📜
(१६) ६. अचेलकवग्गवण्णना
१५७-१६३. इतो ¶ परेसु आगाळ्हा पटिपदाति गाळ्हा कक्खळा लोभवसेन थिरग्गहणा. निज्झामाति अत्तकिलमथानुयोगवसेन सुट्ठु झामा सन्तत्ता परितत्ता. मज्झिमाति नेव कक्खळा न झामा मज्झे भवा. अचेलकोति निच्चेलो नग्गो. मुत्ताचारोति विस्सट्ठाचारो, उच्चारकम्मादीसु लोकियकुलपुत्ताचारेन विरहितो ठितकोव उच्चारं करोति, पस्सावं करोति, खादति भुञ्जति. हत्थापलेखनोति हत्थे पिण्डम्हि निट्ठिते जिव्हाय हत्थं ¶ अपलेखति, उच्चारम्पि कत्वा हत्थस्मिंयेव दण्डकसञ्ञी हुत्वा हत्थेन अपलेखति. भिक्खाय गहणत्थं ‘‘एहि, भदन्ते’’ति वुत्तो न एतीति न एहिभदन्तिको. ‘‘तेन हि तिट्ठ, भन्ते’’ति वुत्तोपि न तिट्ठतीति न तिट्ठभदन्तिको. तदुभयम्पि किर सो ‘‘एतस्स वचनं कतं भविस्सती’’ति न करोति. अभिहटन्ति पुरेतरं गहेत्वा आहटभिक्खं. उद्दिस्सकतन्ति इदं तुम्हे उद्दिस्स कतन्ति एवमारोचितभिक्खं. निमन्तनन्ति ‘‘असुकं नाम कुलं वा वीथिं वा गामं वा पविसेय्याथा’’ति एवं निमन्तितभिक्खम्पि न सादियति न गण्हाति. न कुम्भिमुखाति कुम्भितो उद्धरित्वा दीयमानं भिक्खम्पि न गण्हाति. न कळोपिमुखाति कळोपीति उक्खलि वा पच्छि वा, ततोपि न गण्हाति. कस्मा? ‘‘कुम्भिकळोपियो मं निस्साय कटच्छुना पहारं लभन्ती’’ति. न एळकमन्तरन्ति उम्मारं अन्तरं कत्वा दीयमानं न गण्हाति. कस्मा? ‘‘अयं मं निस्साय अन्तरकरणं लभती’’ति. दण्डमुसलेसुपि एसेव नयो. द्विन्नन्ति ¶ द्वीसु भुञ्जमानेसु एकस्मिं उट्ठाय देन्ते न गण्हाति. कस्मा? कबळन्तरायो होतीति.
न गब्भिनियातिआदीसु पन गब्भिनिया कुच्छियं दारको किलमति, पायन्तिया दारकस्स खीरन्तरायो होति, पुरिसन्तरगताय रतिअन्तरायो होतीति न गण्हाति. न सङ्कित्तीसूति सङ्कित्तेत्वा कतभत्तेसु. दुब्भिक्खसमये किर अचेलकसावका अचेलकानं अत्थाय ततो ततो तण्डुलादीनि ¶ समादपेत्वा भत्तं पचन्ति, उक्कट्ठाचेलको ततो न पटिग्गण्हाति. न यत्थ साति यत्थ सुनखो ‘‘पिण्डं लभिस्सामी’’ति उपट्ठितो होति, तत्थ तस्स अदत्वा आहटं न गण्हाति. कस्मा? एतस्स पिण्डन्तरायो होतीति. सण्डसण्डचारिनीति समूहसमूहचारिनी ¶ . सचे हि अचेलकं दिस्वा ‘‘इमस्स भिक्खं दस्सामा’’ति मनुस्सा भत्तगेहं पविसन्ति, तेसु च पविसन्तेसु कळोपिमुखादीसु निलीना मक्खिका उप्पतित्वा सण्डसण्डा चरन्ति, ततो आहटं भिक्खं न गण्हाति. कस्मा? ‘‘मं निस्साय मक्खिकानं गोचरन्तरायो जातो’’ति.
थुसोदकन्ति सब्बसस्ससम्भारेहि कतसोवीरकं. एत्थ च सुरापानमेव सावज्जं, अयं पन सब्बेसु सावज्जसञ्ञी. एकागारिकोति यो एकस्मिंयेव गेहे भिक्खं लभित्वा निवत्तति. एकालोपिकोति एकेनेव आलोपेन यापेति. द्वागारिकादीसुपि एसेव नयो. एकिस्सापि दत्तियाति एकाय दत्तिया. दत्ति नाम एका खुद्दकपाति होति, यत्थ अग्गभिक्खं पक्खिपित्वा ठपेन्ति. एकाहिकन्ति एकदिवसन्तरिकं. अद्धमासिकन्ति अद्धमासन्तरिकं. परियायभत्तभोजनन्ति वारभत्तभोजनं, एकाहवारेन द्वीहवारेन सत्ताहवारेन अद्धमासवारेनाति एवं दिवसवारेन आभतभत्तभोजनं. साकभक्खोतिआदीनि वुत्तत्थानेव.
उब्भट्ठकोति उद्धं ठितको. उक्कुटिकप्पधानमनुयुत्तोति उक्कुटिकवीरियमनुयुत्तो, गच्छन्तोपि उक्कुटिकोव हुत्वा उप्पतित्वा उप्पतित्वा गच्छति. कण्टकापस्सयिकोति अयकण्टके वा पकतिकण्टके वा भूमियं ¶ कोट्टेत्वा तत्थ चम्मं अत्थरित्वा ठानचङ्कमादीनि करोति. सेय्यन्ति ¶ सयन्तोपि तत्थेव सेय्यं कप्पेति. सायं ततियमस्साति सायततियकं. पातो मज्झन्हिके सायन्ति दिवसस्स तिक्खत्तुं ‘‘पापं पवाहेस्सामी’’ति उदकोरोहनानुयोगं अनुयुत्तो विहरति.
काये कायानुपस्सीतिआदीनि हेट्ठा एककनिपातवण्णनायं वुत्तनयेनेव वेदितब्बानि. अयं वुच्चति, भिक्खवे, मज्झिमा पटिपदाति, भिक्खवे, अयं कामसुखल्लिकानुयोगञ्च अत्तकिलमथानुयोगञ्चाति द्वे अन्ते अनुपगता, सस्सतुच्छेदन्तेहि वा विमुत्ता मज्झिमा पटिपदाति वेदितब्बा.
अचेलकवग्गो छट्ठो.