📜
३. उरुवेलवग्गो
१. पठमउरुवेलसुत्तवण्णना
२१. ततियस्स ¶ ¶ पठमे उरुवेलायन्ति एत्थ उरुवेलाति महावेला, महावालिकरासीति अत्थो. अथ वा उरूति वालुका वुच्चति, वेलाति मरियादा. वेलातिक्कमनहेतु आहटा उरु उरुवेलाति एवमेत्थ अत्थो दट्ठब्बो. अतीते किर अनुप्पन्ने बुद्धे दससहस्सा कुलपुत्ता तापसपब्बज्जं पब्बजित्वा तस्मिं पदेसे विहरन्ता एकदिवसं सन्निपतित्वा कतिकवत्तं अकंसु – ‘‘कायकम्मवचीकम्मानि नाम परेसम्पि पाकटानि होन्ति, मनोकम्मं पन अपाकटं. तस्मा यो कामवितक्कं वा ब्यापादवितक्कं वा विहिंसावितक्कं वा वितक्केति, तस्स अञ्ञो चोदको नाम नत्थि. सो अत्तनाव अत्तानं चोदेत्वा पत्तपुटेन वालुकं आहरित्वा इमस्मिं ठाने आकिरतु, इदमस्स दण्डकम्म’’न्ति. ततो पट्ठाय यो तादिसं वितक्कं वितक्केति, सो तत्थ पत्तपुटेन वालुकं आकिरति, एवं तत्थ अनुक्कमेन महावालुकरासि जातो. ततो नं पच्छिमा जनता परिक्खिपित्वा चेतियट्ठानमकासि, तं सन्धाय वुत्तं – ‘‘उरुवेलाति महावेला, महावालिकरासीति अत्थो’’ति. तमेव सन्धाय वुत्तं – ‘‘अथ वा उरूति वालुका वुच्चति, वेलाति मरियादा, वेलातिक्कमनहेतु आहटा उरु उरुवेलाति एवमेत्थ अत्थो दट्ठब्बो’’ति.
नज्जा नेरञ्जराय तीरेति उरुवेलगामं निस्साय नेरञ्जरानदीतीरे विहरामीति दस्सेति. अजपालनिग्रोधेति ¶ अजपालका तस्स निग्रोधस्स ¶ छायाय निसीदन्तिपि तिट्ठन्तिपि, तस्मा सो अजपालनिग्रोधोत्वेव सङ्खं गतो, तस्स हेट्ठाति अत्थो. पठमाभिसम्बुद्धोति सम्बुद्धो हुत्वा पठममेव. उदपादीति अयं वितक्को पञ्चमे सत्ताहे उदपादि. कस्मा उदपादीति? सब्बबुद्धानं आचिण्णत्ता चेव पुब्बासेवनताय च. तत्थ पुब्बासेवनाय पकासनत्थं तित्तिरजातकं आहरितब्बं. हत्थिवानरतित्तिरा किर एकस्मिं पदेसे विहरन्ता ‘‘यो अम्हाकं महल्लको, तस्मिं सगारवा विहरिस्सामा’’ति निग्रोधं दस्सेत्वा ‘‘को नु खो अम्हाकं महल्लको’’ति वीमंसन्ता तित्तिरस्स महल्लकभावं ञत्वा तस्स जेट्ठापचायनकम्मं कत्वा अञ्ञमञ्ञं ¶ समग्गा सम्मोदमाना विहरित्वा सग्गपरायणा अहेसुं. तं कारणं ञत्वा रुक्खे अधिवत्था देवता इमं गाथमाह –
‘‘ये वुड्ढमपचायन्ति, नरा धम्मस्स कोविदा;
दिट्ठेव धम्मे पासंसा, सम्पराये च सुग्गती’’ति. (जा. १.१.३७);
एवं अहेतुकतिरच्छानयोनियं निब्बत्तोपि तथागतो सगारववासं रोचेसि, इदानि कस्मा न रोचेस्सतीति. अगारवोति अञ्ञस्मिं गारवरहितो, कञ्चि गरुट्ठाने अट्ठपेत्वाति अत्थो. अप्पतिस्सोति पतिस्सयरहितो, कञ्चि जेट्ठकट्ठाने अट्ठपेत्वाति अत्थो. समणं ¶ वा ब्राह्मणं वाति एत्थ समितपापबाहितपापायेव समणब्राह्मणा अधिप्पेता. सक्कत्वा गरुं कत्वाति सक्कारञ्चेव कत्वा गरुकारञ्च उपट्ठपेत्वा.
सदेवके लोकेतिआदीसु सद्धिं देवेहि सदेवके. देवग्गहणेन चेत्थ मारब्रह्मेसु गहितेसुपि मारो नाम वसवत्ती सब्बेसं उपरि वसं वत्तेति, ब्रह्मा नाम महानुभावो, एकङ्गुलिया एकस्मिं चक्कवाळसहस्से आलोकं फरति, द्वीहि द्वीसु, दसहि अङ्गुलीहि दससु चक्कवाळसहस्सेसु आलोकं फरति. सो इमिना सीलसम्पन्नतरोति वत्तुं मा लभन्तूति समारके सब्रह्मकेति विसुं वुत्तं. तथा समणा नाम एकनिकायादिवसेन बहुस्सुता सीलवन्तो पण्डिता, ब्राह्मणापि वत्थुविज्जादिवसेन बहुस्सुता पण्डिता. ते इमिना सम्पन्नतराति वत्तुं ¶ मा लभन्तूति सस्समणब्राह्मणिया पजायाति वुत्तं. सदेवमनुस्सायाति इदं पन निप्पदेसतो दस्सनत्थं गहितमेव गहेत्वा वुत्तं. अपिचेत्थ पुरिमानि तीणि पदानि लोकवसेन वुत्तानि, पच्छिमानि द्वे पजावसेन. सीलसम्पन्नतरन्ति सीलेन सम्पन्नतरं, अधिकतरन्ति अत्थो. एत्थ च सीलादयो चत्तारो धम्मा लोकियलोकुत्तरा कथिता, विमुत्तिञाणदस्सनं लोकियमेव. पच्चवेक्खणञाणमेव हेतं. पातुरहोसीति ‘‘अयं सत्था अवीचितो याव भवग्गा सीलादीहि अत्तना अधिकतरं अपस्सन्तो ‘मया पटिविद्धनवलोकुत्तरधम्ममेव सक्कत्वा उपनिस्साय विहरिस्सामी’ति चिन्तेति, कारणं भगवा चिन्तेति, अत्थं वुड्ढिं विसेसं ¶ चिन्तेति, गच्छामिस्स उस्साहं जनेस्सामी’’ति चिन्तेत्वा पुरतो पाकटो अहोसि, अभिमुखे अट्ठासीति अत्थो.
विहंसु ¶ विहरन्ति चाति एत्थ यो वदेय्य – ‘‘विहरन्तीति वचनतो पच्चुप्पन्नेपि बहू बुद्धा’’ति, सो ‘‘भगवापि भन्ते एतरहि अरहं सम्मासम्बुद्धो’’ति इमिना वचनेन पटिबाहितब्बो.
‘‘न मे आचरियो अत्थि, सदिसो मे न विज्जति;
सदेवकस्मिं लोकस्मिं, नत्थि मे पटिपुग्गलो’’ति. (महाव. ११; म. नि. २.३४१) –
आदीहि चस्स सुत्तेहि अञ्ञेसं बुद्धानं अभावो दीपेतब्बो. तस्माति यस्मा सब्बेपि बुद्धा सद्धम्मगरुनो, तस्मा. महत्तमभिकङ्खताति महन्तभावं पत्थयमानेन. सरं बुद्धान सासनन्ति बुद्धानं सासनं सरन्तेन.
यतोति यस्मिं काले. महत्तेन समन्नागतोति रत्तञ्ञुमहत्तं वेपुल्लमहत्तं ब्रह्मचरियमहत्तं लाभग्गमहत्तन्ति इमिना चतुब्बिधेन महत्तेन समन्नागतो. अथ मे सङ्घेपि गारवोति अथ मय्हं सङ्घेपि गारवो जातो. किस्मिं पन काले भगवता सङ्घे गारवो कतोति? महापजापतिया दुस्सयुगदानकाले. तदा हि भगवा अत्तनो उपनीतं दुस्सयुगं ‘‘सङ्घे, गोतमि, देहि, सङ्घे ते दिन्ने अहञ्चेव पूजितो भविस्सामि सङ्घो चा’’ति वदन्तो सङ्घे गारवं अकासि नाम.
२. दुतियउरुवेलसुत्तवण्णना
२२. दुतिये ¶ सम्बहुलाति बहुका. ब्राह्मणाति हुहुक्कजातिकेन ब्राह्मणेन सद्धिं आगता ब्राह्मणा. जिण्णाति ¶ जराजिण्णा. वुड्ढाति वयोवुद्धा. महल्लकाति जातिमहल्लका. अद्धगताति तयो वये अद्धे अतिक्कन्ता. सुतमेतन्ति अम्हेहि सुतं एतं. तयिदं भो, गोतम, तथेवाति भो, गोतम, एतं अम्हेहि सुतकारणं तथा एव. तयिदं भो, गोतम, न सम्पन्नमेवाति तं एतं अभिवादनादिअकरणं अननुच्छविकमेव.
अकालवादीतिआदीसु अकाले वदतीति अकालवादी. असभावं वदतीति अभूतवादी. अनत्थं वदति, नो अत्थन्ति अनत्थवादी. अधम्मं वदति, नो धम्मन्ति अधम्मवादी. अविनयं वदति ¶ , नो विनयन्ति अविनयवादी. अनिधानवतिं वाचं भासिताति न हदये निधेतब्बयुत्तकं वाचं भासिता. अकालेनाति कथेतुं अयुत्तकालेन. अनपदेसन्ति अपदेसरहितं, सापदेसं सकारणं कत्वा न कथेति. अपरियन्तवतिन्ति परियन्तरहितं, न परिच्छेदं दस्सेत्वा कथेति. अनत्थसंहितन्ति न लोकियलोकुत्तरअत्थनिस्सितं कत्वा कथेति. बालो थेरोत्वेव सङ्खं गच्छतीति अन्धबालो थेरोति सङ्खं गच्छति.
कालवादीतिआदीनि वुत्तपटिपक्खवसेन वेदितब्बानि. पण्डितो थेरोत्वेव सङ्खं गच्छतीति पण्डिच्चेन समन्नागतत्ता ¶ पण्डितो, थिरभावप्पत्तिया थेरोति सङ्खं गच्छति.
