📜

४. चक्कवग्गो

१. चक्कसुत्तवण्णना

३१. चतुत्थस्स पठमे चक्कानीति सम्पत्तियो. चतुचक्कं वत्ततीति चत्तारि सम्पत्तिचक्कानि वत्तन्ति घटियन्तियेवाति अत्थो. पतिरूपदेसवासोति यत्थ चतस्सो परिसा सन्दिस्सन्ति, एवरूपे अनुच्छविके देसे वासो. सप्पुरिसावस्सयोति बुद्धादीनं सप्पुरिसानं अवस्सयनं सेवनं भजनं, न राजानं. अत्तसम्मापणिधीति अत्तनो सम्मा ठपनं, सचे पुब्बे अस्सद्धादीहि समन्नागतो होति, तानि पहाय सद्धादीसु पतिट्ठापनं. पुब्बे च कतपुञ्ञताति पुब्बे उपचितकुसलता. इदमेव चेत्थ पमाणं. येन हि ञाणसम्पयुत्तचित्तेन कुसलकम्मं कतं होति, तदेव कुसलं तं पुरिसं पतिरूपदेसे उपनेति, सप्पुरिसे भजापेति, सो एव च पुग्गलो अत्तानं सम्मा ठपेति. पुञ्ञकतोति कतपुञ्ञो. सुखञ्चेतंधिवत्ततीति सुखञ्च एतं पुग्गलं अधिवत्तति, अवत्थरतीति अत्थो.

२. सङ्गहसुत्तवण्णना

३२. दुतिये सङ्गहवत्थूनीति सङ्गण्हनकारणानि. दानञ्चातिआदीसु एकच्चो हि दानेनेव सङ्गण्हितब्बो होति, तस्स दानमेव दातब्बं. पेय्यवज्जन्ति पियवचनं. एकच्चो हि ‘‘अयं दातब्बं नाम देति, एकेकेन पन वचनेन सब्बं मक्खेत्वा नासेति, किं तस्स दान’’न्ति वत्ता होति. एकच्चो ‘‘अयं किञ्चापि दानं न देति, कथेन्तो पन तेलेन विय मक्खेति. एस देतु वा मा वा, वचनमेवस्स सहस्सं अग्घती’’ति वत्ता होति. एवरूपो पुग्गलो दानं न पच्चासीसति, पियवचनमेव पच्चासीसति. तस्स पियवचनमेव वत्तब्बं. अत्थचरियाति अत्थवड्ढनकथा. एकच्चो हि नेव दानं, न पियवचनं पच्चासीसति, अत्तनो हितकथं वड्ढिकथमेव पच्चासीसति. एवरूपस्स पुग्गलस्स ‘‘इदं ते कातब्बं, इदं न कातब्बं, एवरूपो पुग्गलो सेवितब्बो, एवरूपो न सेवितब्बो’’ति एवं अत्थचरियकथाव कथेतब्बा. समानत्तताति समानसुखदुक्खभावो. एकच्चो हि दानादीसु एकम्पि न पच्चासीसति , एकासने निसज्जं, एकपल्लङ्के सयनं, एकतो भोजनन्ति एवं समानसुखदुक्खतं पच्चासीसति. सो सचे गहट्ठस्स जातिया पब्बजितस्स सीलेन सदिसो होति, तस्सायं समानत्तता कातब्बा. तत्थ तत्थ यथारहन्ति तेसु तेसु धम्मेसु यथानुच्छविकं समानत्तताति अत्थो. रथस्साणीव यायतोति यथा रथस्स गच्छतो आणि सङ्गहो नाम होति, सा रथं सङ्गण्हाति, एवमिमे सङ्गहा लोकं सङ्गण्हन्ति. न माता पुत्तकारणाति यदि माता एते सङ्गहे पुत्तस्स न करेय्य, पुत्तकारणा मानं वा पूजं वा न लभेय्य. सङ्गहाएतेति उपयोगवचने पच्चत्तं. सङ्गहे एतेति वा पाठो. समवेक्खन्तीति सम्मा पेक्खन्ति. पासंसा च भवन्तीति पसंसनीया च भवन्ति.

३. सीहसुत्तवण्णना

३३. ततिये सीहोति चत्तारो सीहा – तिणसीहो, काळसीहो, पण्डुसीहो, केसरसीहोति. तेसु तिणसीहो कपोतवण्णगाविसदिसो तिणभक्खो च होति. काळसीहो काळगाविसदिसो तिणभक्खोयेव. पण्डुसीहो पण्डुपलासवण्णगाविसदिसो मंसभक्खो. केसरसीहो लाखापरिकम्मकतेनेव मुखेन अग्गनङ्गुट्ठेन चतूहि च पादपरियन्तेहि समन्नागतो, मत्थकतोपिस्स पट्ठाय लाखातूलिकाय कता विय तिस्सो राजियो पिट्ठिमज्झेन गन्त्वा अन्तरसत्थिम्हि दक्खिणावत्ता हुत्वा ठिता. खन्धे पनस्स सतसहस्सग्घनिककम्बलपरिक्खेपो विय केसरभारो होति, अवसेसट्ठानं परिसुद्धसालिपिण्डसङ्खचुण्णपिण्डवण्णं होति. इमेसु चतूसु सीहेसु अयं केसरसीहो इध अधिप्पेतो.

