसारिपुत्तत्थेरस्स सावकसन्निपातो भविस्सती’’ति अद्दस. दिस्वा पातोव सरीरपटिजग्गनं कत्वा निवत्थनिवासनो ¶ सुगतचीवरं पारुपित्वा सेलमयपत्तं आदाय भिक्खुसङ्घपरिवुतो दक्खिणद्वारेन नगरं पविसित्वा पिण्डाय चरन्तो भिक्खुसङ्घस्स सुलभपिण्डपातं कत्वा वातप्पहता विय नावा पटिनिवत्तित्वा दक्खिणद्वारेन निक्खमित्वा बहिद्वारे अट्ठासि. ततो असीति महासावका भिक्खुनिपरिसा उपासकपरिसा उपासिकापरिसाति चतस्सो परिसा सत्थारं परिवारयिंसु.
सत्था सारिपुत्तत्थेरं आमन्तेसि – ‘‘सारिपुत्त, तया पुब्बारामं गन्तुं वट्टति, तव च परिसं गहेत्वा गच्छाही’’ति. ‘‘साधु, भन्ते’’ति थेरो अत्तनो परिवारेहि पञ्चहि भिक्खुसतेहि परिवुतो पुब्बारामं अगमासि. एतेनेव नियामेन असीति महासावके पुब्बाराममेव पेसेत्वा सयं एकेन आनन्दत्थेरेनेव सद्धिं जेतवनं अगमासि. आनन्दत्थेरोपि विहारे सत्थु वत्तं ¶ कत्वा वन्दित्वा ‘‘पुब्बारामं गच्छामि, भन्ते’’ति आह. एवं ¶ करोहि आनन्दाति. सत्थारं वन्दित्वा तत्थेव अगमासि. सत्था एककोव जेतवने ओहीनो.
तं दिवसञ्हि चतस्सो परिसा थेरस्सेव धम्मकथं सोतुकामा अहेसुं. कोसलमहाराजापि बलकायेन परिवुतो पुब्बाराममेव गतो. तथा पञ्चसतउपासकपरिवारो अनाथपिण्डिको. विसाखा पन महाउपासिका द्वीहि जङ्घसहस्सेहि परिवुतो अगमासि. सत्तपण्णासाय कुलसतसहस्सानं वसनट्ठाने सावत्थिनगरे गेहपालकदारके ठपेत्वा सेसजनो गन्धचुण्णमालादीनि गहेत्वा पुब्बाराममेव अगमासि. चतूसु द्वारगामेसु गावुतअड्ढयोजनयोजनपरमट्ठाने सब्बेयेव मनुस्सा गन्धचुण्णमालादिहत्था पुब्बाराममेव अगमंसु. सकलविहारो मिस्सकपुप्फेहि अभिकिण्णो विय अहोसि.
धम्मसेनापतिसारिपुत्तत्थेरोपि खो विहारं गन्त्वा विहारपरिवेणे अङ्गणट्ठाने अट्ठासि. भिक्खू थेरस्स आसनं पञ्ञापयिंसु. थेरो तत्थ निसीदित्वा उपट्ठाकत्थेरेन वत्ते कते भिक्खुसङ्घस्स ओवादं कत्वा गन्धकुटिं ¶ पविसित्वा समापत्तिं अप्पेत्वा निसीदि. सो परिच्छिन्नकालवसेन समापत्तितो वुट्ठाय अचिरवतिं गन्त्वा रजोजल्लं पवाहेत्वा पटिप्पस्सद्धदरथो ओतिण्णतित्थेनेव उत्तरित्वा निवत्थनिवासनो सङ्घाटिं पारुपित्वा अट्ठासि. भिक्खुसङ्घोपि सम्मुखसम्मुखट्ठानेन ओतरित्वा सरीरे रजोजल्लं पवाहेत्वा पच्चुत्तरित्वा थेरं परिवारयिंसु. अन्तोविहारेपि थेरस्स धम्मासनं पञ्ञापयिंसु. चतस्सोपि परिसा अत्तनो अत्तनो ओकासं ञत्वा मग्गं ठपेत्वा निसीदिंसु. सारिपुत्तत्थेरोपि पञ्चभिक्खुसतपरिवारो धम्मसभं आगन्त्वा सीहमत्थकप्पतिट्ठिते समुस्सितसेतच्छत्ते रतनपल्लङ्के चित्तबीजनिं गहेत्वा पुरत्थाभिमुखो निसीदि. निसीदित्वा परिसं ओलोकेत्वा – ‘‘महती वतायं परिसा, इमिस्सा न अप्पमत्तिका परित्तकधम्मदेसना अनुच्छविका, कतरधम्मदेसना नु खो अनुच्छविका भविस्सती’’ति तीणि पिटकानि आवज्जमानो इमं संयोजनपरियाय धम्मदेसनं अद्दस.
एवं ¶ देसनं सल्लक्खेत्वा तं देसेतुकामो भिक्खू आमन्तेसि आवुसो, भिक्खवेति. आवुसोति हि अवत्वा, भिक्खवेति वचनं बुद्धालापो नाम होति, अयं पनायस्मा ‘‘दसबलेन समानं आलपनं न करिस्सामी’’ति सत्थु गारववसेन सावकालापं करोन्तो, ‘‘आवुसो ¶ भिक्खवे’’ति आह. एतदवोचाति एतं ‘‘अज्झत्तसंयोजनञ्च, आवुसो, पुग्गलं देसेस्सामि बहिद्धासंयोजनञ्चा’’ति धम्मदेसनापदं अवोच.
