📜

(१५) ५. मङ्गलवग्गो

१-९. अकुसलसुत्तादिवण्णना

१४७-१५५. पञ्चमस्स पठमे यथाभतं निक्खित्तोति यथा आनेत्वा ठपितो. दुतिये सावज्जेनाति सदोसेन. ततिये विसमेनाति सपक्खलनेन. समेनाति अपक्खलनेन. चतुत्थे असुचिनाति गूथसदिसेन अपरिसुद्धेन अमेज्झेन. सुचिनाति परिसुद्धेन मेज्झेन. पञ्चमादीनि उत्तानानेव.

१०. पुब्बण्हसुत्तवण्णना

१५६. दसमे सुनक्खत्तन्तिआदीसु यस्मिं दिवसे तयो सुचरितधम्मा पूरिता होन्ति, सो दिवसो लद्धनक्खत्तयोगो नाम, तेनस्स सदा सुनक्खत्तं नाम होतीति वुच्चति. स्वेव दिवसो कतमङ्गलो नाम होति, तेनस्स सदा सुमङ्गलन्ति वुच्चति. पभातम्पिस्स सदा सुप्पभातमेव, सयनतो उट्ठानम्पि सुहुट्ठितमेव, खणोपि सुक्खणोव, मुहुत्तोपि सुमुहुत्तोव. एत्थ च दसच्छरपमाणो कालो खणो नाम, तेन खणेन दसक्खणो कालो लयो नाम, तेन लयेन च दसलयो कालो खणलयो नाम, तेन दसगुणो मुहुत्तो नाम, तेन दसगुणो खणमुहुत्तो नामाति अयं विभागो वेदितब्बो. सुयिट्ठं ब्रह्मचारिसूति यस्मिं दिवसे तीणि सुचरितानि पूरितानि, तदास्स सेट्ठचारीसु दिन्नदानं सुयिट्ठं नाम होति . पदक्खिणं कायकम्मन्ति तं दिवसं तेन कतं कायकम्मं वड्ढिकायकम्मं नाम होति. सेसपदेसुपि एसेव नयो. पदक्खिणानि कत्वानाति वड्ढियुत्तानि कायकम्मादीनि कत्वा. लभन्तत्थे पदक्खिणेति पदक्खिणे वड्ढिअत्थेयेव लभति. सेसं उत्तानमेवाति.

मङ्गलवग्गो पञ्चमो.

ततियपण्णासकं निट्ठितं.