मिगराजाति सब्बमिगगणस्स राजा. आसयाति वसनट्ठानतो, सुवण्णगुहतो वा रजतमणिफलिकमनोसिलागुहतो वा निक्खमतीति वुत्तं होति. निक्खममानो पनेस चतूहि कारणेहि निक्खमति अन्धकारपीळितो वा आलोकत्थाय, उच्चारपस्सावपीळितो वा तेसं विस्सज्जनत्थाय, जिघच्छापीळितो वा गोचरत्थाय, सम्भवपीळितो वा अस्सद्धम्मपटिसेवनत्थाय. इध पन गोचरत्थाय निक्खमन्तो अधिप्पेतो.

विजम्भतीति सुवण्णतले वा रजतमणिफलिकमनोसिलातलानं वा अञ्ञतरस्मिं द्वे पच्छिमपादे समं पतिट्ठापेत्वा पुरिमपादे पुरतो पसारेत्वा सरीरस्स पच्छाभागं आकड्ढित्वा पुरिमभागं अभिहरित्वा पिट्ठिं नामेत्वा गीवं उक्खिपित्वा असनिसद्दं करोन्तो विय नासपुटानि पोथेत्वा सरीरलग्गं रजं विधुनन्तो विजम्भति. विजम्भनभूमियञ्च पन तरुणवच्छको विय अपरापरं जवति, जवतो पनस्स सरीरं अन्धकारे परिब्भमन्तं अलातं विय खायति.

अनुविलोकेतीति कस्मा अनुविलोकेति? परानुद्दयताय. तस्मिं किर सीहनादं नदन्ते पपातावाटादीसु विसमट्ठानेसु चरन्ता हत्थिगोकण्णमहिंसादयो पाणा पपातेपि आवाटेपि पतन्ति, तेसं अनुद्दयाय अनुविलोकेति. किं पनस्स लुद्दस्स परमंसखादिनो अनुद्दया नाम अत्थीति? आम अत्थि. तथा हि ‘‘किं मे बहूहि घातितेही’’ति अत्तनो गोचरत्थायापि खुद्दके पाणे न गण्हाति. एवं अनुद्दयं करोति, वुत्तम्पि चेतं – ‘‘माहं खुद्दके पाणे विसमगते सङ्घातं आपादेसि’’न्ति (अ. नि. १०.२१).

सीहनादं नदतीति तिक्खत्तुं ताव अभीतनादं नदति. एवञ्च पनस्स विजम्भनभूमियं ठत्वा नदन्तस्स सद्दो समन्ता तियोजनपदेसं एकनिन्नादं करोति, तमस्स निन्नादं सुत्वा तियोजनब्भन्तरगता द्विपदचतुप्पदगणा यथाठाने ठातुं न सक्कोन्ति. गोचराय पक्कमतीति आहारत्थाय गच्छति. कथं? सो हि विजम्भनभूमियं ठत्वा दक्खिणतो वा वामतो वा उप्पतन्तो उसभमत्तं ठानं गण्हाति, उद्धं उप्पतन्तो चत्तारिपि अट्ठपि उसभट्ठानानि उप्पतति, समे ठाने उजुकं पक्खन्दन्तो सोळसउसभमत्तम्पि वीसतिउसभमत्तम्पि ठानं पक्खन्दति, थला वा पब्बता वा पक्खन्दन्तो सट्ठिउसभमत्तम्पि असीतिउसभमत्तम्पि ठानं पक्खन्दति, अन्तरामग्गे रुक्खं वा पब्बतं वा दिस्वा तं परिहरन्तो वामतो वा दक्खिणतो वा उद्धं वा उसभमत्तं अपक्कमति. ततियं पन सीहनादं नदित्वा तेनेव सद्धिं तियोजने ठाने पञ्ञायति, तियोजनं गन्त्वा निवत्तित्वा ठितो अत्तनोव नादस्स अनुनादं सुणाति. एवं सीघेन जवेन पक्कमति.

येभुय्येनाति पायेन. भयं सन्तासं संवेगन्ति सब्बं चित्तुत्रासस्सेव नामं. सीहस्स हि सद्दं सुत्वा बहू भायन्ति, अप्पका न भायन्ति. के पन तेति? समसीहो हत्थाजानीयो अस्साजानीयो उसभाजानीयो पुरिसाजानीयो खीणासवोति. कस्मा पनेते न भायन्तीति? समसीहो ताव ‘‘जातिगोत्तकुलसूरभावेहि समानोस्मी’’ति न भायति, हत्थाजानीयादयो अत्तनो सक्कायदिट्ठिबलवताय न भायन्ति, खीणासवो सक्कायदिट्ठिया पहीनत्ता न भायति.