तस्मिं पन रतनपासादे अधिवत्थो एको सोतापन्नो देवपुत्तो अत्थि, सो बुद्धेहि वा सावकेहि वा देसनाय आरद्धमत्ताययेव जानाति – ‘‘अयं देसना उत्तानिका भविस्सति, अयं गम्भीरा. अयं झाननिस्सिता भविस्सति, अयं विपस्सनानिस्सिता. अयं मग्गनिस्सिता अयं फलनिस्सिता, अयं निब्बाननिस्सिता’’ति. सो तस्मिम्पि दिवसे थेरेन देसनाय ¶ आरद्धमत्ताय एवं अञ्ञासि – ‘‘येन नीहारेन मय्हं अय्येन धम्मसेनापतिना सारिपुत्तत्थेरेन देसना आरद्धा, अयं देसना विपस्सनागाळ्हा भविस्सति, छहि मुखेहि विपस्सनं कथेस्सति. देसनापरियोसाने कोटिसतसहस्सदेवता अरहत्तं पापुणिस्सन्ति, सोतापन्नादीनं पन देवमनुस्सानं परिच्छेदो न भविस्सति. देसनाय अनुच्छविकं कत्वा मय्हं अय्यस्स साधुकारं दस्सामी’’ति देवानुभावेन महन्तं सद्दं कत्वा – ‘‘साधु साधु अय्या’’ति आह.
देवराजेन साधुकारे दिन्ने परिवारकपासादसहस्से अधिवत्था देवता सब्बाव साधुकारं अदंसु. तासं साधुकारसद्देन सब्बा पुब्बारामे वसनदेवता, तासं सद्देन गावुतमत्ते देवता, ततो अड्ढयोजने योजनेति एतेनुपायेन एकचक्कवाळे, द्वीसु चक्कवाळेसु, तीसु चक्कवाळेसूति दससहस्सचक्कवाळेसु देवता साधुकारमदंसु. तासं साधुकारसद्देन पथविट्ठकनागा च आकासट्ठकदेवता च. ततो अब्भवलाहका, उण्हवलाहका, सीतवलाहका, वस्सवलाहका, चातुमहाराजिका चत्तारो महाराजानो, तावतिंसा देवता, सक्को देवराजा, यामा देवता, सुयामो देवराजा ¶ , तुसिता देवता, सन्तुसितो देवराजा, निम्मानरती देवता, सुनिम्मितो देवराजा, वसवत्ती देवता, वसवत्ती देवराजा, ब्रह्मपारिसज्जा, ब्रह्मपुरोहिता, महाब्रह्मानो, परित्ताभा, अप्पमाणाभा, आभस्सरा, परित्तसुभा, अप्पमाणसुभा, सुभकिण्हा, वेहप्फला, अविहा, अतप्पा, सुदस्सा, सुदस्सी, अकनिट्ठा देवताति असञ्ञे च अरूपावचरसत्ते च ठपेत्वा सोतायतनपवत्तिट्ठाने सब्बा देवता साधुकारमदंसु.
ततो खीणासवमहाब्रह्मानो – ‘‘महा वतायं साधुकारसद्दो, पथवितलतो पट्ठाय याव अकनिट्ठलोकं आगतो, किमत्थं नु खो एसो’’ति आवज्जेन्तो ‘‘धम्मसेनापतिसारिपुत्तत्थेरो पुब्बारामे ¶ ¶ विसाखाय रतनपासादे निसीदित्वा संयोजनपरियायधम्मदेसनमारभि, अम्हेहिपि तत्थ कायसक्खीहि भवितुं वट्टती’’ति चिन्तेत्वा तत्थ अगमंसु. पुब्बारामो देवताहि परिपुण्णो, समन्ता पुब्बारामस्स गावुतं अड्ढयोजनं, योजनन्ति सकलचक्कवाळं हेट्ठा पथवितलेन तिरियं चक्कवाळपरियन्तेन परिच्छिन्नं दसहि चक्कवाळसहस्सेहि सन्निपतिताहि देवताहि निरन्तरमहोसि, आरग्गनितुदनमत्ते ठाने उपरिमकोटिया सट्ठि देवता सुखुमत्तभावे मापेत्वा अट्ठंसु.
अथायस्मा सारिपुत्तो ‘‘महन्तं वतिदं हलाहलं, किं नु खो एत’’न्ति आवज्जेन्तो दससहस्सचक्कवाळे ठितानं देवतानं एकचक्कवाळे सन्निपतितभावं अद्दस. अथ यस्मा बुद्धानं अधिट्ठानकिच्चं नत्थि, परिसपरिमाणेनेव पस्सन्ति चेव सद्दञ्च सावेन्ति. सावकानं पन अधिट्ठानं वट्टति. तस्मा थेरो समापत्तिं समापज्जित्वा समापत्तितो वुट्ठाय महग्गतचित्तेन अधिट्ठासि – ‘‘चक्कवाळपरियन्ता परिसा सब्बापि मं पस्सतु, धम्मञ्च मे देसेन्तस्स सद्दं सुणातू’’ति. अधिट्ठितकालतो पट्ठाय दक्खिणजाणुपस्से च चक्कवाळमुखवट्टियञ्च निसीदित्वा ‘‘धम्मसेनापतिसारिपुत्तत्थेरो नाम कीदिसो दीघो रस्सो सामो ओदातो’’ति वत्तब्बकारणं नाहोसि, सब्बेसम्पि सब्बदिसासु निसिन्नानं अभिमुखेयेव पञ्ञायित्थ, नभमज्झे ठितचन्दो विय अहोसि. धम्मं देसेन्तस्सापिस्स ¶ दक्खिणजाणुपस्से च चक्कवाळमुखवट्टियञ्च निसिन्ना सब्बे एककंसेनेव सद्दं सुणिंसु.
