📜

१७-१८. पेय्यालवग्गादिवण्णना

१६४-१८४. समनुञ्ञोति समानज्झासयो. रागस्साति पञ्चकामगुणिकरागस्स. अभिञ्ञायाति अभिजाननत्थं. सुञ्ञतो समाधीतिआदीहि तीहिपि समाधीहि विपस्सनाव कथिता. विपस्सना हि निच्चाभिनिवेस-निच्चनिमित्त-निच्चपणिधिआदीनं अभावा इमानि नामानि लभति. परिञ्ञायाति परिजाननत्थं. सेसपदेसुपि एसेव नयोति.

पेय्यालवग्गादि निट्ठिता.

मनोरथपूरणिया अङ्गुत्तरनिकाय-अट्ठकथाय

तिकनिपातस्स संवण्णना निट्ठिता.

नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स

अङ्गुत्तरनिकाये

चतुक्कनिपात-अट्ठकथा

१. पठमपण्णासकं