बहुस्सुतो होतीति बहुं अस्स सुतं होति, नवङ्गं सत्थुसासनं पाळिअनुसन्धिपुब्बापरवसेन उग्गहितं होतीति अत्थो. सुतधरोति सुतस्स आधारभूतो. यस्स हि इतो गहितं इतो पलायति, छिद्दघटे उदकं विय न तिट्ठति, परिसमज्झे एकसुत्तं वा जातकं वा कथेतुं वा वाचेतुं वा न सक्कोति, अयं न सुतधरो नाम. यस्स पन उग्गहितं बुद्धवचनं उग्गहितकालसदिसमेव होति, दसपि वीसतिपि वस्सानि सज्झायं अकरोन्तस्स नेव नस्सति, अयं सुतधरो नाम. सुतसन्निचयोति सुतस्स सन्निचयभूतो. यस्स हि सुतं हदयमञ्जूसाय सन्निचितं सिलाय लेखा विय सुवण्णपत्ते पक्खित्तसीहवसा विय ¶ च तिट्ठति, अयं सुतसन्निचयो नाम. धाताति धाता पगुणा. एकच्चस्स हि उग्गहितबुद्धवचनं धातं पगुणं निच्चलिकं न होति, ‘‘असुकं सुत्तं वा जातकं वा कथेही’’ति वुत्ते ‘‘सज्झायित्वा संसन्दित्वा समनुग्गाहित्वा जानिस्सामी’’ति वदति. एकच्चस्स धातं पगुणं भवङ्गसोतसदिसं होति, ‘‘असुकं सुत्तं वा जातकं वा कथेही’’ति वुत्ते उद्धरित्वा तमेव कथेति. तं सन्धाय वुत्तं ‘‘धाता’’ति. वचसा ¶ परिचिताति सुत्तदसक-वग्गदसकपण्णासदसकवसेन वाचाय सज्झायिता. मनसानुपेक्खिताति चित्तेन अनुपेक्खिता. यस्स वाचाय सज्झायितं बुद्धवचनं मनसा चिन्तेन्तस्स तत्थ तत्थ पाकटं होति, महादीपं जालेत्वा ठितस्स रूपगतं विय पञ्ञायति, तं सन्धायेतं वुत्तं. दिट्ठिया सुप्पटिविद्धाति अत्थतो च कारणतो च पञ्ञाय सुप्पटिविद्धा.
आभिचेतसिकानन्ति अभिचेतोति अभिक्कन्तं विसुद्धं चित्तं वुच्चति, अधिचित्तं वा, अभिचेतसि जातानि आभिचेतसिकानि, अभिचेतोसन्निस्सितानीति वा आभिचेतसिकानि. दिट्ठधम्मसुखविहारानन्ति ¶ दिट्ठधम्मे सुखविहारानं. दिट्ठधम्मोति पच्चक्खो अत्तभावो वुच्चति, तत्थ सुखविहारभूतानन्ति अत्थो. रूपावचरज्झानानमेतं अधिवचनं. तानि हि अप्पेत्वा निसिन्ना झायिनो इमस्मिंयेव अत्तभावे असंकिलिट्ठनेक्खम्मसुखं विन्दन्ति, तस्मा ‘‘दिट्ठधम्मसुखविहारानी’’ति वुच्चति. निकामलाभीति निकामेन लाभी, अत्तनो इच्छावसेन लाभी, इच्छितिच्छितक्खणे समापज्जितुं समत्थोति वुत्तं होति. अकिच्छलाभीति सुखेनेव पच्चनीकधम्मे विक्खम्भेत्वा समापज्जितुं समत्थोति वुत्तं होति. अकसिरलाभीति अकसिरानं लाभी विपुलानं, यथापरिच्छेदेन वुट्ठातुं समत्थोति वुत्तं होति. एकच्चो हि लाभीयेव होति, न पन इच्छितिच्छितक्खणे सक्कोति समापज्जितुं. एकच्चो सक्कोति तथासमापज्जितुं, पारिपन्थिके ¶ च पन किच्छेन विक्खम्भेति. एकच्चो तथा च समापज्जति, पारिपन्थिके च अकिच्छेनेव विक्खम्भेति, न सक्कोति नाळिकयन्तं विय यथापरिच्छेदेयेव वुट्ठातुं. यस्स पन अयं तिविधापि सम्पदा अत्थि, सो ‘‘अकिच्छलाभी अकसिरलाभी’’ति वुच्चति. आसवानं खयातिआदीनि वुत्तत्थानेव. एवमिध सीलम्पि बाहुसच्चम्पि खीणासवस्सेव सीलं बाहुसच्चञ्च, झानानिपि खीणासवस्सेव वळञ्जनकज्झानानि कथितानि. ‘‘आसवानं खया’’तिआदीहि ¶ पन अरहत्तं कथितं. फलेन चेत्थ मग्गकिच्चं पकासितन्ति वेदितब्बं.
उद्धतेनाति उद्धच्चसहगतेन. सम्फन्ति पलापकथं. असमाहितसङ्कप्पोति अट्ठपितसङ्कप्पो. मगोति मगसदिसो. आराति दूरे. थावरेय्यम्हाति थावरभावतो. पापदिट्ठीति लामकदिट्ठि. अनादरोति आदररहितो. सुतवाति सुतेन उपगतो. पटिभानवाति दुविधेन पटिभानेन समन्नागतो. पञ्ञायत्थं विपस्सतीति सहविपस्सनाय मग्गपञ्ञाय चतुन्नं सच्चानं अत्थं विनिविज्झित्वा पस्सति. पारगू सब्बधम्मानन्ति सब्बेसं खन्धादिधम्मानं ¶ पारं गतो, अभिञ्ञापारगू, परिञ्ञापारगू, पहानपारगू, भावनापारगू, सच्छिकिरियापारगू, समापत्तिपारगूति एवं छब्बिधेन पारगमनेन सब्बधम्मानं पारं परियोसानं गतो. अखिलोति रागखिलादिविरहितो. पटिभानवाति दुविधेनेव पटिभानेन समन्नागतो. ब्रह्मचरियस्स केवलीति सकलब्रह्मचरियो. सेसमेत्थ उत्तानमेवाति.
३. लोकसुत्तवण्णना
२३. ततिये लोकोति दुक्खसच्चं. अभिसम्बुद्धोति ञातो पच्चक्खो कतो. लोकस्माति ¶ दुक्खसच्चतो. पहीनोति महाबोधिमण्डे अरहत्तमग्गञाणेन पहीनो. तथागतस्स भाविताति तथागतेन भाविता.
एवं एत्तकेन ठानेन चतूहि सच्चेहि अत्तनो बुद्धभावं कथेत्वा इदानि तथागतभावं कथेतुं यं, भिक्खवेतिआदिमाह. तत्थ दिट्ठन्ति रूपायतनं. सुतन्ति सद्दायतनं. मुतन्ति पत्वा गहेतब्बतो गन्धायतनं रसायतनं फोट्ठब्बायतनं. विञ्ञातन्ति सुखदुक्खादि धम्मारम्मणं. पत्तन्ति परियेसित्वा वा अपरियेसित्वा वा पत्तं. परियेसितन्ति पत्तं वा अप्पत्तं वा परियेसितं. अनुविचरितं मनसाति चित्तेन अनुसञ्चरितं.
तथागतेन ¶ अभिसम्बुद्धन्ति इमिना एतं दस्सेति – यं अपरिमाणासु लोकधातूसु इमस्स सदेवकस्स लोकस्स नीलं पीतकन्तिआदि रूपारम्मणं चक्खुद्वारे आपाथं आगच्छति, ‘‘अयं सत्तो इमस्मिं खणे इमं नाम रूपारम्मणं ¶ दिस्वा सुमनो वा दुम्मनो वा मज्झत्तो वा जातो’’ति सब्बं तथागतस्स एवं अभिसम्बुद्धं. तथा यं अपरिमाणासु लोकधातूसु इमस्स सदेवकस्स लोकस्स भेरिसद्दो मुदिङ्गसद्दोतिआदि सद्दारम्मणं सोतद्वारे आपाथं आगच्छति, मूलगन्धो तचगन्धोतिआदि गन्धारम्मणं घानद्वारे आपाथं आगच्छति, मूलरसो खन्धरसोतिआदि रसारम्मणं जिव्हाद्वारे आपाथं आगच्छति, कक्खळं मुदुकन्तिआदि पथवीधातुतेजोधातुवायोधातुभेदं फोट्ठब्बारम्मणं कायद्वारे आपाथं आगच्छति, ‘‘अयं सत्तो इमस्मिं खणे इमं नाम फोट्ठब्बारम्मणं फुसित्वा सुमनो वा दुम्मनो वा मज्झत्तो वा जातो’’ति सब्बं तथागतस्स एवं अभिसम्बुद्धं. तथा यं अपरिमाणासु लोकधातूसु इमस्स सदेवकस्स लोकस्स सुखदुक्खादिभेदं धम्मारम्मणं मनोद्वारस्स आपाथं आगच्छति, ‘‘अयं सत्तो इमस्मिं खणे इमं नाम धम्मारम्मणं विजानित्वा सुमनो वा दुम्मनो वा मज्झत्तो वा जातो’’ति सब्बं तथागतस्स एवं अभिसम्बुद्धं. यञ्हि, भिक्खवे, इमेसं सब्बसत्तानं दिट्ठं सुतं मुतं विञ्ञातं, तत्थ तथागतेन अदिट्ठं वा असुतं वा अमुतं वा अविञ्ञातं वा नत्थि, इमस्स पन महाजनस्स परियेसित्वा अप्पत्तम्पि अत्थि, अपरियेसित्वा अप्पत्तम्पि अत्थि, परियेसित्वा पत्तम्पि अत्थि, अपरियेसित्वा पत्तम्पि अत्थि, सब्बम्पि तथागतस्स अप्पत्तं नाम नत्थि ञाणेन असच्छिकतं.
तस्मा तथागतोति वुच्चतीति यं यथा लोकेन गतं, तस्स तथेव ¶ गतत्ता तथागतोति वुच्चति ¶ . पाळियं पन ‘‘अभिसम्बुद्ध’’न्ति वुत्तं, तं गतसद्देन एकत्थं. इमिना नयेन सब्बवारेसु तथागतोति निगमस्स अत्थो वेदितब्बो. तस्स युत्ति एकपुग्गलवण्णनायं तथागतसद्दवित्थारे वुत्तायेव. अपिचेत्थ अञ्ञदत्थूति एकंसत्थे निपातो. दक्खतीति दसो. वसं वत्तेतीति वसवत्ती.