एवं अधिट्ठहित्वा थेरो अज्झत्तसंयोजनञ्च, आवुसोति इमं धम्मदेसनं आरभि. तत्थ ¶ अज्झत्तन्ति कामभवो. बहिद्धाति रूपारूपभवो. किञ्चापि हि सत्ता कामभवे अप्पं कालं वसन्ति कप्पस्स चतुत्थमेव कोट्ठासं, इतरेसु तीसु कोट्ठासेसु कामभवो सुञ्ञो होति तुच्छो, रूपभवे बहुं कालं वसन्ति, तथापि तेसं यस्मा कामभवे चुतिपटिसन्धियो बहुका होन्ति, अप्पका रूपारूपभवेसु. यत्थ च चुतिपटिसन्धियो बहुका, तत्थ आलयोपि पत्थनापि अभिलासोपि बहु होति. यत्थ अप्पा, तत्थ अप्पो. तस्मा कामभवो अज्झत्तं नाम जातं, रूपारूपभवा बहिद्धा नाम. इति अज्झत्तसङ्खाते कामभवे छन्दरागो अज्झत्तसंयोजनं नाम, बहिद्धासङ्खातेसु रूपारूपभवेसु छन्दरागो बहिद्धासंयोजनं नाम. ओरम्भागियानि वा पञ्च संयोजनानि अज्झत्तसंयोजनं नाम, उद्धम्भागियानि पञ्च बहिद्धासंयोजनं नाम. तत्रायं वचनत्थो – ओरं वुच्चति कामधातु, तत्थ उपपत्तिनिप्फादनतो तं ओरं भजन्तीति ओरम्भागियानि ¶ . उद्धं वुच्चति रूपारूपधातु, तत्थ उपपत्तिनिप्फादनतो तं उद्धं भजन्तीति उद्धम्भागियानि.
एवं वुत्तप्पभेदेन अज्झत्तसंयोजनेन संयुत्तो पुग्गलो अज्झत्तसंयोजनो, बहिद्धासंयोजनेन संयुत्तो पुग्गलो बहिद्धासंयोजनो. उभयम्पि चेतं न लोकियस्स वट्टनिस्सितमहाजनस्स नामं. येसं पन भवो द्वेधा परिच्छिन्नो, तेसं सोतापन्नसकदागामिअनागामीनं अरियसावकानं एतं नामं. यथा हि महाअरञ्ञे खदिरवनसालवनादीनि थम्भो तुलासङ्घाटोति नामं न लभन्ति, खदिरवनं सालवनन्ति नाममेव लभन्ति. यदा पन ततो रुक्खा तिण्हाय कुठारिया छिन्दित्वा थम्भादिसण्ठानेन तच्छिता होन्ति, तदा थम्भो तुलासङ्घाटोति नामं लभन्ति. एवमेवं अपरिच्छिन्नभवो बहलकिलेसो पुथुज्जनो ¶ एतं नामं न लभति, भवं परिच्छिन्दित्वा किलेसे तनुके कत्वा ठिता सोतापन्नादयोव लभन्ति.
इमस्स च पनत्थस्स विभावनत्थं इदं वच्छकसालोपमं वेदितब्बं. वच्छकसालं हि कत्वा अन्तो खाणुके कोट्टेत्वा वच्छके योत्तेहि बन्धित्वा ¶ तेसु उपनिबन्धन्ति, योत्तेसु अप्पहोन्तेसु कण्णेसुपि गहेत्वा तत्थ वच्छके पवेसेन्ति, अन्तोसालाय ओकासे अप्पहोन्ते बहि खाणुके कोट्टेत्वापि एवमेव करोन्ति. तत्थ कोचि अन्तोबद्धो वच्छको बहिनिपन्नो होति, कोचि बहिबद्धो अन्तोनिपन्नो, कोचि अन्तोबद्धो अन्तोव निपन्नो, कोचि बहिबद्धो बहियेव निपन्नो. कोचि अन्तोपि अबद्धोव चरति, बहिपि अबद्धोव. तत्थ अन्तोबद्धस्स बहिनिपन्नस्स बन्धनं दीघं होति. सो हि उण्हादिपीळितो निक्खमित्वा बहि वच्छकानं अब्भन्तरे निपज्जति. बहिबद्धे अन्तोनिपन्नेपि एसेव नयो. यो पन अन्तोबद्धो अन्तोनिपन्नो, तस्स बन्धनं रस्सं होति. बहिबद्धे बहिनिपन्नेपि एसेव नयो. उभोपि हि ते दिवसम्पि खाणुकं अनुपरिगन्त्वा तत्थेव सयन्ति. यो पन अन्तो अबद्धो तत्थेव वच्छकानं अन्तरे विचरति. अयं सीलवा वच्छको कण्णे गहेत्वा वच्छकानं अन्तरे विस्सट्ठो दिवसम्पि अञ्ञत्थ अगन्त्वा तत्थेव चरति. बहि अबद्धे तत्थेव विचरन्तेपि एसेव नयो.
