📜

२. चरवग्गो

१. चरसुत्तवण्णना

११. दुतियस्स पठमे अधिवासेतीति चित्तं अधिरोपेत्वा वासेति. नप्पजहतीति न परिच्चजति. न विनोदेतीति न नीहरति. न ब्यन्तीकरोतीति न विगतन्तं परिच्छिन्नपरिवटुमं करोति. न अनभावं गमेतीति न अनुअभावं अवड्ढिं विनासं गमेति. चरम्पीति चरन्तोपि. अनातापीति निब्बीरियो. अनोत्तापीति उपवादभयरहितो. सततन्ति निच्चं. समितन्ति निरन्तरं. एवं सब्बत्थ अत्थं ञत्वा सुक्कपक्खे वुत्तविपरियायेन अत्थो वेदितब्बो.

गाथासु गेहनिस्सितन्ति किलेसनिस्सितं. मोहनेय्येसूति मोहजनकेसु आरम्मणेसु. अभब्बोति अभाजनभूतो. फुट्ठुं सम्बोधिमुत्तमन्ति अरहत्तमग्गसङ्खातं उत्तमञाणं फुसितुं.

२. सीलसुत्तवण्णना

१२. दुतिये सम्पन्नसीलाति परिपुण्णसीला. सम्पन्नपातिमोक्खाति परिपुण्णपातिमोक्खा. पातिमोक्खसंवरसंवुताति पातिमोक्खसंवरसीलेन संवुता पिहिता उपेता हुत्वा विहरथ. आचारगोचरसम्पन्नाति आचारेन च गोचरेन च सम्पन्ना समुपागता भवथ. अणुमत्तेसु वज्जेसूति अणुप्पमाणेसु दोसेसु. भयदस्साविनोति तानि अणुमत्तानि वज्जानि भयतो दस्सनसीला. समादाय सिक्खथ सिक्खापदेसूति सब्बसिक्खाकोट्ठासेसु समादातब्बं समादाय गहेत्वा सिक्खथ. ‘‘सम्पन्नसीलानं…पे… सिक्खापदेसू’’ति एत्तकेन धम्मक्खानेन सिक्खत्तये समादापेत्वा चेव पटिलद्धगुणेसु च वण्णं कथेत्वा इदानि उत्तरि कातब्बं दस्सेन्तो किमस्सातिआदिमाह. तत्थ किमस्साति किं भवेय्य.

यतं चरेति यथा चरन्तो यतो होति संयतो, एवं चरेय्य. एस नयो सब्बत्थ. अच्छेति निसीदेय्य. यतमेनं पसारयेति यं अङ्गपच्चङ्गं पसारेय्य, तं यतं संयतमेव कत्वा पसारेय्य. उद्धन्ति उपरि. तिरियन्ति मज्झं. अपाचीनन्ति अधो. एत्तावता अतीता पच्चुप्पन्ना अनागता च पञ्चक्खन्धा कथिता. यावताति परिच्छेदवचनं. जगतोगतीति लोकस्स निप्फत्ति. समवेक्खिता च धम्मानं, खन्धानं उदयब्बयन्ति एतेसं सब्बलोके अतीतादिभेदानं पञ्चक्खन्धधम्मानं उदयञ्च वयञ्च समवेक्खिता. ‘‘पञ्चक्खन्धानं उदयं पस्सन्तो पञ्चवीसति लक्खणानि पस्सति, वयं पस्सन्तो पञ्चवीसति लक्खणानि पस्सती’’ति वुत्तेहि समपञ्ञासाय लक्खणेहि सम्मा अवेक्खिता होति. चेतोसमथसामीचिन्ति चित्तसमथस्स अनुच्छविकं पटिपदं. सिक्खमानन्ति पटिपज्जमानं, पूरयमानन्ति अत्थो. पहितत्तोति पेसितत्तो. आहूति कथयन्ति. सेसमेत्थ उत्तानमेव. इमस्मिं पन सुत्ते सीलं मिस्सकं कथेत्वा गाथासु खीणासवो कथितो.