सब्बं लोकं अभिञ्ञाति तेधातुकं लोकसन्निवासं जानित्वा. सब्बं लोके यथातथन्ति तस्मिं तेधातुकलोकसन्निवासे यंकिञ्चि नेय्यं, सब्बं तं यथातथं अविपरीतं जानित्वा. विसंयुत्तोति चतुन्नं ¶ योगानं पहानेन विसंयुत्तो. अनूपयोति तण्हादिट्ठिउपयेहि विरहितो. सब्बाभिभूति रूपादीनि सब्बारम्मणानि अभिभवित्वा ठितो. धीरोति धितिसम्पन्नो. सब्बगन्थप्पमोचनोति सब्बे चत्तारोपि गन्थे मोचेत्वा ठितो. फुट्ठस्साति फुट्ठा अस्स. इदञ्च करणत्थे सामिवचनं. परमा सन्तीति निब्बानं. तञ्हि तेन ञाणफुसनेन फुट्ठं. तेनेवाह – निब्बानं अकुतोभयन्ति. अथ ¶ वा परमासन्तीति उत्तमा सन्ति. कतरा साति? निब्बानं. यस्मा पन निब्बाने कुतोचि भयं नत्थि, तस्मा तं अकुतोभयन्ति वुच्चति. विमुत्तो उपधिसङ्खयेति उपधिसङ्खयसङ्खाते निब्बाने तदारम्मणाय फलविमुत्तिया विमुत्तो. सीहो अनुत्तरोति परिस्सयानं सहनट्ठेन किलेसानञ्च हिंसनट्ठेन तथागतो अनुत्तरो सीहो नाम. ब्रह्मन्ति सेट्ठं. इतीति एवं तथागतस्स गुणे जानित्वा. सङ्गम्माति समागन्त्वा. तं नमस्सन्तीति तं तथागतं ते सरणं गता नमस्सन्ति. इदानि यं वदन्ता ते नमस्सन्ति, तं दस्सेतुं दन्तोतिआदि वुत्तं. तं उत्तानत्थमेवाति.
४. काळकारामसुत्तवण्णना
२४. चतुत्थं अत्थुप्पत्तियं निक्खित्तं. कतराय अत्थुप्पत्तियन्ति? दसबलगुणकथाय. अनाथपिण्डिकस्स किर धीता चूळसुभद्दा ‘‘साकेतनगरे काळकसेट्ठिपुत्तस्स गेहं गच्छिस्सामी’’ति सत्थारं उपसङ्कमित्वा, ‘‘भन्ते, अहं मिच्छादिट्ठिककुलं गच्छामि. सचे तत्थ सक्कारं लभिस्सामि, एकस्मिं पुरिसे पेसियमाने पपञ्चो भविस्सति, मं आवज्जेय्याथ भगवा’’ति पटिञ्ञं गहेत्वा अगमासि. सेट्ठि ‘‘सुणिसा मे आगता’’ति मङ्गलं करोन्तोव बहुं खादनीयभोजनीयं पटियादेत्वा पञ्च अचेलकसतानि निमन्तेसि. सो तेसु निसिन्नेसु ‘‘धीता ¶ मे आगन्त्वा अरहन्ते वन्दतू’’ति चूळसुभद्दाय पेसेसि. आगतफला अरियसाविका अरहन्तेति ¶ वुत्तमत्तेयेव ‘‘लाभा वत मे’’ति उट्ठहित्वा गता ते निस्सिरिकदस्सने अचेलके दिस्वाव ‘‘समणा नाम न एवरूपा होन्ति, तात, येसं नेव अज्झत्तं हिरी, न बहिद्धा ओत्तप्पं अत्थी’’ति वत्वा ‘‘न इमे समणा, धीधी’’ति खेळं पातेत्वा निवत्तित्वा अत्तनो वसनट्ठानमेव गता.
ततो ¶ अचेलका ‘‘महासेट्ठि कुतो ते एवरूपा कालकण्णी लद्धा, किं सकलजम्बुदीपे अञ्ञा दारिका नत्थी’’ति सेट्ठिं परिभासिंसु. सो ‘‘आचरिया जानित्वा वा कतं होतु अजानित्वा वा, अहमेत्थ जानिस्सामी’’ति अचेलके उय्योजेत्वा सुभद्दाय सन्तिकं गन्त्वा ‘‘अम्म, कस्मा एवरूपं अकासि, कस्मा अरहन्ते लज्जापेसी’’ति आह. तात, अरहन्ता नाम एवरूपा न होन्तीति. अथ नं सो आह –
‘‘कीदिसा समणा तुय्हं, बाळ्हं खो ने पसंससि;
किंसीला किंसमाचारा, तं मे अक्खाहि पुच्छिता’’ति.
सा आह –
‘‘सन्तिन्द्रिया सन्तमना, सन्ततेजा गुणमग्गसण्ठिता;
ओक्खित्तचक्खू मितभाणी, तादिसा समणा मम.
‘‘वसन्ति वनमोगय्ह, नागो छेत्वाव बन्धनं;
एककिया अदुतिया, तादिसा समणा ममा’’ति.
एवञ्च ¶ पन वत्वा सेट्ठिस्स पुरे ठत्वा तिण्णं रतनानं गुणं कथेसि. सेट्ठि तस्सा वचनं सुत्वा ‘‘यदि एवं, तव समणे आनेत्वा मङ्गलं करोमा’’ति. सा पुच्छि ‘‘कदा करिस्सथ, ताता’’ति. सेट्ठि चिन्तेसि – ‘‘कतिपाहच्चयेनाति वुत्ते पेसेत्वा पक्कोसापेय्या’’ति. अथ नं ‘‘स्वे अम्मा’’ति आह. सा सायन्हसमये उपरिपासादं आरुय्ह महन्तं पुप्फसमुग्गं गहेत्वा सत्थु गुणे अनुस्सरित्वा अट्ठ पुप्फमुट्ठियो दसबलस्स विस्सज्जेत्वा अञ्जलिं पग्गय्ह नमस्समाना अट्ठासि. एवञ्च अवच – ‘‘भगवा स्वे पञ्चहि ¶ भिक्खुसतेहि सद्धिं मय्हं भिक्खं गण्हथा’’ति. तानि पुप्फानि गन्त्वा दसबलस्स मत्थके वितानं हुत्वा अट्ठंसु. सत्था आवज्जेन्तो तं कारणं अद्दस. धम्मदेसनापरियोसाने अनाथपिण्डिकमहासेट्ठि दसबलं वन्दित्वा ‘‘स्वे, भन्ते, पञ्चहि भिक्खुसतेहि सद्धिं मम गेहे भिक्खं गण्हथा’’ति आह. चूळसुभद्दाय निमन्तितम्ह सेट्ठीति. न, भन्ते, कञ्चि आगतं पस्सामाति. आम, सेट्ठि, सद्धा पन उपासिका दूरे योजनसतमत्थकेपि योजनसहस्समत्थकेपि ठिता हिमवन्तो विय पञ्ञायतीति वत्वा –
‘‘दूरे ¶ सन्तो पकासेन्ति, हिमवन्तोव पब्बतो;
असन्तेत्थ न दिस्सन्ति, रत्तिं खित्ता यथा सरा’’ति. (ध. प. ३०४) –
इमं गाथमाह. अनाथपिण्डिको ‘‘भन्ते, मम, धीतु सङ्गहं करोथा’’ति वन्दित्वा पक्कामि.
सत्था आनन्दत्थेरं आमन्तेसि – ‘‘अहं, आनन्द, साकेतं गमिस्सामि, पञ्चन्नं ¶ भिक्खुसतानं सलाकं देहि. ददन्तो च छळभिञ्ञानंयेव ददेय्यासी’’ति. थेरो तथा अकासि. चूळसुभद्दा रत्तिभागसमनन्तरे चिन्तेसि – ‘‘बुद्धा नाम बहुकिच्चा बहुकरणीया, मं सल्लक्खेय्य वा न वा, किं नु खो करिस्सामी’’ति. तस्मिं खणे वेस्सवणो महाराजा चूळसुभद्दाय कथेसि – ‘‘भद्दे, मा खो त्वं विमना अहोसि, मा दुम्मना. अधिवुत्थं ते भगवता स्वातनाय भत्तं सद्धिं भिक्खुसङ्घेना’’ति. सा तुट्ठपहट्ठा दानमेव संविदहि. सक्कोपि खो देवराजा विस्सकम्मं आमन्तेसि – ‘‘तात, दसबलो चूळसुभद्दाय सन्तिकं साकेतनगरं गच्छिस्सति, पञ्च कूटागारसतानि मापेही’’ति. सो तथा अकासि. सत्था पञ्चहि छळभिञ्ञसतेहि परिवुतो कूटागारयानेन मणिवण्णं आकासं विलिखन्तो विय साकेतनगरं अगमासि.
सुभद्दा बुद्धप्पमुखस्स भिक्खुसङ्घस्स दानं दत्वा सत्थारं वन्दित्वा आह – ‘‘भन्ते, मय्हं ससुरपक्खो मिच्छादिट्ठिको, साधु तेसं अनुच्छविकधम्मं कथेथा’’ति. सत्था धम्मं देसेसि. काळकसेट्ठि सोतापन्नो हुत्वा अत्तनो उय्यानं दसबलस्स अदासि. अचेलका ‘‘अम्हाकं पठमं दिन्न’’न्ति निक्खमितुं न इच्छन्ति. ‘‘गच्छथ नीहरितब्बनियामेन ते नीहरथा’’ति सब्बे नीहरापेत्वा तत्थेव सत्थु विहारं कारेत्वा ब्रह्मदेय्यं कत्वा ¶ उदकं पातेसि ¶ . सो काळकेन कारितताय काळकारामो नाम जातो. भगवा तस्मिं समये तत्थ विहरति. तेन वुत्तं – ‘‘साकेते विहरति काळकारामे’’ति.
भिक्खू आमन्तेसीति पञ्चसते भिक्खू आमन्तेसि. ते किर साकेतनगरवासिनो कुलपुत्ता सत्थु धम्मदेसनं सुत्वा सत्थु सन्तिके पब्बजित्वा उपट्ठानसालाय निसिन्ना ‘‘अहो बुद्धगुणा नाम महन्ता, एवरूपं नाम मिच्छादिट्ठिकं काळकसेट्ठिं दिट्ठितो मोचेत्वा सोतापत्तिफलं पापेत्वा ¶ सकलनगरं सत्थारा देवलोकसदिसं कत’’न्ति दसबलस्स गुणं कथेन्ति. सत्था तेसं गुणं कथेन्तानं चित्तं उपपरिक्खित्वा – ‘‘मयि गते महती देसना समुट्ठिस्सति, देसनापरियोसाने च इमे पञ्चसता भिक्खू अरहत्ते पतिट्ठहिस्सन्ति, महापथवी उदकपरियन्तं कत्वा कम्पिस्सती’’ति धम्मसभं गन्त्वा पञ्ञत्तवरबुद्धासने निसिन्नो ते भिक्खू आदिं कत्वा यं, भिक्खवे, सदेवकस्स लोकस्साति इमं देसनं आरभि. एवमिदं सुत्तं गुणकथाय निक्खित्तन्ति वेदितब्बं.