बिलासयाति बिले सयन्ता बिलवासिनो अहिनकुलगोधादयो. उदकासयाति उदकवासिनो मच्छकच्छपादयो. वनासयाति वनवासिनो हत्थिअस्सगोकण्णमिगादयो. पविसन्तीति ‘‘इदानि आगन्त्वा गण्हिस्सती’’ति मग्गं ओलोकेत्वा पविसन्ति. दळ्हेहीति थिरेहि. वरत्तेहीति चम्मरज्जूहि. महिद्धिकोतिआदीसु विजम्भनभूमियं ठत्वा दक्खिणपस्सादीहि उसभमत्तं, उजुं वीसतिउसभमत्तादिलङ्घनवसेन महिद्धिकता, सेसमिगानं अधिपतिभावेन महेसक्खता, समन्ता तियोजनट्ठाने सद्दं सुत्वा पलायन्तानं वसेन महानुभावता वेदितब्बा.

एवमेव खोति भगवा तेसु तेसु सुत्तन्तेसु तथा तथा अत्तानं कथेसि. ‘‘सीहोति खो, भिक्खवे, तथागतस्सेतं अधिवचनं अरहतो सम्मासम्बुद्धस्सा’’ति (अ. नि. ५.९९; १०.२१) इमस्मिं ताव सुत्ते सीहसदिसं अत्तानं कथेसि. ‘‘भिसक्को सल्लकत्तोति खो, सुनक्खत्त, तथागतस्सेतं अधिवचन’’न्ति (म. नि. ३.६५) इमस्मिं वेज्जसदिसं, ‘‘ब्राह्मणोति खो, भिक्खवे, तथागतस्सेतं अधिवचन’’न्ति (अ. नि. ८.८५) इमस्मिं ब्राह्मणसदिसं, ‘‘पुरिसो मग्गकुसलोति खो, तिस्स, तथागतस्सेतं अधिवचन’’न्ति (सं. नि. ३.८४) इमस्मिं मग्गदेसकपुरिससदिसं, ‘‘राजाहमस्मि, सेला’’ति (सु. नि. ५५९; म. नि. २.३९९) इमस्मिं राजसदिसं. इमस्मिं पन सुत्ते सीहसदिसमेव कत्वा अत्तानं कथेन्तो एवमाह.

तत्रायं सदिसता – सीहस्स कञ्चनगुहादीसु वसनकालो विय हि तथागतस्स दीपङ्करपादमूले कताभिनीहारस्स अपरिमितकालं पारमियो पूरेत्वा पच्छिमभवे पटिसन्धिग्गहणेन चेव मातुकुच्छितो निक्खमनेन च दससहस्सिलोकधातुं कम्पेत्वा वुद्धिमन्वाय दिब्बसम्पत्तिसदिसं सम्पत्तिं अनुभवमानस्स तीसु पासादेसु निवासकालो दट्ठब्बो. सीहस्स कञ्चनगुहादितो निक्खन्तकालो विय तथागतस्स एकूनतिंससंवच्छरे विवटेन द्वारेन कण्डकं आरुय्ह छन्नसहायस्स निक्खमित्वा तीणि रज्जानि अतिक्कमित्वा अनोमानदीतीरे ब्रह्मुना दिन्नानि कासायानि परिदहित्वा पब्बजितस्स सत्तमे दिवसे राजगहं गन्त्वा तत्थ पिण्डाय चरित्वा पण्डवगिरिपब्भारे कतभत्तकिच्चस्स सम्मासम्बोधिं पत्वा पठममेव मगधरट्ठं आगमनत्थाय याव रञ्ञो पटिञ्ञादानकालो.

सीहस्स विजम्भनकालो विय तथागतस्स दिन्नपटिञ्ञस्स आळारकालामउपसङ्कमनं आदिं कत्वा याव सुजाताय दिन्नपायासस्स एकूनपण्णासाय पिण्डेहि परिभुत्तकालो वेदितब्बो. सीहस्स सरीरविधुननं विय सायन्हसमये सोत्तियेन दिन्ना अट्ठ तिणमुट्ठियो गहेत्वा दससहस्सचक्कवाळदेवताहि थोमियमानस्स गन्धादीहि पूजियमानस्स तिक्खत्तुं बोधिं पदक्खिणं कत्वा बोधिमण्डं आरुय्ह चुद्दसहत्थुब्बेधे ठाने तिणसन्थरं अत्थरित्वा चतुरङ्गवीरियं अधिट्ठाय निसिन्नस्स तंखणञ्ञेव मारबलं विधमेत्वा तीसु यामेसु तिस्सो विज्जा विसोधेत्वा अनुलोमप्पटिलोमं पटिच्चसमुप्पादमहासमुद्दं यमकञाणमन्थनेन मन्थेन्तस्स सब्बञ्ञुतञ्ञाणे पटिविद्धे तदनुभावेन दससहस्सिलोकधातुकम्पनं वेदितब्बं.