३. पधानसुत्तवण्णना

१३. ततिये सम्मप्पधानानीति सुन्दरपधानानि उत्तमवीरियानि. सम्मप्पधानाति परिपुण्णवीरिया. मारधेय्याभिभूताति तेभूमकवट्टसङ्खातं मारधेय्यं अभिभवित्वा समतिक्कमित्वा ठिता. ते असिताति ते खीणासवा अनिस्सिता नाम. जातिमरणभयस्साति जातिञ्च मरणञ्च पटिच्च उप्पज्जनकभयस्स, जातिमरणसङ्खातस्सेव वा भयस्स. पारगूति पारङ्गता. ते तुसिताति ते खीणासवा तुट्ठा नाम. जेत्वा मारं सवाहिनिन्ति ससेनकं मारं जिनित्वा ठिता. तेअनेजाति ते खीणासवा तण्हासङ्खाताय एजाय अनेजा निच्चला नाम. नमुचिबलन्ति मारबलं. उपातिवत्ताति अतिक्कन्ता. ते सुखिताति ते खीणासवा लोकुत्तरसुखेन सुखिता नाम. तेनेवाह –

‘‘सुखिता वत अरहन्तो, तण्हा नेसं न विज्जति;

अस्मिमानो समुच्छिन्नो, मोहजालं पदालित’’न्ति. (सं. नि. ३.७६);

४. संवरसुत्तवण्णना

१४. चतुत्थे पधानानीति वीरियानि. संवरप्पधानन्ति चक्खादीनि संवरन्तस्स उप्पन्नवीरियं . पहानप्पधानन्ति कामवितक्कादयो पजहन्तस्स उप्पन्नवीरियं. भावनाप्पधानन्ति सम्बोज्झङ्गे भावेन्तस्स उप्पन्नवीरियं. अनुरक्खणाप्पधानन्ति समाधिनिमित्तं अनुरक्खन्तस्स उप्पन्नवीरियं.

विवेकनिस्सितन्तिआदीसु विवेको, विरागो, निरोधोति तीणिपि निब्बानस्स नामानि. निब्बानं हि उपधिविवेकत्ता विवेको, तं आगम्म रागादयो विरज्जन्तीति विरागो, निरुज्झन्तीति निरोधो. तस्मा विवेकनिस्सितन्तिआदीसु आरम्मणवसेन वा अधिगन्तब्बवसेन वा निब्बाननिस्सितन्ति अत्थो.

वोस्सग्गपरिणामिन्ति एत्थ द्वे वोस्सग्गा – परिच्चागवोस्सग्गो च पक्खन्दनवोस्सग्गो च. तत्थ विपस्सना तदङ्गवसेन किलेसे च खन्धे च रागं परिच्चजतीति परिच्चागवोस्सग्गो. मग्गो आरम्मणवसेन निब्बानं पक्खन्दतीति पक्खन्दनवोस्सग्गो. तस्मा वोस्सग्गपरिणामिन्ति यथा भावियमानो सतिसम्बोज्झङ्गो वोस्सग्गत्थाय परिणमति, विपस्सनाभावञ्च मग्गभावञ्च पापुणाति, एवं तं भावेतीति अयमेत्थ अत्थो. सेसपदेसुपि एसेव नयो. भद्दकन्ति लद्धकं. समाधिनिमित्तं वुच्चति अट्ठिकसञ्ञादिवसेन अधिगतो समाधियेव. अनुरक्खतीति समाधिपारिपन्थिकधम्मे रागदोसमोहे सोधेन्तो रक्खति. एत्थ च अट्ठिकसञ्ञादिका पञ्चेव सञ्ञा वुत्ता, इमस्मिं पन ठाने दसपि असुभानि वित्थारेत्वा कथेतब्बानि. तेसं वित्थारो विसुद्धिमग्गे (विसुद्धि. १.१०२ आदयो) वुत्तोयेव. गाथाय संवरादिनिप्फादकं वीरियमेव वुत्तं. खयं दुक्खस्स पापुणेति दुक्खक्खयसङ्खातं अरहत्तं पापुणेय्याति.