तत्थ वच्छकसाला विय तयो भवा वेदितब्बा. वच्छकसालायं खाणुका विय अविज्जाखाणुको. वच्छकबन्धनयोत्तं विय दस संयोजनानि. वच्छका विय तीसु भवेसु निब्बत्तसत्ता ¶ . अन्तोबद्धो बहिसयितवच्छको विय ¶ रूपारूपभवेसु सोतापन्नसकदागामिनो. ते हि किञ्चापि तत्थेव वसन्ति, संयोजनं पन तेसं कामावचरूपनिबद्धमेव. केनट्ठेन? अप्पहीनट्ठेन. रूपारूपभवेसु पुथुज्जनोपि एतेहेव सङ्गहितो. सोपि हि किञ्चापि तत्थ वसति, संयोजनं पनस्स कामावचरूपनिबद्धमेव. बहिबद्धो अन्तोसयितवच्छको विय कामावचरे अनागामी. सो हि किञ्चापि कामावचरे वसति, संयोजनं पनस्स रूपारूपभवूपनिबद्धमेव. अन्तोबद्धो अन्तोनिपन्नो विय कामावचरे सोतापन्नसकदागामिनो. ते हि सयम्पि कामावचरे वसन्ति, संयोजनम्पि तेसं कामावचरूपनिबद्धमेव. बहिबद्धो बहिनिपन्नो विय रूपारूपभवेसु अनागामी. सो हि सयम्पि तत्थ वसति, संयोजनम्पिस्स रूपारूपभवूपनिबद्धमेव. अन्तोअबद्धो अन्तोविचरणवच्छको विय कामावचरे खीणासवो. बहिअबद्धो बहिविचरणवच्छको ¶ विय रूपारूपभवे खीणासवो. संयोजनेसु पन सक्कायदिट्ठि विचिकिच्छा सीलब्बतपरामासोति इमानि तीणि गच्छन्तं निवारेन्ति, गतं पटिआनेन्ति. कामच्छन्दो ब्यापादोति इमानि पन द्वे संयोजनानि समापत्तिया वा अविक्खम्भेत्वा मग्गेन वा असमुच्छिन्दित्वा रूपारूपभवे निब्बत्तितुं न सक्कोति.
कतमो चावुसोति इदं थेरो यथा नाम पुरिसो द्वे रतनपेळा पस्से ठपेत्वा सम्पत्तपरिसाय द्वे हत्थे पूरेत्वा सत्तविधं रतनं भाजेत्वा ददेय्य, एवं पठमं रतनपेळं दत्वा दुतियम्पि तथेव ददेय्य. एवमेवं ‘‘अज्झत्तसंयोजनञ्च, आवुसो, पुग्गलं देसेस्सामि बहिद्धासंयोजनञ्चा’’ति इमानि द्वे पदानि मातिकावसेन ठपेत्वा इदानि अट्ठविधाय परिसाय भाजेत्वा दस्सेतुं वित्थारकथं आरभि.
तत्थ इधाति इमस्मिं सासने. सीलवा ¶ होतीति चतुपारिसुद्धिसीलेहि सीलसम्पन्नो होति. इति थेरो एत्तावता च किर चतुपारिसुद्धिसीलं उद्दिसित्वा ‘‘पातिमोक्खसंवरसंवुतो’’ति इमिना तत्थ जेट्ठकसीलं वित्थारेत्वा दस्सेसीति दीपविहारवासी सुम्मत्थेरो आह. अन्तेवासिको पनस्स तिपिटकचूळनागत्थेरो आह – ‘‘उभयत्थापि पातिमोक्खसंवरोव वुत्तो. पातिमोक्खसंवरोयेव हि सीलं, इतरानि पन तीणि सीलन्ति वुत्तट्ठानं नाम अत्थी’’ति अननुजानन्तो उत्तरि आह – इन्द्रियसंवरो नाम छद्वाररक्खामत्तकमेव, आजीवपारिसुद्धि धम्मेन समेन पच्चयुप्पत्तिमत्तकं, पच्चयसन्निस्सितं पटिलद्धपच्चये ‘‘इदमत्थ’’न्ति पच्चवेक्खित्वा परिभुञ्जनमत्तकं, निप्परियायेन पन पातिमोक्खसंवरोव सीलं ¶ . यस्स सो भिन्नो, अयं छिन्नसीसो विय पुरिसो हत्थपादे सेसानि रक्खिस्सतीति न वत्तब्बो. यस्स पन सो अरोगो, अयं अच्छिन्नसीसो विय पुरिसो जीवितं सेसानि पुन पाकतिकानि कत्वा रक्खितुं सक्कोति. तस्मा सीलवाति इमिना पातिमोक्खसंवरं उद्दिसित्वा तं वित्थारेन्तो ‘‘पातिमोक्खसंवरसंवुतो’’तिआदिमाहाति.
तत्थ ¶ पातिमोक्खसंवरसंवुतोति पातिमोक्खसंवरेन समन्नागतो. आचारगोचरसम्पन्नोति आचारेन च गोचरेन च सम्पन्नो. अणुमत्तेसूति अप्पमत्तकेसु. वज्जेसूति अकुसलधम्मेसु. भयदस्सावीति भयदस्सी. समादायाति सम्मा आदियित्वा. सिक्खति सिक्खापदेसूति तं तं सिक्खापदं समादियित्वा सिक्खति. अपिच समादाय सिक्खति सिक्खापदेसूति यंकिञ्चि सिक्खापदेसु सिक्खाकोट्ठासेसु सिक्खितब्बं कायिकं वा वाचसिकं वा, तं सब्बं सम्मा आदाय सिक्खति. अयमेत्थ ¶ सङ्खेपो, वित्थारतो पन सब्बानेतानि पातिमोक्खसंवरादीनि पदानि विसुद्धिमग्गे (विसुद्धि. १.१४ आदयो) वुत्तानि, चतुपारिसुद्धिसीलञ्च सब्बाकारेन विभजित्वा दस्सितं. अञ्ञतरं देवनिकायन्ति छसु कामावचरदेवघटासु अञ्ञतरं देवघटं. आगामी होतीति हेट्ठा आगामी होति. आगन्ता इत्थत्तन्ति इत्थत्तं मानुसकपञ्चक्खन्धभावमेव आगन्ता होति. तत्रूपपत्तिको वा उपरूपपत्तिको वा न होति, पुन हेट्ठागामीयेव होतीति दस्सेति. इमिना अङ्गेन सुक्खविपस्सकस्स धातुकम्मट्ठानिकभिक्खुनो हेट्ठिमं मग्गद्वयञ्चेव फलद्वयञ्च कथितं.