सीहस्स चतुदिसाविलोकनं विय पटिविद्धसब्बञ्ञुतञ्ञाणस्स सत्तसत्ताहं बोधिमण्डे विहरित्वा परिभुत्तमधुपिण्डिकाहारस्स अजपालनिग्रोधमूले महाब्रह्मुनो धम्मदेसनायाचनं पटिग्गहेत्वा तत्थ विहरन्तस्स एकादसमे दिवसे ‘‘स्वे आसाळ्हिपुण्णमा भविस्सती’’ति पच्चूससमये ‘‘कस्स नु खो अहं पठमं धम्मं देसेय्य’’न्ति आळारुदकानं कालकतभावं ञत्वा धम्मदेसनत्थाय पञ्चवग्गियानं ओलोकनं दट्ठब्बं. सीहस्स गोचरत्थाय तियोजनं गमनकालो विय अत्तनो पत्तचीवरं आदाय ‘‘पञ्चवग्गियानं धम्मचक्कं पवत्तेस्सामी’’ति पच्छाभत्ते अजपालनिग्रोधतो वुट्ठितस्स अट्ठारसयोजनमग्गं गमनकालो.

सीहस्स सीहनादकालो विय तथागतस्स अट्ठारसयोजनमग्गं गन्त्वा पञ्चवग्गिये सञ्ञापेत्वा अचलपल्लङ्के निसिन्नस्स दसहि चक्कवाळसहस्सेहि सन्निपतितेन देवगणेन परिवुतस्स ‘‘द्वेमे, भिक्खवे, अन्ता पब्बजितेन न सेवितब्बा’’तिआदिना नयेन धम्मचक्कप्पवत्तनकालो वेदितब्बो. इमस्मिं च पन पदे देसियमाने तथागतसीहस्स धम्मघोसो हेट्ठा अवीचिं उपरि भवग्गं गहेत्वा दससहस्सिलोकधातुं पटिच्छादेसि. सीहस्स सद्देन खुद्दकपाणानं सन्तासापज्जनकालो विय तथागतस्स तीणि लक्खणानि दीपेत्वा चत्तारि सच्चानि सोळसहाकारेहि सट्ठिया च नयसहस्सेहि विभजित्वा धम्मं कथेन्तस्स दीघायुकानं देवानं ञाणसन्तासस्स उप्पत्तिकालो वेदितब्बो.

अपरो नयो – सीहो विय सब्बञ्ञुतं पत्तो तथागतो, आसयभूताय कनकगुहाय निक्खमनं विय गन्धकुटितो निक्खमनकालो, विजम्भनं विय धम्मसभं उपसङ्कमनकालो, दिसाविलोकनं विय परिसाविलोकनं, सीहनादनदनं विय धम्मदेसनाकालो, गोचराय पक्कमनं विय परवादनिम्मद्दनत्थाय गमनं.

अपरो नयो – सीहो विय तथागतो, हिमवन्तनिस्सिताय कञ्चनगुहाय निक्खमनं विय आरम्मणवसेन निब्बाननिस्सिताय फलसमापत्तिया वुट्ठानं, विजम्भनं विय पच्चवेक्खणञाणं, दिसाविलोकनं विय वेनेय्यसत्तविलोकनं, सीहनादो विय सम्पत्तपरिसाय धम्मदेसना, गोचराय पक्कमनं विय असम्पत्तानं वेनेय्यसत्तानं सन्तिकूपसङ्कमनं वेदितब्बं.

यदाति यस्मिं काले. तथागतोति हेट्ठा वुत्तेहि अट्ठहि कारणेहि तथागतो. लोकेति सत्तलोके. उप्पज्जतीति अभिनीहारतो पट्ठाय याव बोधिपल्लङ्का वा अरहत्तमग्गञाणा वा उप्पज्जति नाम, अरहत्तफले पन पत्ते उप्पन्नो नाम. अरहं सम्मासम्बुद्धोतिआदीनि विसुद्धिमग्गे (विसुद्धि. १.१२४ आदयो) बुद्धानुस्सतिनिद्देसे वित्थारितानि.

इति सक्कायोति अयं सक्कायो, एत्तको सक्कायो, न इतो भिय्यो सक्कायो अत्थीति. एत्तावता सभावतो सरसतो परियन्ततो परिच्छेदतो परिवटुमतो सब्बेपि पञ्चुपादानक्खन्धा दस्सिता होन्ति. इति सक्कायसमुदयोति अयं सक्कायस्स समुदयो नाम. एत्तावता ‘‘आहारसमुदया रूपसमुदयो’’तिआदि सब्बं दस्सितं होति. इति सक्कायस्स अत्थङ्गमोति अयं सक्कायस्स अत्थङ्गमो. इमिनापि ‘‘आहारनिरोधा रूपनिरोधो’’तिआदि सब्बं दस्सितं होति.