तत्थ ‘‘तमहं जानामी’’ति पदपरियोसाने महापथवी उदकपरियन्तं कत्वा अकम्पित्थ. अब्भञ्ञासिन्ति अभिअञ्ञासिं, जानिन्ति अत्थो. विदितन्ति पाकटं कत्वा ञातं. इमिना एतं दस्सेति – अञ्ञे जानन्तियेव, मया पन पाकटं कत्वा विदितन्ति. इमेहि तीहि पदेहि सब्बञ्ञुतभूमि नाम कथिता. तं तथागतो न उपट्ठासीति तं छद्वारिकं आरम्मणं तथागतो तण्हाय वा दिट्ठिया वा न उपट्ठासि न उपगञ्छि. अयञ्हि पस्सति भगवा चक्खुना रूपं, छन्दरागो ¶ भगवतो नत्थि, सुविमुत्तचित्तो सो भगवा. सुणाति भगवा सोतेन सद्दं. घायति भगवा घानेन गन्धं. सायति भगवा जिव्हाय रसं. फुसति भगवा कायेन फोट्ठब्बं. विजानाति भगवा मनसा धम्मं, छन्दरागो भगवतो नत्थि, सुविमुत्तचित्तो सो भगवा. तेन वुत्तं – ‘‘तं तथागतो न उपट्ठासी’’ति. इमिना पदेन खीणासवभूमि कथिताति वेदितब्बा.
तं ममस्स मुसाति तं मे वचनं मुसावादो नाम भवेय्य. तं पस्स तादिसमेवाति तम्पि मुसावादो भवेय्य. तं ममस्स कलीति तं वचनं मय्हं दोसो भवेय्याति अत्थो. एत्तावता सच्चभूमि नाम कथिताति वेदितब्बा.
दट्ठा ¶ दट्ठब्बन्ति दिस्वा दट्ठब्बं. दिट्ठं न मञ्ञतीति तं दिट्ठं रूपायतनं ‘‘अहं महाजनेन दिट्ठमेव पस्सामी’’ति तण्हामानदिट्ठीहि न मञ्ञति. अदिट्ठं न मञ्ञतीति ‘‘अहं महाजनेन अदिट्ठमेव एतं पस्सामी’’ति एवम्पि तण्हादीहि मञ्ञनाहि न मञ्ञति. दट्ठब्बं न मञ्ञतीति ‘‘महाजनेन दिट्ठं पस्सामी’’ति एवम्पि ताहि मञ्ञनाहि न मञ्ञति. दट्ठब्बञ्हि अदिट्ठम्पि होतियेव. एवरूपानि हि वचनानि तीसुपि कालेसु लब्भन्ति, तेनस्स अत्थो वुत्तो. दट्ठारं ¶ न मञ्ञतीति पस्सितारं ¶ एकसत्तं नाम ताहि मञ्ञनाहि न मञ्ञतीति अत्थो. सेसट्ठानेसुपि इमिनाव नयेन अत्थो वेदितब्बो. इमिना एत्तकेन ठानेन सुञ्ञताभूमि नाम कथिता.
इति खो, भिक्खवेति एवं खो, भिक्खवे. तादीयेव तादीति तादिता नाम एकसदिसता. तथागतो च यादिसो लाभादीसु, तादिसोव अलाभादीसु. तेन वुत्तं – ‘‘लाभेपि तादी, अलाभेपि तादी. यसेपि तादी, अयसेपि तादी. निन्दायपि तादी, पसंसायपि तादी. सुखेपि तादी, दुक्खेपि तादी’’ति (महानि. ३८, १९२). इमाय तादिताय तादी. तम्हा च पन तादिम्हाति ततो तथागततादितो अञ्ञो उत्तरितरो वा पणीततरो वा तादी नत्थीति एत्तावता तादिभूमि नाम कथिता. इमाहि पञ्चभूमीहि देसनं निट्ठापेन्तस्स पञ्चसुपि ठानेसु महापथवी सक्खिभावेन अकम्पित्थ. देसनापरियोसाने ते पञ्चसते अधुनापब्बजिते कुलपुत्ते आदिं कत्वा तं ठानं पत्तानं देवमनुस्सानं चतुरासीति पाणसहस्सानि अमतपानं पिविंसु.
भगवापि सुत्तं निट्ठापेत्वा गाथाहि कूटं गण्हन्तो यंकिञ्चीतिआदिमाह. तत्थ ¶ अज्झोसितं सच्चमुतं परेसन्ति परेसं सद्धाय परपत्तियायनाय सच्चमुतन्ति मञ्ञित्वा अज्झोसितं गिलित्वा परिनिट्ठापेत्वा गहितं. सयसंवुतेसूति सयमेव संवरित्वा पियायित्वा गहितगहणेसु, दिट्ठिगतिकेसूति अत्थो. दिट्ठिगतिका हि सयं संवुताति वुच्चन्ति. सच्चं मुसा वापि परं दहेय्याति तेसु सयं संवुतसङ्खातेसु दिट्ठिगतिकेसु तथागतो तादी तेसं एकम्पि वचनं ‘‘इदमेव सच्चं मोघमञ्ञ’’न्ति एवं सच्चं मुसा वापि परं उत्तमं कत्वा न ओदहेय्य, न सद्दहेय्य, न पत्तियायेय्य. एतञ्च सल्लन्ति एतं दिट्ठिसल्लं. पटिकच्च दिस्वाति पुरेतरं बोधिमूलेयेव दिस्वा. विसत्ताति लग्गा लगिता पलिबुद्धा. जानामि पस्सामि तथेव एतन्ति यथायं पजा अज्झोसिता गिलित्वा परिनिट्ठापेत्वा विसत्ता लग्गा लगिता, एवं अहम्पि ¶ जानामि पस्सामि. तथा एवं यथा एताय पजाय गहितन्ति एवं अज्झोसितं नत्थि तथागतानन्ति अत्थो.
५. ब्रह्मचरियसुत्तवण्णना
२५. पञ्चमे ¶ जनकुहनत्थन्ति तीहि कुहनवत्थूहि जनस्स कुहनत्थाय. न जनलपनत्थन्ति न जनस्स उपलापनत्थं. न लाभसक्कारसिलोकानिसंसत्थन्ति न चीवरादिथुतिवचनत्थं. न इतिवादप्पमोक्खानिसंसत्थन्ति न तेन तेन कारणेन ¶ कतवादानिसंसत्थं, न वादस्स पमोक्खानिसंसत्थं. न इति मं जनो जानातूति न ‘‘एवं किर एस भिक्खु, एवं किर एस भिक्खू’’ति जनस्स जाननत्थाय. संवरत्थन्ति पञ्चहि संवरेहि संवरणत्थाय. पहानत्थन्ति तीहि पहानेहि पजहनत्थाय. विरागत्थन्ति रागादीनं विरज्जनत्थाय. निरोधत्थन्ति तेसंयेव निरुज्झनत्थाय. अनीतिहन्ति इतिहपरिवज्जितं, अपरपत्तियन्ति अत्थो. निब्बानोगधगामिनन्ति निब्बानस्स अन्तोगामिनं. मग्गब्रह्मचरियञ्हि निब्बानं आरम्मणं करित्वा निब्बानस्स अन्तोयेव वत्तति पवत्तति. पटिपज्जन्तीति दुविधम्पि पटिपज्जन्ति. इमस्मिं सुत्ते वट्टविवट्टं कथेत्वा गाथासु विवट्टमेव कथितं.
६. कुहसुत्तवण्णना
२६. छट्ठे कुहाति कुहका. थद्धाति कोधेन च मानेन च थद्धा. लपाति उपलापका. सिङ्गीति ‘‘तत्थ कतमं सिङ्गं, यं सिङ्गं सिङ्गारता चातुरता चातुरियं परिक्खत्तता पारिक्खत्तिय’’न्ति (विभ. ८५२) एवं वुत्तेहि सिङ्गसदिसेहि पाकटकिलेसेहि समन्नागता. उन्नळाति उग्गतनळा तुच्छमानं उक्खिपित्वा ठिता. असमाहिताति चित्तेकग्गमत्तस्सापि अलाभिनो. न ¶ मे ते, भिक्खवे, भिक्खू मामकाति ते मय्हं भिक्खू मम सन्तका न होन्ति. ‘‘ते मय्ह’’न्ति इदं पन सत्थारं उद्दिस्स पब्बजितत्ता वुत्तं. ते खो मे, भिक्खवे, भिक्खू मामकाति इधापि मेति अत्तानं उद्दिस्स पब्बजितत्ता वदति, सम्मापटिपन्नत्ता पन ‘‘मामका’’ति आह. वुद्धिं विरूळ्हिं वेपुल्लं आपज्जन्तीति सीलादीहि गुणेहि वड्ढनतो वुद्धिं, निच्चलभावेन विरूळ्हिं, सब्बत्थ पत्थटताय वेपुल्लं पापुणन्ति. ते पनेते याव ¶ अरहत्तमग्गा विरुहन्ति, अरहत्तफलं पत्ते विरूळ्हा नाम होन्ति. इति इमस्मिं सुत्तेपि गाथासुपि वट्टविवट्टमेव कथितं.
७. सन्तुट्ठिसुत्तवण्णना
२७. सत्तमे ¶ अप्पानीति परित्तानि. सुलभानीति सुखेन लद्धब्बानि, यत्थ कत्थचि सक्का होन्ति लभितुं. अनवज्जानीति निद्दोसानि. पिण्डियालोपभोजनन्ति जङ्घापिण्डियबलेन चरित्वा आलोपमत्तं लद्धं भोजनं. पूतिमुत्तन्ति यंकिञ्चि मुत्तं. यथा हि सुवण्णवण्णोपि कायो पूतिकायोति वुच्चति, एवं अभिनवम्पि मुत्तं पूतिमुत्तमेव.
विघातोति विगतघातो, चित्तस्स दुक्खं न होतीति अत्थो. दिसा ¶ नप्पटिहञ्ञतीति यस्स हि ‘‘असुकट्ठानं नाम गतो चीवरादीनि लभिस्सामी’’ति चित्तं उप्पज्जति, तस्स दिसा पटिहञ्ञति नाम. यस्स एवं न उप्पज्जति, तस्स नप्पटिहञ्ञति नाम. धम्माति पटिपत्तिधम्मा. सामञ्ञस्सानुलोमिकाति समणधम्मस्स अनुलोमा. अधिग्गहिताति सब्बेते तुट्ठचित्तस्स भिक्खुनो अधिग्गहिता होन्ति अन्तोगता न परिबाहिराति.