५. पञ्ञत्तिसुत्तवण्णना

१५. पञ्चमे अग्गपञ्ञत्तियोति उत्तमपञ्ञत्तियो. अत्तभावीनन्ति अत्तभाववन्तानं. यदिदं राहु असुरिन्दोति यो एस राहु असुरिन्दो अयं अग्गोति. एत्थ राहु किर असुरिन्दो चत्तारि योजनसहस्सानि अट्ठ च योजनसतानि उच्चो, बाहन्तरमस्स द्वादसयोजनसतानि, हत्थतलपादतलानं पुथुलता तीणि योजनसतानि. अङ्गुलिपब्बानि पण्णास योजनानि, भमुकन्तरं पण्णासयोजनं, नलाटं तियोजनसतं, सीसं नवयोजनसतं. कामभोगीनं यदिदं राजा मन्धाताति यो एस राजा मन्धाता नाम, अयं दिब्बेपि मानुसकेपि कामे परिभुञ्जनकानं सत्तानं अग्गो नाम. एस हि असङ्खेय्यायुकेसु मनुस्सेसु निब्बत्तित्वा इच्छितिच्छितक्खणे हिरञ्ञवस्सं वस्सापेन्तो मानुसके कामे दीघरत्तं परिभुञ्जि. देवलोके पन याव छत्तिंसाय इन्दानं आयुप्पमाणं, ताव पणीते कामे परिभुञ्जीति कामभोगीनं अग्गो नाम जातो. आधिपतेय्यानन्ति अधिपतिट्ठानं जेट्ठकट्ठानं करोन्तानं. तथागतो अग्गमक्खायतीति लोकियलोकुत्तरेहि गुणेहि तथागतो अग्गो सेट्ठो उत्तमो अक्खायति.

इद्धिया यससा जलन्ति दिब्बसम्पत्तिसमिद्धिया च परिवारसङ्खातेन यससा च जलन्तानं. उद्धं तिरियं अपाचीनन्ति उपरि च मज्झे च हेट्ठा च. यावता जगतो गतीति यत्तका लोकनिप्फत्ति.

६. सोखुम्मसुत्तवण्णना

१६. छट्ठे सोखुम्मानीति सुखुमलक्खणपटिविज्झनकानि ञाणानि. रूपसोखुम्मेन समन्नागतो होतीति रूपे सण्हसुखुमलक्खणपरिग्गाहकेन ञाणेन समन्नागतो होति. परमेनाति उत्तमेन. तेन च रूपसोखुम्मेनाति तेन याव अनुलोमभावं पत्तेन सुखुमलक्खणपरिग्गाहकञाणेन. न समनुपस्सतीति नत्थिभावेनेव न पस्सति. न पत्थेतीति नत्थिभावेनेव न पत्थेति. वेदनासोखुम्मादीसुपि एसेव नयो.

रूपसोखुम्मतं ञत्वाति रूपक्खन्धस्स सण्हसुखुमलक्खणपरिग्गाहकेन ञाणेन सुखुमतं जानित्वा. वेदनानञ्च सम्भवन्ति वेदनाक्खन्धस्स च पभवं जानित्वा. सञ्ञा यतो समुदेतीति यस्मा कारणा सञ्ञाक्खन्धो समुदेति निब्बत्तति, तञ्च जानित्वा. अत्थंगच्छति यत्थ चाति यस्मिं ठाने निरुज्झति, तञ्च जानित्वा. सङ्खारे परतो ञत्वाति सङ्खारक्खन्धं अनिच्चताय लुज्जनभावेन परतो जानित्वा. इमिना हि पदेन अनिच्चानुपस्सना कथिता. दुक्खतो नो च अत्ततोति इमिना दुक्खानत्तानुपस्सना. सन्तोति किलेससन्तताय सन्तो. सन्तिपदे रतोति निब्बाने रतो. इति सुत्तन्ते चतूसु ठानेसु विपस्सनाव कथिता, गाथासु लोकुत्तरधम्मोपीति.

७. पठमअगतिसुत्तवण्णना

१७-१९. सत्तमे अगतिगमनानीति नगतिगमनानि. छन्दागतिं गच्छतीति छन्देन अगतिं गच्छति, अकत्तब्बं करोति. सेसेसुपि एसेव नयो. छन्दा दोसा भया मोहाति छन्देन, दोसेन, भयेन, मोहेन. अतिवत्ततीति अतिक्कमति. अट्ठमं उत्तानमेव. नवमे तथाबुज्झनकानं वसेन द्वीहिपि नयेहि कथितं.

१०. भत्तुद्देसकसुत्तवण्णना

२०. दसमे भत्तुद्देसकोति सलाकभत्तादीनं उद्देसको. कामेसु असंयताति वत्थुकामेसु किलेसकामेहि असंयता. परिसाकसटोच पनेस वुच्चतीति अयञ्च पन सो एवरूपा परिसाकचवरो नाम वुच्चतीति अत्थो. समणेनाति बुद्धसमणेन. परिसाय मण्डो च पनेस वुच्चतीति अयं एवरूपा परिसा विप्पसन्नेन परिसामण्डोति वुच्चतीति.

चरवग्गो दुतियो.