अञ्ञतरं सन्तं चेतोविमुत्तिन्ति अट्ठसु समापत्तीसु अञ्ञतरं चतुत्थज्झानसमापत्तिं. सा हि पच्चनीककिलेसानं सन्तत्ता सन्ता, तेहेव च किलेसेहि चेतसो विमुत्तत्ता चेतोविमुत्तीति वुच्चति. अञ्ञतरं देवनिकायन्ति पञ्चसु सुद्धावासदेवनिकायेसु अञ्ञतरं. अनागन्ता इत्थत्तन्ति पुन इमं पञ्चक्खन्धभावं अनागन्ता, हेट्ठूपपत्तिको न होति, उपरूपपत्तिको वा होति तत्थेव वा परिनिब्बायीति दस्सेति. इमिना अङ्गेन समाधिकम्मिकस्स भिक्खुनो तयो मग्गा तीणि च फलानि कथितानि.
कामानंयेव निब्बिदायाति दुविधानम्पि कामानं निब्बिन्दनत्थाय उक्कण्ठनत्थाय. विरागायाति विरज्जनत्थाय. निरोधायाति अप्पवत्तिकरणत्थाय. पटिपन्नो होतीति पटिपत्तिं पटिपन्नो होति. एत्तावता सोतापन्नस्स च सकदागामिनो च पञ्चकामगुणिकरागक्खयत्थाय अनागामिमग्गविपस्सना ¶ कथिता होति. भवानंयेवाति तिण्णं भवानं. इमिना अनागामिनो भवरागक्खयत्थाय अरहत्तमग्गविपस्सना कथिता होति. तण्हाक्खयाय पटिपन्नो होतीति इमिनापि ¶ सोतापन्नसकदागामीनंयेव ¶ पञ्चकामगुणिकतण्हाक्खयकरणत्थं अनागामिमग्गविपस्सना कथिता. सो लोभक्खयायाति इमिनापि अनागामिनो भवलोभक्खयत्थाय अरहत्तमग्गविपस्सनाव कथिता. अञ्ञतरं देवनिकायन्ति सुद्धावासेस्वेव अञ्ञतरं देवनिकायं. अनागन्ता इत्थत्तन्ति इमं खन्धपञ्चकभावं अनागन्ता, हेट्ठूपपत्तिको न होति, उपरूपपत्तिको वा होति, तत्थेव वा परिनिब्बायति.
इति पठमेन अङ्गेन सुक्खविपस्सकस्स धातुकम्मट्ठानिकभिक्खुनो हेट्ठिमानि द्वे मग्गफलानि कथितानि, दुतियेन समाधिकम्मिकस्स तीणि मग्गफलानि, ‘‘सो कामान’’न्ति इमिना सोतापन्नसकदागामीनं पञ्चकामगुणिकरागक्खयाय उपरि अनागामिमग्गविपस्सना, ‘‘सो भवानंयेवा’’ति इमिना अनागामिस्स उपरि अरहत्तमग्गविपस्सना, ‘‘सो तण्हाक्खयाया’’ति इमिना सोतापन्नसकदागामीनं पञ्चकामगुणिकतण्हाक्खयाय उपरि अनागामिमग्गविपस्सना, ‘‘सो लोभक्खयाया’’ति इमिना अनागामिनो भवलोभक्खयाय उपरि अरहत्तमग्गविपस्सना कथिताति एवं छहि मुखेहि विपस्सनं कथेत्वा देसनं यथानुसन्धिं पापेसि. देसनापरियोसाने कोटिसतसहस्सदेवता अरहत्तं पापुणिंसु, सोतापन्नादीनं परिच्छेदोव नाहोसि. यथा च इमस्मिं समागमे, एवं महासमयसुत्ते मङ्गलसुत्ते च चूळराहुलोवादसुत्ते च कोटिसतसहस्सदेवता अरहत्तं पापुणिंसु, सोतापन्नादीनं देवमनुस्सानं परिच्छेदो नाहोसि.
समचित्ता देवताति चित्तस्स सुखुमभावसमताय समचित्ता. सब्बापि हि ता अत्तनो अत्तभावे सुखुमे चित्तसरिक्खके कत्वा मापेसुं. तेन समचित्ता नाम जाता. अपरेनपि कारणेन समचित्ता – ‘‘थेरेन समापत्ति ताव कथिता, समापत्तिथामो ¶ पन न कथितो. मयं दसबलं पक्कोसित्वा समापत्तिया थामं कथापेस्सामा’’ति सब्बापि एकचित्ता अहेसुन्तिपि समचित्ता. अपरम्पि कारणं – ‘‘थेरेन एकेन परियायेन समापत्तिपि समापत्तिथामोपि कथितो, को नु खो इमं समागमं सम्पत्तो, को न सम्पत्तो’’ति ओलोकयमाना तथागतस्स असम्पत्तभावं दिस्वा ‘‘मयं तथागतं पक्कोसित्वा ¶ परिसं परिपुण्णं करिस्सामा’’ति सब्बापि एकचित्ता अहेसुन्तिपि समचित्ता. अपरम्पि कारणं – अनागते कोचिदेव भिक्खु वा भिक्खुनी ¶ वा देवो वा मनुस्सो वा ‘‘अयं देसना सावकभासिता’’ति अगारवं करेय्य, सम्मासम्बुद्धं पक्कोसित्वा इमं देसनं सब्बञ्ञुभासितं करिस्साम. एवं अनागते गरुभावनीया भविस्सतीति सब्बाव एकचित्ता अहेसुन्तिपि समचित्ता. अपरम्पि कारणं – सब्बापि हि ता एकसमापत्तिलाभिनियो वा अहेसुं एकारम्मणलाभिनियो वाति एवम्पि समचित्ता.