८. अरियवंससुत्तवण्णना
२८. अट्ठमस्स अज्झासयिको निक्खेपो. इमं किर महाअरियवंससुत्तन्तं भगवा जेतवनमहाविहारे धम्मसभायं पञ्ञत्तवरबुद्धासने निसिन्नो अत्तनोपि परपुग्गलानम्पि अज्झासयवसेन परिवारेत्वा निसिन्नानि चत्तालीस भिक्खुसहस्सानि, ‘‘भिक्खवे’’ति आमन्तेत्वा चत्तारोमे, भिक्खवे, अरियवंसाति आरभि. तत्थ अरियवंसाति अरियानं वंसा. यथा हि खत्तियवंसो ब्राह्मणवंसो वेस्सवंसो सुद्दवंसो समणवंसो कुलवंसो राजवंसो, एवं अयम्पि अट्ठमो अरियवंसो अरियतन्ति अरियपवेणी नाम होति. सो खो पनायं अरियवंसो इमेसं वंसानं मूलगन्धादीनं काळानुसारिगन्धादयो विय अग्गमक्खायति.
के पन ते अरिया, येसं एते वंसाति? अरिया वुच्चन्ति बुद्धा च पच्चेकबुद्धा च तथागतसावका च, एतेसं अरियानं वंसाति अरियवंसा. इतो पुब्बे हि सतसहस्सकप्पाधिकानं ¶ चतुन्नं असङ्ख्येय्यानं मत्थके तण्हङ्करो, मेधङ्करो ¶ , सरणङ्करो, दीपङ्करोति चत्तारो ¶ बुद्धा उप्पन्ना, ते अरिया, तेसं अरियानं वंसाति अरियवंसा. तेसं बुद्धानं परिनिब्बानतो अपरभागे असङ्ख्येय्यं अतिक्कमित्वा कोण्डञ्ञो नाम बुद्धो उप्पन्नो…पे… इमस्मिं कप्पे ककुसन्धो, कोणागमनो, कस्सपो, अम्हाकं भगवा गोतमोति चत्तारो बुद्धा उप्पन्ना, तेसं अरियानं वंसाति अरियवंसा. अपिच अतीतानागतपच्चुप्पन्नानं सब्बबुद्ध-पच्चेकबुद्ध-बुद्धसावकानं अरियानं वंसाति अरियवंसा.
ते खो पनेते अग्गञ्ञा अग्गाति जानितब्बा, रत्तञ्ञा दीघरत्तं पवत्ताति जानितब्बा, वंसञ्ञा वंसाति जानितब्बा. पोराणा न अधुनुप्पत्तिका. असंकिण्णा अविकिण्णा अनपनीता. असंकिण्णपुब्बा अतीतबुद्धेहिपि न संकिण्णपुब्बा, ‘‘कि इमेही’’ति न अपनीतपुब्बा. न संकीयन्तीति इदानिपि न अपनीयन्ति. न संकीयिस्सन्तीति अनागतबुद्धेहिपि न अपनीयिस्सन्ति. ये लोके विञ्ञू समणब्राह्मणा, तेहि अप्पटिकुट्ठा, समणेहि ब्राह्मणेहि विञ्ञूहि अनिन्दिता अगरहिता.
सन्तुट्ठो होतीति पच्चयसन्तोसवसेन सन्तुट्ठो होति. इतरीतरेनाति न थूलसुखुमलूखपणीतथिरजिण्णानं येन केनचि, अथ खो यथालद्धादीनं इतरीतरेन येन केनचि सन्तुट्ठो होतीति अत्थो. चीवरस्मिञ्हि तयो सन्तोसा ¶ यथालाभसन्तोसो यथाबलसन्तोसो यथासारुप्पसन्तोसोति. पिण्डपातादीसुपि एसेव नयो. तेसं वित्थारकथा ‘‘सन्तुट्ठस्स, भिक्खवे, अनुप्पन्ना चेव कुसला धम्मा उप्पज्जन्ती’’ति इमस्मिं सुत्ते वुत्तनयेनेव वेदितब्बा. इति इमे तयो सन्तोसे सन्धाय ‘‘सन्तुट्ठो होति इतरीतरेन चीवरेन, यथालद्धादीसु येन केनचि चीवरेन सन्तुट्ठो होती’’ति वुत्तं.
एत्थ च चीवरं जानितब्बं, चीवरक्खेत्तं जानितब्बं, पंसुकूलं जानितब्बं, चीवरसन्तोसो जानितब्बो, चीवरप्पटिसंयुत्तानि धुतङ्गानि जानितब्बानि. तत्थ चीवरं जानितब्बन्ति खोमादीनि छ चीवरानि दुकूलादीनि छ अनुलोमचीवरानि जानितब्बानि. इमानि द्वादस कप्पियचीवरानि. कुसचीरं, वाकचीरं, फलकचीरं, केसकम्बलं, वाळकम्बलं, पोत्थको, चम्मं, उलूकपक्खं, रुक्खदुस्सं, लतादुस्सं, एरकदुस्सं, कदलिदुस्सं, वेळुदुस्सन्ति एवमादीनि पन अकप्पियचीवरानि.
चीवरक्खेत्तन्ति ¶ ¶ ‘‘सङ्घतो वा गणतो वा ञातितो वा मित्ततो वा अत्तनो वा धनेन, पंसुकूलं वा’’ति एवं उप्पज्जनतो छ खेत्तानि, अट्ठन्नञ्च मातिकानं वसेन अट्ठ खेत्तानि जानितब्बानि.
पंसुकूलन्ति सोसानिकं, पापणिकं, रथियं, सङ्कारकूटकं, सोत्थियं, सिनानं, तित्थं, गतपच्चागतं, अग्गिदड्ढं, गोखायितं, उपचिकखायितं, उन्दूरखायितं ¶ , अन्तच्छिन्नं, दसच्छिन्नं, धजाहटं, थूपं, समणचीवरं, सामुद्दियं, आभिसेकियं, पन्थिकं, वाताहटं, इद्धिमयं, देवदत्तियन्ति तेवीसति पंसुकूलानि वेदितब्बानि. एत्थ च सोत्थियन्ति गब्भमलहरणं. गतपच्चागतन्ति मतकसरीरं पारुपित्वा सुसानं नेत्वा आनीतचीवरं. धजाहटन्ति धजं उस्सापेत्वा ततो आनीतं. थूपन्ति वम्मिके पूजितचीवरं. सामुद्दियन्ति समुद्दवीचीहि थलं पापितं. पन्थिकन्ति पन्थं गच्छन्तेहि चोरभयेन पासाणेहि कोट्टेत्वा पारुतचीवरं. इद्धिमयन्ति एहिभिक्खुचीवरं. सेसं पाकटमेवाति.
चीवरसन्तोसोति वीसति चीवरसन्तोसा – चीवरे वितक्कसन्तोसो, गमनसन्तोसो, परियेसनसन्तोसो, पटिलाभसन्तोसो, मत्तपटिग्गहणसन्तोसो, लोलुप्पविवज्जनसन्तोसो, यथालाभसन्तोसो, यथाबलसन्तोसो, यथासारुप्पसन्तोसो, उदकसन्तोसो, धोवनसन्तोसो, करणसन्तोसो, परिमाणसन्तोसो, सुत्तसन्तोसो, सिब्बनसन्तोसो, रजनसन्तोसो, कप्पसन्तोसो, परिभोगसन्तोसो, सन्निधिपरिवज्जनसन्तोसो, विस्सज्जनसन्तोसोति.
तत्थ सादकभिक्खुना तेमासं निबद्धवासं वसित्वा एकमासमत्तं वितक्केतुं वट्टति. सो हि पवारेत्वा चीवरमासे चीवरं करोति, पंसुकूलिको अड्ढमासेनेव करोति. इदं मासड्ढमासमत्तं वितक्कनं वितक्कसन्तोसो नाम. वितक्कसन्तोसेन पन सन्तुट्ठेन भिक्खुना पाचीनखण्डराजिवासिकपंसुकूलिकत्थेरसदिसेन ¶ भवितब्बं.
थेरो किर ‘‘चेतियपब्बतविहारे चेतियं वन्दिस्सामी’’ति आगतो चेतियं वन्दित्वा चिन्तेसि – ‘‘मय्हं चीवरं जिण्णं, बहूनं वसनट्ठाने लभिस्सामी’’ति. सो महाविहारं गन्त्वा सङ्घत्थेरं दिस्वा वसनट्ठानं पुच्छित्वा तत्थ वुत्थो पुनदिवसे चीवरं आदाय आगन्त्वा थेरं वन्दि. थेरो ‘‘किं ¶ , आवुसो’’ति आह. गामद्वारं, भन्ते, गमिस्सामीति. अहम्पावुसो, गमिस्सामीति ¶ . साधु, भन्तेति गच्छन्तो महाबोधिद्वारकोट्ठके ठत्वा ‘‘पुञ्ञवन्तानं वसनट्ठाने मनापं लभिस्सामी’’ति चिन्तेत्वा ‘‘अपरिसुद्धो मे वितक्को’’ति ततोव पटिनिवत्ति. पुनदिवसे अम्बङ्गणसमीपतो, पुनदिवसे महाचेतियस्स उत्तरद्वारतो तत्थेव पटिनिवत्तित्वा चतुत्थदिवसे थेरस्स सन्तिकं अगमासि. थेरो ‘‘इमस्स भिक्खुनो वितक्को न परिसुद्धो भविस्सती’’ति चीवरं गहेत्वा तेन सद्धिंयेव पञ्हं पुच्छमानो गामं पाविसि. तञ्च रत्तिं एको मनुस्सो उच्चारपलिबुद्धो साटकेयेव वच्चं कत्वा तं सङ्कारट्ठाने छड्डेसि. पंसुकूलिकत्थेरो तं नीलमक्खिकाहि सम्परिकिण्णं दिस्वा अञ्जलिं पग्गहेसि. महाथेरो ‘‘किं, आवुसो, सङ्कारट्ठानस्स अञ्जलिं पग्गण्हासी’’ति. नाहं, भन्ते, सङ्कारट्ठानस्स अञ्जलिं पग्गण्हामि, मय्हं पितु दसबलस्स पग्गण्हामि, पुण्णदासिया सरीरं पारुपित्वा छड्डितं पंसुकूलं तुम्बमत्ते पाणके विधुनित्वा सुसानतो गण्हन्तेन दुक्करतरं कतं ¶ , भन्तेति. महाथेरो ‘‘परिसुद्धो वितक्को पंसुकूलिकस्सा’’ति चिन्तेसि. पंसुकूलिकत्थेरोपि तस्मिंयेव ठाने ठितो विपस्सनं वड्ढेत्वा तीणि फलानि पत्तो तं साटकं गहेत्वा चीवरं कत्वा पारुपित्वा पाचीनखण्डराजिं गन्त्वा अग्गफलं अरहत्तं पापुणि.