वण्णवन्तोति सरीरवण्णेन वण्णवन्तो. धम्मदेसनं सुत्वाति पञ्चसु खन्धेसु पण्णासलक्खणप्पटिमण्डितं तथागतस्स धम्मदेसनं सुत्वा. येभुय्येनाति इध के ठपेति? अरियसावके देवे. तेसं हि खीणासवत्ता चित्तुत्रासभयम्पि न उप्पज्जति, संविग्गस्स योनिसो पधानेन पत्तब्बं पत्तताय ञाणसंवेगोपि. इतरासं पन देवतानं ‘‘तासो हेसो, भिक्खवे, अनिच्च’’न्ति मनसिकरोन्तानं चित्तुत्रासभयम्पि, बलवविपस्सनाकाले ञाणभयम्पि उप्पज्जति. भोति धम्मालपनमत्तमेतं. सक्कायपरियापन्नाति पञ्चक्खन्धपरियापन्ना. इति तेसं सम्मासम्बुद्धे वट्टदोसं दस्सेत्वा तिलक्खणाहतं कत्वा धम्मं देसेन्ते ञाणभयं नाम ओक्कमति.

अभिञ्ञायाति जानित्वा. धम्मचक्कन्ति पटिवेधञाणम्पि देसनाञाणम्पि. पटिवेधञाणं नाम येन ञाणेन बोधिपल्लङ्के निसिन्नो चत्तारि सच्चानि सोळसहाकारेहि सट्ठिया च नयसहस्सेहि पटिविज्झि. देसनाञाणं नाम येन ञाणेन तिपरिवट्टं द्वादसाकारं धम्मचक्कं पवत्तेसि. उभयम्पेतं दसबलस्स उरे जातञाणमेव. तेसु धम्मदेसनाञाणं गहेतब्बं. तं पनेस याव अट्ठारसब्रह्मकोटीहि सद्धिं अञ्ञाकोण्डञ्ञत्थेरस्स सोतापत्तिफलं न उप्पज्जति, ताव पवत्तेति नाम. तस्मिं उप्पन्ने पवत्तितं नाम होतीति वेदितब्बं. अप्पटिपुग्गलोति सदिसपुग्गलरहितो. यसस्सिनोति परिवारसम्पन्ना. तादिनोति लाभालाभादीहि एकसदिसस्स.

४. पसादसुत्तवण्णना

३४. चतुत्थे अग्गेसु पसादा, अग्गा वा पसादाति अग्गप्पसादा. यावताति यत्तका. अपदाति निप्पदा अहिमच्छादयो. द्विपदाति मनुस्सपक्खिआदयो. चतुप्पदाति हत्थिअस्सादयो. बहुप्पदाति सतपदिआदयो. नेवसञ्ञिनासञ्ञिनोति भवग्गे निब्बत्तसत्ता. अग्गमक्खायतीति गुणेहि अग्गो उत्तमो सेट्ठोति अक्खायति. असङ्खताति निब्बानमेव गहेत्वा वुत्तं. विरागोतिआदीनि निब्बानस्सेव नामानि. तञ्हि आगम्म सब्बकिलेसा विरज्जन्ति, सब्बे रागमदादयो मदा निम्मदा होन्ति, अभावं गच्छन्ति, सब्बा पिपासा विनयं उपेन्ति, सब्बे आलया समुग्घातं गच्छन्ति, वट्टानि उपच्छिज्जन्ति, तण्हा खीयन्ति, वट्टदुक्खा निरुज्झन्ति, सब्बे परिळाहा निब्बायन्ति. तस्मा एतानि नामानि लभति. सेसमेत्थ उत्तानत्थमेवाति.