हट्ठाति तुट्ठपहट्ठा आमोदिता पमोदिता. साधूति आयाचनत्थे निपातो. अनुकम्पं उपादायाति न थेरस्स अनुकम्पं कारुञ्ञं अनुद्दयं पटिच्च, न च इमस्मिं ठाने थेरस्स अनुकम्पितब्बकिच्चं अत्थि. यस्मिं हि दिवसे थेरो सूकरखतलेणद्वारे भागिनेय्यस्स दीघनखपरिब्बाजकस्स वेदनाकम्मट्ठाने (म. नि. २.२०६) कथियमाने तालवण्टं गहेत्वा सत्थारं बीजमानो ठितो परस्स वड्ढितभोजनं भुञ्जित्वा खुदं विनोदेन्तो विय परस्स सज्जितपसाधनं सीसे पटिमुञ्चन्तो विय च सावकपारमिञाणस्स निप्पदेसतो मत्थकं पत्तो, तस्मिंयेव दिवसे भगवता अनुकम्पितो नाम. अवसेसानं पन तं ठानं सम्पत्तानं देवमनुस्सानं अनुकम्पं उपादाय गच्छतु भगवाति भगवन्तं याचिंसु.
बलवा पुरिसोति दुब्बलो हि खिप्पं समिञ्जनपसारणं ¶ कातुं न सक्कोति, बलवाव सक्कोति. तेनेतं वुत्तं. सम्मुखे पातुरहोसीति सम्मुखट्ठाने पुरतोयेव पाकटो अहोसि. भगवा एतदवोचाति एतं ‘‘इध सारिपुत्ता’’तिआदिना नयेन अत्तनो आगमनकारणं अवोच. एवं किरस्स अहोसि – ‘‘सचे कोचि बालो अकतञ्ञू भिक्खु वा भिक्खुनी वा उपासको वा उपासिका वा एवं चिन्तेय्य – ‘सारिपुत्तत्थेरो महन्तं परिसं अलत्थ, सम्मासम्बुद्धो एत्तकं अधिवासेतुं असक्कोन्तो उसूयाय परिसं उट्ठापेतुं आगतो’ति. सो इमं मयि मनोपदोसं कत्वा अपाये निब्बत्तेय्या’’ति. अथत्तनो आगमनकारणं कथेन्तो एतं ‘‘इध सारिपुत्ता’’तिआदिवचनं अवोच.
एवं ¶ अत्तनो आगमनकारणं कथेत्वा इदानि समापत्तिया थामं कथेतुं ता खो पन, सारिपुत्त, देवता दसपि हुत्वातिआदिमाह. तत्थ यसवसेन वा अत्थं आहरितुं वट्टति समापत्तिवसेन वा. यसवसेन ताव महेसक्खा देवता दस दस एकट्ठाने अट्ठंसु, ताहि अप्पेसक्खतरा वीसति वीसति एकट्ठाने अट्ठंसु, ताहि अप्पेसक्खतरा…पे… सट्ठि सट्ठि एकट्ठाने ¶ अट्ठंसु. समापत्तिवसेन पन याहि पणीता समापत्ति भाविता, ता सट्ठि सट्ठि एकट्ठाने अट्ठंसु. याहि ततो हीनतरा, ता पञ्ञास पञ्ञास…पे… याहि ततो हीनतरा समापत्ति भाविता…पे… ता दस दस एकट्ठाने अट्ठंसु. याहि वा हीना भाविता, ता दस दस एकट्ठाने अट्ठंसु. याहि ततो पणीततरा भाविता, ता वीसति वीसति. याहि ततो पणीततरा…पे… ता सट्ठि सट्ठि एकट्ठाने अट्ठंसु.
आरग्गकोटिनितुदनमत्तेति आरग्गकोटिया पतनमत्ते ओकासे. न ¶ च अञ्ञमञ्ञं ब्याबाधेन्तीति एवं सम्बाधे ठाने तिट्ठन्तियोपि अञ्ञमञ्ञं न ब्याबाधेन्ति न घट्टेन्ति, असम्पीळा असम्बाधाव अहेसुं. ‘‘तव हत्थो मं बाधति, तव पादो मं बाधति, त्वं मं मद्दन्ती ठिता’’ति वत्तब्बकारणं नाहोसि. तत्थ नूनाति तस्मिं भवे नून. तथाचित्तं भावितन्ति तेनाकारेन चित्तं भावितं. येन ता देवताति येन तथाभावितेन चित्तेन ता देवता दसपि हुत्वा…पे… तिट्ठन्ति, न च अञ्ञमञ्ञं ब्याबाधेन्तीति. इधेव खोति सासने वा मनुस्सलोके वा भुम्मं, इमस्मिंयेव सासने इमस्मिंयेव मनुस्सलोकेति अत्थो. तासञ्हि देवतानं इमस्मिंयेव मनुस्सलोके इमस्मिंयेव च सासने तं चित्तं भावितं, येन ता सन्ते रूपभवे निब्बत्ता, ततो च पन आगन्त्वा एवं सुखुमे अत्तभावे मापेत्वा ठिता. तत्थ किञ्चापि कस्सपदसबलस्स सासने तीणि मग्गफलानि निब्बत्तेत्वा ब्रह्मलोके निब्बत्तदेवतापि अत्थि, सब्बबुद्धानं पन एकाव अनुसासनी एकं सासनन्ति कत्वा ‘‘इधेव खो, सारिपुत्ता’’ति अञ्ञबुद्धानं सासनम्पि इममेव सासनं करोन्तो आह. एत्तावता तथागतेन समापत्तिया थामो कथितो.