चीवरत्थाय गच्छन्तस्स पन ‘‘कत्थ लभिस्सामी’’ति अचिन्तेत्वा कम्मट्ठानसीसेनेव गमनं गमनसन्तोसो नाम. परियेसन्तस्स पन येन वा तेन वा सद्धिं अपरियेसित्वा लज्जिं पेसलं भिक्खुं गहेत्वा परियेसनं परियेसनसन्तोसो नाम. एवं परियेसन्तस्स आहरियमानं चीवरं दूरतो दिस्वा ‘‘एतं मनापं भविस्सति, एतं अमनाप’’न्ति एवं अवितक्केत्वा थूलसुखुमादीसु यथालद्धेनेव सन्तुस्सनं पटिलाभसन्तोसो नाम. एवं लद्धं गण्हन्तस्सापि ‘‘एत्तकं दुपट्टस्स भविस्सति, एत्तकं एकपट्टस्सा’’ति अत्तनो पहोनकमत्तेनेव सन्तुस्सनं मत्तपटिग्गहणसन्तोसो नाम. चीवरं परियेसन्तस्स पन ‘‘असुकस्स घरद्वारे मनापं लभिस्सामी’’ति अचिन्तेत्वा द्वारपटिपाटिया चरणं लोलुप्पविवज्जनसन्तोसो नाम.
लूखपणीतेसु येन केनचि यापेतुं सक्कोन्तस्स यथालद्धेनेव यापनं यथालाभसन्तोसो नाम. अत्तनो थामं जानित्वा येन यापेतुं सक्कोति, तेन यापनं यथाबलसन्तोसो नाम. मनापं अञ्ञस्स ¶ दत्वा अत्तना येन केनचि यापनं यथासारुप्पसन्तोसो नाम.
‘‘कत्थ उदकं मनापं, कत्थ अमनाप’’न्ति अविचारेत्वा येन केनचि धोवनूपगेन उदकेन ¶ धोवनं उदकसन्तोसो नाम. पण्डुमत्तिकगेरुकपूतिपण्णरसकिलिट्ठानि पन उदकानि वज्जेतुं वट्टति. धोवन्तस्स पन मुग्गरादीहि अपहरित्वा ¶ हत्थेहि मद्दित्वा धोवनं धोवनसन्तोसो नाम. तथा असुज्झन्तं पण्णानि पक्खिपित्वा तापितउदकेनापि धोवितुं वट्टति. एवं धोवित्वा करोन्तस्स ‘‘इदं थूलं, इदं सुखुम’’न्ति अकोपेत्वा पहोनकनीहारेनेव करणं करणसन्तोसो नाम. तिमण्डलपतिच्छादनमत्तस्सेव करणं परिमाणसन्तोसो नाम. चीवरकरणत्थाय पन मनापं सुत्तं परियेसिस्सामीति अविचारेत्वा रथिकादीसु वा देवट्ठाने वा आहरित्वा पादमूले वा ठपितं यंकिञ्चिदेव सुत्तं गहेत्वा करणं सुत्तसन्तोसो नाम.
कुसिबन्धनकाले पन अङ्गुलमत्ते सत्त वारे न विज्झितब्बं. एवं करोन्तस्स हि यो भिक्खु सहायो न होति, तस्स वत्तभेदोपि नत्थि. तिवङ्गुलमत्ते पन सत्त वारे विज्झितब्बं. एवं करोन्तस्स मग्गप्पटिपन्नेनापि सहायेन भवितब्बं. यो न होति, तस्स वत्तभेदो. अयं सिब्बनसन्तोसो नाम. रजन्तेन पन काळकच्छकादीनि परियेसन्तेन न चरितब्बं, सोमवक्कलादीसु यं लभति, तेन रजितब्बं. अलभन्तेन पन मनुस्सेहि अरञ्ञे वाकं गहेत्वा छड्डितरजनं वा भिक्खूहि पचित्वा छड्डितकसटं वा गहेत्वा रजितब्बं. अयं रजनसन्तोसो नाम. नीलकद्दमकाळसामेसु यंकिञ्चि गहेत्वा हत्थिपिट्ठे निसिन्नस्स पञ्ञायमानकप्पकरणं कप्पसन्तोसो नाम.
हिरिकोपीनप्पटिच्छादनमत्तवसेन परिभुञ्जनं परिभोगसन्तोसो नाम. दुस्सं पन लभित्वा सुत्तं वा सूचिं वा कारकं वा अलभन्तेन ठपेतुं वट्टति, लभन्तेन न वट्टति. कतम्पि सचे अन्तेवासिकादीनं ¶ दातुकामो होति, ते च असन्निहिता, याव आगमना ठपेतुं वट्टति. आगतमत्तेसु दातब्बं. दातुं असक्कोन्तेन अधिट्ठातब्बं. अञ्ञस्मिं चीवरे सति पच्चत्थरणम्पि अधिट्ठातुं वट्टति. अनधिट्ठितमेव हि सन्निधि ¶ होति, अधिट्ठितं न होतीति महासीवत्थेरो आह. अयं सन्निधिपरिवज्जनसन्तोसो नाम. विस्सज्जेन्तेन पन न मुखं ओलोकेत्वा दातब्बं, सारणीयधम्मे ठत्वा विस्सज्जेतब्बन्ति अयं विस्सज्जनसन्तोसो नाम.
चीवरप्पटिसंयुत्तानि धुतङ्गानि नाम पंसुकूलिकङ्गञ्चेव तेचीवरिकङ्गञ्च. तेसं वित्थारकथा विसुद्धिमग्गे (विसुद्धि. १.२४-२५) वेदितब्बा. इति चीवरसन्तोसमहाअरियवंसं पूरयमानो ¶ भिक्खु इमानि द्वे धुतङ्गानि गोपेति. इमानि गोपेन्तो चीवरसन्तोसमहाअरियवंसवसेन सन्तुट्ठो होतीति.
वण्णवादीति एको सन्तुट्ठो होति, सन्तोसस्स वण्णं न कथेति. एको न सन्तुट्ठो होति, सन्तोसस्स वण्णं कथेति. एको नेव सन्तुट्ठो होति, न सन्तोसस्स वण्णं कथेति. एको सन्तुट्ठो चेव होति, सन्तोसस्स च वण्णं कथेति. तं दस्सेतुं ‘‘इतरीतरचीवरसन्तुट्ठिया च वण्णवादी’’ति वुत्तं.
अनेसनन्ति दूतेय्यपहिनगमनानुयोगपभेदं नानप्पकारं अनेसनं. अप्पतिरूपन्ति अयुत्तं. अलद्धा ¶ चाति अलभित्वा. यथा एकच्चो ‘‘कथं नु खो चीवरं लभिस्सामी’’ति पुञ्ञवन्तेहि भिक्खूहि सद्धिं एकतो हुत्वा कोहञ्ञं करोन्तो उत्तसति परितस्सति, सन्तुट्ठो भिक्खु एवं अलद्धा चीवरं न परितस्सति. लद्धा चाति धम्मेन समेन लभित्वा. अगधितोति विगतलोभगिद्धो. अमुच्छितोति अधिमत्ततण्हाय मुच्छं अनापन्नो. अनज्झोपन्नोति तण्हाय अनोत्थतो अपरियोनद्धो. आदीनवदस्सावीति अनेसनापत्तियञ्च गेधितपरिभोगे च आदीनवं पस्समानो. निस्सरणपञ्ञोति ‘‘यावदेव सीतस्स पटिघाताया’’ति वुत्तं निस्सरणमेव पजानन्तो.
इतरीतरचीवरसन्तुट्ठियाति येन केनचि चीवरेन सन्तुट्ठिया. नेवत्तानुक्कंसेतीति ‘‘अहं पंसुकूलिको, मया उपसम्पदमाळेयेव पंसुकूलिकङ्गं गहितं, को मया सदिसो अत्थी’’ति अत्तुक्कंसनं न करोति. नो परं वम्भेतीति ‘‘इमे पनञ्ञे भिक्खू न पंसुकूलिका’’ति वा, ‘‘पंसुकूलिकङ्गमत्तम्पि एतेसं नत्थी’’ति वा एवं परं न वम्भेति. यो हि तत्थ दक्खोति यो तस्मिं चीवरसन्तोसे वण्णवादादीसु वा दक्खो छेको ¶ ब्यत्तो. अनलसोति सातच्चकिरियाय आलसियविरहितो. सम्पजानो पटिस्सतोति सम्पजानपञ्ञाय चेव सतिया च युत्तो. अरियवंसे ठितोति अरियवंसे पतिट्ठितो.
इतरीतरेन ¶ पिण्डपातेनाति येन केनचि पिण्डपातेन. एत्थापि पिण्डपातो जानितब्बो, पिण्डपातक्खेत्तं जानितब्बं, पिण्डपातसन्तोसो जानितब्बो, पिण्डपातप्पटिसंयुत्तं धुतङ्गं जानितब्बं ¶ . तत्थ पिण्डपातोति ओदनो कुम्मासो सत्तु मच्छो मंसं खीरं दधि सप्पि नवनीतं तेलं मधु फाणितं यागु खादनीयं सायनीयं लेहनीयन्ति सोळस पिण्डपाता.
पिण्डपातक्खेत्तन्ति सङ्घभत्तं उद्देसभत्तं निमन्तनं सलाकभत्तं पक्खिकं उपोसथिकं पाटिपदिकभत्तं आगन्तुकभत्तं गमिकभत्तं गिलानभत्तं गिलानुपट्ठाकभत्तं धुरभत्तं कुटिभत्तं वारभत्तं विहारभत्तन्ति पन्नरस पिण्डपातक्खेत्तानि.
पिण्डपातसन्तोसोति पिण्डपाते वितक्कसन्तोसो गमनसन्तोसो परियेसनसन्तोसो पटिलाभसन्तोसो पटिग्गहणसन्तोसो मत्तपटिग्गहणसन्तोसो लोलुप्पविवज्जनसन्तोसो यथालाभसन्तोसो यथाबलसन्तोसो यथासारुप्पसन्तोसो उपकारसन्तोसो परिमाणसन्तोसो परिभोगसन्तोसो सन्निधिपरिवज्जनसन्तोसो विस्सज्जनसन्तोसोति पन्नरस सन्तोसा.
तत्थ सादको भिक्खु मुखं धोवित्वा वितक्केति. पिण्डपातिकेन पन गणेन सद्धिं चरता सायं थेरूपट्ठानकाले ‘‘स्वे कत्थ पिण्डाय चरिस्सामाति? असुकगामे, भन्ते’’ति एत्तकं चिन्तेत्वा ततो पट्ठाय न वितक्केतब्बं. एकचारिकेन वितक्कमाळके ठत्वा वितक्केतब्बं. ततो पट्ठाय वितक्केन्तो अरियवंसा चुतो होति परिबाहिरो. अयं ¶ वितक्कसन्तोसो नाम.
