📜
१७-१८. पेय्यालवग्गादिवण्णना
१६४-१८४. समनुञ्ञोति ¶ समानज्झासयो. रागस्साति पञ्चकामगुणिकरागस्स. अभिञ्ञायाति अभिजाननत्थं. सुञ्ञतो समाधीतिआदीहि तीहिपि समाधीहि विपस्सनाव कथिता. विपस्सना हि निच्चाभिनिवेस-निच्चनिमित्त-निच्चपणिधिआदीनं अभावा इमानि नामानि लभति. परिञ्ञायाति परिजाननत्थं. सेसपदेसुपि एसेव नयोति.
पेय्यालवग्गादि निट्ठिता.
मनोरथपूरणिया अङ्गुत्तरनिकाय-अट्ठकथाय
तिकनिपातस्स संवण्णना निट्ठिता.
नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स
अङ्गुत्तरनिकाये
चतुक्कनिपात-अट्ठकथा
१. पठमपण्णासकं