इदानि ¶ सारिपुत्तत्थेरं आरब्भ तन्तिवसेन अनुसासनिं कथेन्तो तस्मातिह, सारिपुत्ताति आह. तत्थ तस्माति यस्मा ता देवता इधेव सन्तं समापत्तिं निब्बत्तेत्वा सन्ते भवे निब्बत्ता, तस्मा. सन्तिन्द्रियाति पञ्चन्नं इन्द्रियानं सन्तताय निब्बुतताय पणीतताय सन्तिन्द्रिया. सन्तमानसाति मानसस्स सन्तताय निब्बुतताय पणीतताय सन्तमानसा. सन्तंयेव उपहारं उपहरिस्सामाति कायचित्तूपहारं सन्तं निब्बुतं पणीतंयेव उपहरिस्साम. सब्रह्मचारीसूति ¶ समानं एकुद्देसतादिं ब्रह्मं चरन्तेसु सहधम्मिकेसु. एवञ्हि वो, सारिपुत्त, सिक्खितब्बन्ति इमिना एत्तकेन वारेन भगवा देसनं सब्बञ्ञुभासितं अकासि. अनस्सुन्ति नट्ठा ¶ विनट्ठा. ये इमं धम्मपरियायं नास्सोसुन्ति ये अत्तनो पापिकं तुच्छं निरत्थकं दिट्ठिं निस्साय इमं एवरूपं धम्मदेसनं सोतुं न लभिंसूति यथानुसन्धिना देसनं निट्ठापेसि.
३८. छट्ठे वरणायं विहरतीति वरणा नाम एकं नगरं, तं उपनिस्साय विहरति. कामरागाभिनिवेसविनिबन्धपलिगेधपरियुट्ठानज्झोसानहेतूति कामरागाभिनिवेसहेतु, कामरागविनिबन्धहेतु, कामरागपलिगेधहेतु, कामरागपरियुट्ठानहेतु, कामरागअज्झोसानहेतूति अत्थो. इदं वुत्तं होति – य्वायं पञ्च कामगुणे निस्साय उप्पज्जति कामरागो, तस्साभिनिवेसादिहेतु. कामरागेन अभिनिविट्ठत्ता विनिबद्धत्ता तस्मिंयेव च कामरागे महापङ्के विय पलिगेधत्ता अनुपविट्ठत्ता तेनेव च कामरागेन परियुट्ठितत्ता गहितत्ता कामरागेनेव च अज्झोसितत्ता गिलित्वा परिनिट्ठपेत्वा गहितत्ताति. दिट्ठिरागादिपदेसुपि एसेव नयो. दिट्ठिरागोति पनेत्थ द्वासट्ठि दिट्ठियो निस्साय उप्पज्जनकरागो वेदितब्बो. पुरत्थिमेसु जनपदेसूति थेरस्स वसनट्ठानतो सावत्थिजनपदो पुरत्थिमदिसाभागे होति, थेरो च निसीदन्तोपि ततोमुखोव निसिन्नो, तस्मा एवमाह. उदानं उदानेसीति उदाहारं उदाहरि. यथा हि यं तेलं मानं गहेतुं न सक्कोति, विस्सन्दित्वा गच्छति, तं अवसेसकोति ¶ वुच्चति. यञ्च जलं तळाकं गहेतुं न सक्कोति, अज्झोत्थरित्वा गच्छति ¶ , तं ओघोति वुच्चति, एवमेवं यं पीतिवचनं हदयं गहेतुं न सक्कोति, अधिकं हुत्वा अन्तो असण्ठहित्वा बहि निक्खमति, तं उदानन्ति वुच्चति, एवरूपं पीतिमयवचनं निच्छारेसीति अत्थो.
३९. सत्तमे गुन्दावनेति एवं नामके वने. उपसङ्कमीति ‘‘महाकच्चानत्थेरो किर नाम अत्तनो पितुमत्तम्पि अय्यकमत्तम्पि दिस्वा नेव अभिवादेति न पच्चुट्ठेति न आसनेन निमन्तेती’’ति सुत्वा ‘‘न सक्का एत्तकेन निट्ठं गन्तुं, उपसङ्कमित्वा नं परिग्गण्हिस्सामी’’ति भुत्तपातरासो येनायस्मा महाकच्चानो तेनुपसङ्कमि. जिण्णेति जराजिण्णे. वुद्धेति वयोवुद्धे. महल्लकेति जातिमहल्लके. अद्धगतेति दीघकालद्धानं अतिक्कन्ते. वयोअनुप्पत्तेति पच्छिमवयं अनुप्पत्ते. तयिदं, भो कच्चान, तथेवाति, भो कच्चान, यं तं अम्हेहि केवलं सुतमेव, तं इमिना दिट्ठेन समेति. तस्मा तं तथेव, न अञ्ञथा. न हि भवं कच्चानो ब्राह्मणेति इदं अत्तानं सन्धाय वदति. अयं किरस्स अधिप्पायो – अम्हे एवं महल्लके दिस्वा भोतो कच्चानस्स अभिवादनमत्तम्पि पच्चुट्ठानमत्तम्पि ¶ आसनेन निमन्तनमत्तम्पि नत्थीति. न सम्पन्नमेवाति न युत्तमेव न अनुच्छविकमेव.