पिण्डाय पविसन्तेन ‘‘कुहिं लभिस्सामी’’ति अचिन्तेत्वा कम्मट्ठानसीसेन गन्तब्बं. अयं गमनसन्तोसो नाम. परियेसन्तेन यं वा तं वा अग्गहेत्वा लज्जिं पेसलमेव गहेत्वा परियेसितब्बं. अयं परियेसनसन्तोसो नाम. दूरतोव आहरियमानं दिस्वा ‘‘एतं मनापं ¶ , एतं अमनाप’’न्ति चित्तं न उप्पादेतब्बं. अयं पटिलाभसन्तोसो नाम. ‘‘इमं मनापं गण्हिस्सामि, इमं अमनापं न गण्हिस्सामी’’ति अचिन्तेत्वा यंकिञ्चि यापनमत्तं गहेतब्बमेव. अयं पटिग्गहणसन्तोसो नाम.
एत्थ पन देय्यधम्मो बहु, दायको अप्पं दातुकामो, अप्पं गहेतब्बं. देय्यधम्मोपि बहु, दायकोपि बहुं दातुकामो, पमाणेनेव गहेतब्बं. देय्यधम्मो न बहु, दायकोपि अप्पं दातुकामो, अप्पं गहेतब्बं. देय्यधम्मो न बहु, दायको पन बहुं दातुकामो, पमाणेन गहेतब्बं ¶ . पटिग्गहणस्मिञ्हि मत्तं अजानन्तो मनुस्सानं पसादं मक्खेति, सद्धादेय्यं विनिपातेति, सासनं न करोति, विजातमातुयापि चित्तं गहेतुं न सक्कोति. इति मत्तं जानित्वाव पटिग्गहेतब्बन्ति अयं मत्तपटिग्गहणसन्तोसो नाम. अड्ढकुलानियेव अगन्त्वा द्वारपटिपाटिया गन्तब्बं. अयं लोलुप्पविवज्जनसन्तोसो नाम. यथालाभसन्तोसादयो चीवरे वुत्तनया एव.
पिण्डपातं परिभुञ्जित्वा ‘‘समणधम्मं अनुपालेस्सामी’’ति एवं उपकारं ञत्वा परिभुञ्जनं उपकारसन्तोसो नाम. पत्तं पूरेत्वा आनीतं न पटिग्गहेतब्बं. अनुपसम्पन्ने सति तेन गाहापेतब्बं, असति हरापेत्वा पटिग्गहणमत्तं गहेतब्बं. अयं परिमाणसन्तोसो ¶ नाम. ‘‘जिघच्छाय पटिविनोदनं इदमेत्थ निस्सरण’’न्ति एवं परिभुञ्जनं परिभोगसन्तोसो नाम. निदहित्वा न परिभुञ्जितब्बन्ति अयं सन्निधिपरिवज्जनसन्तोसो नाम. मुखं अनोलोकेत्वा सारणीयधम्मे ठितेन विस्सज्जेतब्बं. अयं विस्सज्जनसन्तोसो नाम.
पिण्डपातप्पटिसंयुत्तानि पन पञ्च धुतङ्गानि पिण्डपातिकङ्गं सपदानचारिकङ्गं एकासनिकङ्गं पत्तपिण्डिकङ्गं खलुपच्छाभत्तिकङ्गन्ति. तेसं वित्थारकथा विसुद्धिमग्गे (विसुद्धि. १.२६-३०) वुत्ता. इति पिण्डपातसन्तोसमहाअरियवंसं पूरयमानो भिक्खु इमानि पञ्च धुतङ्गानि गोपेति, इमानि गोपेन्तो पिण्डपातसन्तोसमहाअरियवंसेन सन्तुट्ठो होति. वण्णवादीतिआदीनि वुत्तनयेनेव वेदितब्बानि.
सेनासनेनाति इध सेनासनं जानितब्बं, सेनासनक्खेत्तं जानितब्बं, सेनासनसन्तोसो जानितब्बो, सेनासनप्पटिसंयुत्तं धुतङ्गं ¶ जानितब्बं. तत्थ सेनासनन्ति मञ्चो पीठं भिसि बिम्बोहनं विहारो अड्ढयोगो पासादो हम्मियं गुहा लेणं अट्टो माळो वेळुगुम्बो रुक्खमूलं यत्थ वा पन भिक्खू पटिक्कमन्तीति इमानि पन्नरस सेनासनानि.
सेनासनक्खेत्तन्ति सङ्घतो वा गणतो वा ञातितो वा मित्ततो वा अत्तनो वा धनेन पंसुकूलं वाति छ खेत्तानि.
सेनासनसन्तोसोति सेनासने वितक्कसन्तोसादयो पन्नरस सन्तोसा. ते पिण्डपाते वुत्तनयेनेव ¶ वेदितब्बा. सेनासनप्पटिसंयुत्तानि पन पञ्च धुतङ्गानि आरञ्ञिकङ्गं रुक्खमूलिकङ्गं अब्भोकासिकङ्गं सोसानिकङ्गं यथासन्थतिकङ्गन्ति. तेसं वित्थारकथा विसुद्धिमग्गे (विसुद्धि. १.३१-३५) वुत्ता. इति ¶ सेनासनसन्तोसमहाअरियवंसं पूरयमानो भिक्खु इमानि पञ्च धुतङ्गानि गोपेति. इमानि गोपेन्तो सेनासनसन्तोसमहाअरियवंसेन सन्तुट्ठो होति.
गिलानपच्चयो पन पिण्डपातेयेव पविट्ठो. तत्थ यथालाभयथाबलयथासारुप्पसन्तोसेनेव सन्तुस्सितब्बं. नेसज्जिकङ्गं भावनारामअरियवंसं भजति. वुत्तम्पि चेतं –
‘‘पञ्च सेनासने वुत्ता, पञ्च आहारनिस्सिता;
एको वीरियसंयुत्तो, द्वे च चीवरनिस्सिता’’ति.
इति भगवा पथविं पत्थरमानो विय सागरकुच्छिं पूरयमानो विय आकासं वित्थारयमानो विय च पठमं चीवरसन्तोसं अरियवंसं कथेत्वा चन्दं उट्ठापेन्तो विय सूरियं उल्लङ्घेन्तो विय च दुतियं पिण्डपातसन्तोसं कथेत्वा सिनेरुं उक्खिपन्तो विय ततियं सेनासनसन्तोसं अरियवंसं कथेत्वा इदानि सहस्सनयपटिमण्डितं चतुत्थं भावनारामं अरियवंसं कथेतुं पुन चपरं, भिक्खवे, भिक्खु भावनारामो होतीति देसनं आरभि.
तत्थ आरमणं आरामो, अभिरतीति अत्थो. भावनाय आरामो अस्साति भावनारामो. भावनाय रतोति भावनारतो. पञ्चविधे पहाने आरामो अस्साति पहानारामो. अपिच भावेन्तो ¶ रमतीति भावनारामो. पजहन्तो रमतीति पहानारामोति एवमेत्थ अत्थो दट्ठब्बो. अयञ्हि चत्तारो सतिपट्ठाने भावेन्तो रमति, रतिं विन्दतीति अत्थो. तथा चत्तारो सम्मप्पधाने. चत्तारो इद्धिपादे, पञ्चिन्द्रियानि, पञ्च बलानि, सत्त बोज्झङ्गे, सत्त अनुपस्सना, अट्ठारस महाविपस्सना, सत्ततिंस बोधिपक्खियधम्मे, अट्ठतिंस ¶ आरम्मणविभत्तियो भावेन्तो रमति, रतिं विन्दति. कामच्छन्दादयो पन किलेसे पजहन्तो रमति, रतिं विन्दति.
इमेसु पन चतूसु अरियवंसेसु पुरिमेहि तीहि तेरसन्नं धुतङ्गानं चतुपच्चयसन्तोसस्स च वसेन सकलं विनयपिटकं कथितं होति, भावनारामेन अवसेसं पिटकद्वयं. इमं पन भावनारामं ¶ अरियवंसं कथेन्तेन भिक्खुना पटिसम्भिदामग्गे नेक्खम्मपाळिया कथेतब्बो, दीघनिकाये दसुत्तरसुत्तन्तपरियायेन कथेतब्बो, मज्झिमनिकाये सतिपट्ठानसुत्तन्तपरियायेन कथेतब्बो, अभिधम्मे निद्देसपरियायेन कथेतब्बो.
तत्थ पटिसम्भिदामग्गे नेक्खम्मपाळियाति –
‘‘नेक्खम्मं भावेन्तो रमति, कामच्छन्दं पजहन्तो रमति. अब्यापादं, ब्यापादं… आलोकसञ्ञं… थिनमिद्धं… अविक्खेपं, उद्धच्चं… धम्मववत्थानं… विचिकिच्छं… ञाणं… अविज्जं… पामोज्जं… अरतिं… पठमज्झानं, पञ्च नीवरणे… दुतियज्झानं… वितक्कविचारे… ततियज्झानं… पीतिं… चतुत्थज्झानं… सुखदुक्खे… आकासानञ्चायतनसमापत्तिं भावेन्तो रमति, रूपसञ्ञं पटिघसञ्ञं नानत्तसञ्ञं पजहन्तो रमति. विञ्ञाणञ्चायतनसमापत्तिं…पे… नेवसञ्ञानासञ्ञायतनसमापत्तिं भावेन्तो रमति, आकिञ्चञ्ञायतनसञ्ञं पजहन्तो रमति.
‘‘अनिच्चानुपस्सनं भावेन्तो रमति, निच्चसञ्ञं पजहन्तो रमति. दुक्खानुपस्सनं… सुखसञ्ञं… अनत्तानुपस्सनं… अत्तसञ्ञं… निब्बिदानुपस्सनं… नन्दिं… विरागानुपस्सनं… रागं… निरोधानुपस्सनं… समुदयं… पटिनिस्सग्गानुपस्सनं… आदानं… खयानुपस्सनं ¶ … घनसञ्ञं… वयानुपस्सनं… आयूहनं… विपरिणामानुपस्सनं… धुवसञ्ञं… अनिमित्तानुपस्सनं ¶ … निमित्तं… अप्पणिहितानुपस्सनं… पणिधिं… सुञ्ञतानुपस्सनं… अभिनिवेसं… अधिपञ्ञाधम्मविपस्सनं… सारादानाभिनिवेसं… यथाभूतञाणदस्सनं… सम्मोहाभिनिवेसं… आदीनवानुपस्सनं… आलयाभिनिवेसं… पटिसङ्खानुपस्सनं… अप्पटिसङ्खं… विवट्टानुपस्सनं… संयोगाभिनिवेसं… सोतापत्तिमग्गं… दिट्ठेकट्ठे किलेसे… सकदागामिमग्गं… ओळारिके किलेसे… अनागामिमग्गं… अनुसहगते किलेसे… अरहत्तमग्गं भावेन्तो रमति, सब्बकिलेसे पजहन्तो रमती’’ति (पटि. म. १.४१,९५).