५. वस्सकारसुत्तवण्णना

३५. पञ्चमे अनुस्सरिताति अनुगन्त्वा सरिता, अपरापरं सरितुं समत्थोति अत्थो. दक्खोति छेको. तत्रुपायायाति ‘‘इमस्मिं काले इमं नाम कत्तब्ब’’न्ति एवं तत्थ तत्थ उपायभूताय पञ्ञाय समन्नागतो. अनुमोदितब्बन्ति अभिनन्दितब्बं. पटिक्कोसितब्बन्ति पटिक्खिपितब्बं. नेव खो त्याहन्ति नेव खो ते अहं. कस्मा पनेतं भगवा नाभिनन्दति, नप्पटिक्खिपतीति? लोकियत्ता नाभिनन्दति , लोकियं अत्थं गहेत्वा ठितत्ता नप्पटिक्कोसति. बहुस्स जनताति बहु अस्स जनता. इदञ्च करणत्थे सामिवचनं वेदितब्बं. अरिये ञायेति सहविपस्सनके मग्गे. कल्याणधम्मता कुसलधम्मतातिपि तस्सेव नामानि. यं वितक्कन्ति नेक्खम्मवितक्कादीसु अञ्ञतरं. न तं वितक्कं वितक्केतीति कामवितक्कादीसु एकम्पि न वितक्केति. इतरं तस्सेव वेवचनं. वितक्कपथेति एत्थ वितक्कोयेव वितक्कपथो. अहञ्हि ब्राह्मणातिआदीसु पठमनयेन खीणासवस्स सीलञ्चेव बाहुसच्चञ्च कथितं, दुतियततियेहि खीणासवस्स किरियवितक्कानि चेव किरियज्झानानि च, चतुत्थेन खीणासवभावो कथितोति वेदितब्बो.

मच्चुपासप्पमोचनन्ति मच्चुपासा पमोचनकं मग्गं. ञायं धम्मन्ति सहविपस्सनकं मग्गं. दिस्वा च सुत्वा चाति ञाणेनेव पस्सित्वा च सुणित्वा च. सेसमेत्थ उत्तानमेव.

६. दोणसुत्तवण्णना

३६. छट्ठे अन्तरा च उक्कट्ठं अन्तरा च सेतब्यन्ति एत्थ उक्कट्ठाति उक्काहि धारीयमानाहि मापितत्ता एवंलद्धवोहारं नगरं. सेतब्यन्ति अतीते कस्सपसम्मासम्बुद्धस्स जातनगरं. अन्तरासद्दो पन कारणखणचित्तवेमज्झविवरादीसु वत्तति. ‘‘तदन्तरं को जानेय्य अञ्ञत्र तथागता’’ति (अ. नि. ६.४४; १०.७५) च, ‘‘जना सङ्गम्म मन्तेन्ति, मञ्च तञ्च किमन्तर’’न्ति च आदीसु (सं. नि. १.२२८) कारणे. ‘‘अद्दसा मं, भन्ते, अञ्ञतरा इत्थी विज्जन्तरिकाय भाजनं धोवन्ती’’तिआदीसु (म. नि. २.१४९) खणे. ‘‘यस्सन्तरतो न सन्ति कोपा’’तिआदीसु (उदा. २०) चित्ते. ‘‘अन्तरावोसानमापादी’’तिआदीसु वेमज्झे. ‘‘अपिचायं तपोदा द्विन्नं महानिरयानं अन्तरिकाय आगच्छती’’तिआदीसु (पारा. २३१) विवरे. स्वायमिध विवरे वत्तति. तस्मा उक्कट्ठाय च सेतब्यस्स च विवरेति एवमेत्थ अत्थो दट्ठब्बो. अन्तरासद्देन पन युत्तत्ता उपयोगवचनं कतं. ईदिसेसु च ठानेसु अक्खरचिन्तका ‘‘अन्तरा गामञ्च नदिञ्च याती’’ति एवं एकमेव अन्तरासद्दं पयुञ्जन्ति, सो दुतियपदेनपि योजेतब्बो होति, अयोजियमाने उपयोगवचनं न पापुणाति. इध पन योजेत्वा एव वुत्तो.

अद्धानमग्गप्पटिपन्नो होतीति अद्धानसङ्खातं मग्गं पटिपन्नो होति, दीघमग्गन्ति अत्थो. कस्मा पटिपन्नोति? तं दिवसं किर भगवा इदं अद्दस ‘‘मयि तं मग्गं पटिपन्ने दोणो ब्राह्मणो मम पदचेतियानि पस्सित्वा पदानुपदिको हुत्वा मम निसिन्नट्ठानं आगन्त्वा पञ्हं पुच्छिस्सति. अथस्साहं एकं सच्चधम्मं देसेस्सामि . ब्राह्मणो तीणि सामञ्ञफलानि पटिविज्झित्वा द्वादसपदसहस्सपरिमाणं दोणगज्जितं नाम वण्णं वत्वा मयि परिनिब्बुते सकलजम्बुदीपे उप्पन्नं महाकलहं वूपसमेत्वा धातुयो भाजेस्सती’’ति. इमिना कारणेन पटिपन्नो. दोणोपि सुदं ब्राह्मणोति दोणो ब्राह्मणोपि तयो वेदे पगुणे कत्वा पञ्चसते माणवके सिप्पं वाचेन्तो तंदिवसं पातोव उट्ठाय सरीरपटिजग्गनं कत्वा सतग्घनकं निवासेत्वा पञ्चसतग्घनकं एकंसवरगतं कत्वा आमुत्तयञ्ञसुत्तो रत्तवट्टिका उपाहना आरोहित्वा पञ्चसतमाणवकपरिवारो तमेव मग्गं पटिपज्जि. तं सन्धायेतं वुत्तं.