थेरो ब्राह्मणस्स वचनं सुत्वा ‘‘अयं ब्राह्मणो नेव वुद्धे जानाति न दहरे, आचिक्खिस्सामिस्स वुद्धे च दहरे चा’’ति देसनं वड्ढेन्तो अत्थि ब्राह्मणातिआदिमाह. तत्थ जानताति सब्बं नेय्यं जानन्तेन. पस्सताति तदेव हत्थे ठपितं आमलकं विय पस्सन्तेन. वुद्धभूमीति येन कारणेन वुद्धो नाम होति, तं कारणं. दहरभूमीति ¶ येन कारणेन दहरो नाम होति, तं कारणं. आसीतिकोति असीतिवस्सवयो. नावुतिकोति नवुतिवस्सवयो. कामे परिभुञ्जतीति वत्थुकामे किलेसकामेति दुविधेपि कामे कमनवसेन परिभुञ्जति. काममज्झावसतीति दुविधेपि कामे घरे घरस्सामिको विय वसति अधिवसति. कामपरियेसनाय उस्सुकोति दुविधानम्पि कामानं परियेसनत्थं उस्सुक्कमापन्नो. बालो न थेरोत्वेव सङ्ख्यं गच्छतीति सो न थेरो बालो मन्दोत्वेव गणनं गच्छति. वुत्तं हेतं –
‘‘न ¶ तेन थेरो सो होति, येनस्स पलितं सिरो;
परिपक्को वयो तस्स, मोघजिण्णोति वुच्चती’’ति. (ध. प. २६०);
दहरोति तरुणो. युवाति योब्बनेन समन्नागतो. सुसुकाळकेसोति सुट्ठु काळकेसो. भद्रेन योब्बनेन समन्नागतोति येन योब्बनेन समन्नागतो युवा, तं योब्बनं भद्रं लद्धकन्ति दस्सेति. पठमेन वयसाति पठमवयो नाम तेत्तिंस वस्सानि, तेन समन्नागतोति अत्थो. पण्डितो थेरोत्वेव सङ्ख्यं गच्छतीति सो एवरूपो पुग्गलो पण्डितोति च थेरोति च गणनं गच्छति. वुत्तम्पि चेतं –
‘‘यम्हि सच्चञ्च धम्मो च, अहिंसा संयमो दमो;
स वे वन्तमलो धीरो, थेरो इति पवुच्चती’’ति. (ध. प. २६१);
४०. अट्ठमे ¶ चोरा बलवन्तो होन्तीति पक्खसम्पन्ना, परिवारसम्पन्ना, धनसम्पन्ना, निवासट्ठानसम्पन्ना, वाहनसम्पन्ना च होन्ति. राजानो तस्मिं समये दुब्बला होन्तीति तस्मिं समये राजानो तासं सम्पत्तीनं अभावेन दुब्बला होन्ति. अतियातुन्ति बहिद्धा जनपदचारिकं ¶ चरित्वा इच्छितिच्छितक्खणे अन्तोनगरं पविसितुं. निय्यातुन्ति ‘‘चोरा जनपदं विलुम्पन्ति मद्दन्ति, ते निसेधेस्सामा’’ति पठमयामे वा मज्झिमयामे वा पच्छिमयामे वा निक्खमितुं फासुकं न होति. ततो उट्ठाय चोरा मनुस्से पोथेत्वा अच्छिन्दित्वा गच्छन्ति. पच्चन्तिमे वा जनपदे अनुसञ्ञातुन्ति गामं वासकरणत्थाय सेतुं अत्थरणत्थाय पोक्खरणिं खणापनत्थाय सालादीनं करणत्थाय पच्चन्तिमे जनपदे अनुसञ्ञातुम्पि न सुखं होति. ब्राह्मणगहपतिकानन्ति अन्तोनगरवासीनं ब्राह्मणगहपतिकानं. बाहिरानि वा कम्मन्तानीति बहिगामे आरामे खेत्तकम्मन्तानि. पापभिक्खू बलवन्तो होन्तीति पक्खुत्तरा यसुत्तरा पुञ्ञवन्तो बहुकेहि उपट्ठाकेहि च उपट्ठाकीहि च समन्नागता राजराजमहामत्तसन्निस्सिता. पेसला भिक्खू तस्मिं समये दुब्बला होन्तीति तस्मिं समये पियसीला भिक्खू तासं सम्पत्तीनं अभावेन दुब्बला होन्ति. तुण्हीभूता तुण्हीभूताव सङ्घमज्झे सङ्कसायन्तीति ¶ निस्सद्दा हुत्वा सङ्घमज्झे निसिन्ना किञ्चि एकवचनम्पि मुखं उक्खिपित्वा कथेतुं असक्कोन्ता पज्झायन्ता विय निसीदन्ति. तयिदन्ति ¶ तदेतं कारणं. सुक्कपक्खो वुत्तविपल्लासेन वेदितब्बो.
४१. नवमे मिच्छापटिपत्ताधिकरणहेतूति मिच्छापटिपत्तिया कारणहेतु पटिपज्जनहेतूति अत्थो. ञायं धम्मं कुसलन्ति सहविपस्सनकं मग्गं. एवरूपो हि सहविपस्सनकं मग्गं आराधेतुं सम्पादेतुं पूरेतुं न सक्कोति. सुक्कपक्खो वुत्तविपल्लासेन वेदितब्बो. इमस्मिं सुत्ते सह विपस्सनाय मग्गो कथितो.
४२. दसमे दुग्गहितेहीति उप्पटिपाटिया गहितेहि. ब्यञ्जनप्पतिरूपकेहीति ब्यञ्जनसो पतिरूपकेहि अक्खरचित्रताय लद्धकेहि. अत्थञ्च धम्मञ्च पटिबाहन्तीति सुग्गहितसुत्तन्तानं अत्थञ्च पाळिञ्च पटिबाहन्ति, अत्तनो दुग्गहितसुत्तन्तानंयेव अत्थञ्च पाळिञ्च उत्तरितरं कत्वा दस्सेन्ति. सुक्कपक्खो वुत्तविपल्लासेन वेदितब्बो. इमस्मिं सुत्ते सासनस्स वुद्धि च परिहानि च कथिताति.
समचित्तवग्गो चतुत्थो.