एवं पटिसम्भिदामग्गे नेक्खम्मपाळिया कथेतब्बो.
दीघनिकाये ¶ दसुत्तरसुत्तन्तपरियायेनाति –
‘‘एकं धम्मं भावेन्तो रमति, एकं धम्मं पजहन्तो रमति…पे… दस धम्मे भावेन्तो रमति, दस धम्मे पजहन्तो रमति. कतमं एकं धम्मं भावेन्तो रमति? कायगतासतिं सातसहगतं, इमं एकं धम्मं भावेन्तो रमति. कतमं एकं धम्मं पजहन्तो रमति? अस्मिमानं, इमं एकं धम्मं पजहन्तो रमति. कतमे द्वे धम्मे…पे… कतमे दस धम्मे भावेन्तो रमति? दस कसिणायतनानि, इमे दस धम्मे भावेन्तो रमति. कतमे दस धम्मे पजहन्तो रमति? दस मिच्छत्ते, इमे दस धम्मे पजहन्तो रमति. एवं खो, भिक्खवे, भिक्खु भावनारामो होती’’ति (दी. नि. ३.३५१-३६०).
एवं दीघनिकाये दसुत्तरसुत्तन्तपरियायेन कथेतब्बो.
मज्झिमनिकाये सतिपट्ठानसुत्तन्तपरियायेनाति –
‘‘एकायनो अयं, भिक्खवे, मग्गो…पे… यावदेव ञाणमत्ताय पटिस्सतिमत्ताय. अनिस्सितो च विहरति, न च किञ्चि ¶ लोके उपादियति. एवम्पि खो, भिक्खवे, भिक्खु भावनारामो होति भावनारतो. पहानारामो होति पहानरतो. पुन चपरं, भिक्खवे, भिक्खु गच्छन्तो वा गच्छामीति पजानाति…पे… पुन चपरं, भिक्खवे, भिक्खु सेय्यथापि पस्सेय्य सरीरं सिवथिकाय छड्डितं…पे… पूतीनि चुण्णकजातानि. सो इममेव कायं ¶ उपसंहरति ‘अयम्पि खो कायो एवंधम्मो एवंभावी एवंअनतीतो’ति. इति अज्झत्तं वा काये कायानुपस्सी विहरति…पे… एवम्पि खो, भिक्खवे, भिक्खु भावनारामो होती’’ति (म. नि. १.१०६ आदयो).
एवं मज्झिमनिकाये सतिपट्ठानसुत्तन्तपरियायेन कथेतब्बो.
अभिधम्मे निद्देसपरियायेनाति सब्बेपि सङ्खते ‘‘अनिच्चतो दुक्खतो रोगतो गण्डतो ¶ …पे… संकिलेसिकधम्मतो पस्सन्तो रमति, एवं खो भिक्खु भावनारामो होती’’ति (महानि. १३; चूळनि. उपसीवमाणवपुच्छानिद्देसो ३९, नन्दमाणवपुच्छानिद्देसो ५१). एवं निद्देसपरियायेन कथेतब्बो.
नेवत्तानुक्कंसेतीति ‘‘अज्ज मे सट्ठि वा सत्तति वा वस्सानि अनिच्चं दुक्खं अनत्ताति विपस्सनाय कम्मं करोन्तस्स को मया सदिसो अत्थी’’ति एवं अत्तुक्कंसनं न करोति. नो परं वम्भेतीति ‘‘अनिच्चं दुक्खन्ति विपस्सनामत्तकम्पि नत्थि, किं इमे विस्सट्ठकम्मट्ठाना चरन्ती’’ति एवं परवम्भनं न करोति. सेसं वुत्तनयमेव.
इमे खो, भिक्खवे, चत्तारो अरियवंसाति, भिक्खवे, इमे चत्तारो अरियवंसा अरियतन्तियो अरियपवेणियो अरियञ्जसा अरियवटुमानीति सुत्तन्तं विनिवट्टेत्वा इदानि महाअरियवंसपरिपूरकस्स ¶ भिक्खुनो वसनदिसा दस्सेन्तो इमेहि च पन, भिक्खवेतिआदिमाह. तत्थ स्वेव अरतिं सहतीति सोयेव अरतिं अनभिरतिं उक्कण्ठितं सहति अभिभवति. न तं अरति सहतीति तं पन भिक्खुं या एसा पन्तेसु सेनासनेसु अधिकुसलानं धम्मानं भावनाय अरति नाम होति, सा सहितुं अधिभवितुं न सक्कोति. अरतिरतिसहोति अरतिञ्च पञ्चकामगुणरतिञ्च सहति, अधिभवितुं सक्कोति.
इदानि गाथाहि कूटं गण्हन्तो नारतीतिआदिमाह. तत्थ धीरन्ति वीरियवन्तं. नारति धीरं सहतीति इदं पुरिमस्सेव कारणवचनं. यस्मा सा धीरं न सहति नप्पहोति धीरं सहितुं अधिभवितुं न सक्कोति, तस्मा नारति ¶ सहति धीरं. धीरो हि अरतिस्सहोति अरतिसहत्ता हि सो धीरो नाम, तस्मा अरतिं सहतीति अत्थो. सब्बकम्मविहायीनन्ति सब्बं तेभूमककम्मं चजित्वा परिच्छिन्नं परिवटुमं कत्वा ठितं. पनुण्णं को निवारयेति किलेसे पनुदित्वा ठितं को नाम रागो वा दोसो वा निवारेय्य. नेक्खं ¶ जम्बोनदस्सेव, को तं निन्दितुमरहतीति जम्बोनदसङ्खातस्स जातिरत्तसुवण्णस्स निक्खसदिसं गरहितब्बदोसविमुत्तं को तं पुग्गलं निन्दितुं अरहति. ब्रह्मुनापि पसंसितोति महाब्रह्मुनापि एस पुग्गलो पसंसितोयेवाति. देसनापरियोसाने चत्तालीस भिक्खुसहस्सानि अरहत्ते पतिट्ठहिंसु.
९. धम्मपदसुत्तवण्णना
२९. नवमे ¶ धम्मपदानीति धम्मकोट्ठासा. अनभिज्झातिआदीसु अभिज्झापटिक्खेपेन अनभिज्झा, ब्यापादपटिक्खेपेन अब्यापादो, मिच्छासतिपटिक्खेपेन सम्मासति, मिच्छासमाधिपटिक्खेपेन सम्मासमाधि वेदितब्बो.
अनभिज्झालूति नित्तण्हो हुत्वा. अब्यापन्नेन चेतसाति सब्बकालं पकतिभावं अविजहन्तेन चित्तेन. सतो एकग्गचित्तस्साति सतिया समन्नागतो आरम्मणे एकग्गचित्तो अस्स. अज्झत्तं सुसमाहितोति नियकज्झत्ते सुट्ठु ठपितचित्तो इमस्मिं सुत्तेपि गाथायपि वट्टविवट्टं कथितं.
१०. परिब्बाजकसुत्तवण्णना
३०. दसमे अभिञ्ञाताति ञाता पाकटा. अन्नभारोतिआदीनि तेसं नामानि. पटिसल्लाना वुट्ठितोति फलसमापत्तितो वुट्ठितो. सा हि इध पटिसल्लानन्ति अधिप्पेता. पच्चक्खायाति पटिक्खिपित्वा. अभिज्झालुन्ति सतण्हं. कामेसु ¶ तिब्बसारागन्ति वत्थुकामेसु बहलरागं. तमहं तत्थ एवं वदेय्यन्ति तं अहं तस्मिं कारणे एवं वदेय्यं. पटिक्कोसितब्बं मञ्ञेय्याति पटिक्कोसितब्बानि पटिबाहितब्बनि वा मञ्ञेय्य. सहधम्मिकाति सकारणा. वादानुपाताति धम्मिकवादे घट्टयमाना अधम्मिकवादानुपाता, वादप्पवत्तियोति अत्थो. गारय्हा ठानाति गरहितब्बयुत्तका पच्चया. आगच्छन्तीति उपगच्छन्ति.
उक्कलाति ¶ उक्कलजनपदवासिनो. वस्सभञ्ञाति वस्सो च भञ्ञो चाति द्वे जना. अहेतुकवादाति ‘‘नत्थि हेतु नत्थि पच्चयो सत्तानं विसुद्धिया’’तिएवमादिवादिनो. अकिरियवादाति ‘‘करोतो न करीयति पाप’’न्ति एवं किरियपटिक्खेपवादिनो. नत्थिकवादाति ‘‘नत्थि दिन्न’’न्तिआदिवादिनो. ते इमेसु तीसुपि दस्सनेसु ओक्कन्तनियामा अहेसुं. कथं पन तेसु नियामो होतीति? यो हि एवरूपं लद्धिं गहेत्वा रत्तिट्ठानदिवाट्ठानेसु निसिन्नो सज्झायति वीमंसति, तस्स ‘‘नत्थि हेतु नत्थि पच्चयो करोतो न करीयति पापं…पे… नत्थि दिन्नं…पे… कायस्स भेदा उच्छिज्जती’’ति तस्मिं आरम्मणे ¶ मिच्छासति सन्तिट्ठति, चित्तं एकग्गं होति, जवनानि जवन्ति. पठमजवने सतेकिच्छो होति, तथा दुतियादीसु, सत्तमे बुद्धानम्पि अतेकिच्छो अनिवत्ति अरिट्ठकण्टकसदिसो होति ¶ . तत्थ कोचि एकं दस्सनं ओक्कमति, कोचि द्वे, कोचि तीणिपि. नियतमिच्छादिट्ठिकोव होति, पत्तो सग्गमग्गावरणञ्चेव मोक्खमग्गावरणञ्च, अभब्बो तस्स अत्तभावस्स अनन्तरं सग्गम्पि गन्तुं, पगेव मोक्खं. वट्टखाणुको नामेस सत्तो पथविगोपको, येभुय्येन एवरूपस्स भवतो वुट्ठानं नत्थि. वस्सभञ्ञापि एदिसा अहेसुं. निन्दाब्यारोसनउपारम्भभयाति अत्तनो निन्दभयेन घट्टनभयेन उपवादभयेन चाति अत्थो. अभिज्झाविनये सिक्खन्ति अभिज्झाविनयो वुच्चति अरहत्तं, अरहत्ते सिक्खमानो अप्पमत्तो नाम वुच्चतीति सुत्तन्ते वट्टविट्टं कथेत्वा गाथाय फलसमापत्ति कथिताति.
उरुवेलवग्गो ततियो.