पादेसूति पादेहि अक्कन्तट्ठानेसु. चक्कानीति लक्खणचक्कानि. किं पन भगवतो गच्छन्तस्स अक्कन्तट्ठाने पदं पञ्ञायतीति? न पञ्ञायति . कस्मा? सुखुमत्ता महाबलत्ता महाजनानुग्गहेन च. बुद्धानञ्हि सुखुमच्छविताय अक्कन्तट्ठानं तूलपिचुनो पतिट्ठितट्ठानं विय होति, पदवळञ्जो न पञ्ञायति. यथा च बलवतो वातजवसिन्धवस्स पदुमिनिपत्तेपि अक्कन्तमत्तमेव होति, एवं महाबलताय तथागतेन अक्कन्तट्ठानं अक्कन्तमत्तमेव होति, न तत्थ पदवळञ्जो पञ्ञायति. बुद्धानञ्च अनुपदं महाजनकायो गच्छति, तस्स सत्थु पदवळञ्जं दिस्वा मद्दितुं अविसहन्तस्स गमनविच्छेदो भवेय्य. तस्मा अक्कन्तअक्कन्तट्ठाने योपि पदवळञ्जो भवेय्य, सो अन्तरधायतेव. दोणो पन ब्राह्मणो तथागतस्स अधिट्ठानवसेन पस्सि. भगवा हि यस्स पदचेतियं दस्सेतुकामो होति, तं आरब्भ ‘‘असुको नाम पस्सतू’’ति अधिट्ठाति. तस्मा मागण्डियब्राह्मणो विय अयम्पि ब्राह्मणो तथागतस्स अधिट्ठानवसेन अद्दस.

पासादिकन्ति पसादजनकं. इतरं तस्सेव वेवचनं. उत्तमदमथसमथमनुप्पत्तन्ति एत्थ उत्तमदमथो नाम अरहत्तमग्गो, उत्तमसमथो नाम अरहत्तमग्गसमाधि, तदुभयं पत्तन्ति अत्थो . दन्तन्ति निब्बिसेवनं. गुत्तन्ति गोपितं. संयतिन्द्रियन्ति रक्खितिन्द्रियं. नागन्ति छन्दादीहि अगच्छनतो, पहीनकिलेसे पुन अनागच्छनतो, आगुं अकरणतो, बलवन्तट्ठेनाति चतूहि कारणेहि नागं.

देवो नो भवं भविस्सतीति एत्थ ‘‘देवो नो भव’’न्ति एत्तावतापि पुच्छा निट्ठिता भवेय्य, अयं पन ब्राह्मणो ‘‘अनागते महेसक्खो एको देवराजा भविस्सती’’ति अनागतवसेन पुच्छासभागेनेव कथेन्तो एवमाह. भगवापिस्स पुच्छासभागेनेव कथेन्तो न खो अहं, ब्राह्मण, देवो भविस्सामीति आह. एस नयो सब्बत्थ. आसवानन्ति कामासवादीनं चतुन्नं. पहीनाति बोधिपल्लङ्के सब्बञ्ञुतञ्ञाणाधिगमेनेव पहीना. अनुपलित्तो लोकेनाति तण्हादिट्ठिलेपानं पहीनत्ता सङ्खारलोकेन अनुपलित्तो. बुद्धोति चतुन्नं सच्चानं बुद्धत्ता बुद्धो इति मं धारेहि.

येनाति येन आसवेन. देवूपपत्यस्साति देवूपपत्ति अस्स मय्हं भवेय्य. विहङ्गमोति आकासचरो गन्धब्बकायिकदेवो. विद्धस्ताति विधमिता. विनळीकताति विगतनळा विगतबन्धना कता. वग्गूति सुन्दरं. तोयेन नुपलिप्पतीति उदकतो रतनमत्तं अच्चुग्गम्म ठितं सरं सोभयमानं भमरगणं हासयमानं तोयेन न लिप्पति. तस्मा बुद्धोस्मि ब्राह्मणाति देसनापरियोसाने तीणि मग्गफलानि पापुणित्वा द्वादसहि पदसहस्सेहि दोणगज्जितं नाम वण्णं कथेसि, तथागते च परिनिब्बुते जम्बुदीपतले उप्पन्नं महाकलहं वूपसमेत्वा धातुयो भाजेसीति.

७. अपरिहानियसुत्तवण्णना

३७. सत्तमे निब्बानस्सेव सन्तिकेति निब्बानसन्तिकेयेव चरति. सीले पतिट्ठितोति पातिमोक्खसीले पतिट्ठितो. एवंविहारीति एवं विहरन्तो. आतापीति आतापेन वीरियेन समन्नागतो. योगक्खेमस्साति चतूहि योगेहि खेमस्स निब्बानस्स. पमादे भयदस्सिवाति पमादं भयतो पस्सन्तो.

८. पतिलीनसुत्तवण्णना

३८. अट्ठमे पनुण्णपच्चेकसच्चोति ‘‘इदमेव दस्सनं सच्चं, इदमेव सच्च’’न्ति एवं पाटिएक्कं गहितत्ता पच्चेकसङ्खातानि दिट्ठिसच्चानि पनुण्णानि नीहटानि पहीनानि अस्साति पनुण्णपच्चेकसच्चो. समवयसट्ठेसनोति एत्थ अवयाति अनूना, सट्ठाति विस्सट्ठा, सम्मा अवया सट्ठा एसना अस्साति समवयसट्ठेसनो, सम्मा विस्सट्ठसब्बएसनोति अत्थो. पतिलीनोति निलीनो एकीभावं उपगतो. पुथुसमणब्राह्मणानन्ति बहूनं समणब्राह्मणानं. एत्थ च समणाति पब्बज्जूपगता, ब्राह्मणाति भोवादिनो. पुथुपच्चेकसच्चानीति बहूनि पाटेक्कसच्चानि. नुण्णानीति नीहटानि. पनुण्णानीति सुट्ठु नीहटानि. चत्तानीति विस्सट्ठानि. वन्तानीति वमितानि. मुत्तानीति छिन्नबन्धनानि कतानि. पहीनानीति पजहितानि. पटिनिस्सट्ठानीति यथा न पुन चित्तं आरोहन्ति, एवं पटिनिस्सज्जितानि. सब्बानेवेतानि गहितगहणस्स विस्सट्ठभाववेवचनानि.

कामेसना पहीना होतीति अनागामिमग्गेन पहीना. भवेसना पन अरहत्तमग्गेन पहीयति. ‘‘ब्रह्मचरियं एसिस्सामि गवेसिस्सामी’’ति एवं पवत्तज्झासयसङ्खाता ब्रह्मचरियेसनापि अरहत्तमग्गेनेव पटिप्पस्सद्धिं वूपसमं गच्छति. दिट्ठिब्रह्मचरियेसना पन सोतापत्तिमग्गेनेव पटिप्पसम्भतीति वेदितब्बा. एवं खो, भिक्खवेति एवं चतुत्थज्झानेन पस्सद्धकायसङ्खारो वूपसन्तअस्सासपस्सासो नाम होति. अस्मिमानोति अस्मीति उप्पज्जनको नवविधमानो.

गाथासु कामेसना भवेसनाति एता द्वे एसना, ब्रह्मचरियेसना सहाति ताहियेव सह ब्रह्मचरियेसनाति तिस्सोपि एता. इध ठत्वा एसना पटिनिस्सट्ठाति इमिना पदेन सद्धिं योजना कातब्बा. इति सच्चपरामासो, दिट्ठिट्ठाना समुस्सयाति ‘‘इति सच्चं इति सच्च’’न्ति गहणपरामासो च दिट्ठिसङ्खातायेव दिट्ठिट्ठाना च ये समुस्सितत्ता उग्गन्त्वा ठितत्ता समुस्सयाति वुच्चन्ति, ते सब्बेपि. इध ठत्वा दिट्ठिट्ठाना समूहताति इमिना पदेन सद्धिं योजना कातब्बा. कस्स पन एता एसना पटिनिस्सट्ठा, एते च दिट्ठिट्ठाना समूहताति? सब्बरागविरत्तस्स तण्हाक्खयविमुत्तिनो. यो हि सब्बरागेहिपि विरत्तो, तण्हाक्खये च निब्बाने पवत्ताय अरहत्तफलविमुत्तिया समन्नागतो, एतस्स एसना पटिनिस्सट्ठा, दिट्ठिट्ठाना च समूहता . स वे सन्तोति सो एवरूपो किलेससन्तताय सन्तो. पस्सद्धोति द्वीहि कायचित्तपस्सद्धीहि पस्सद्धो. अपराजितोति सब्बकिलेसे जिनित्वा ठितत्ता केनचि अपराजितो. मानाभिसमयाति मानस्स पहानाभिसमयेन. बुद्धोति चत्तारि सच्चानि बुज्झित्वा ठितो. इति इमस्मिं सुत्तेपि गाथासुपि खीणासवोव कथितोति.

९. उज्जयसुत्तवण्णना

३९. नवमे सङ्घातं आपज्जन्तीति वधं मरणं आपज्जन्ति. निच्चदानन्ति सलाकभत्तं. अनुकुलयञ्ञन्ति अम्हाकं पितूहि पितामहेहि दिन्नत्ता एवं कुलानुकुलवसेन यजितब्बं, दातब्बन्ति अत्थो. अस्समेधन्तिआदीसु अस्समेत्थ मेधन्तीति अस्समेधो, द्वीहि परियञ्ञेहि यजितब्बस्स एकवीसतियूपस्स ठपेत्वा भूमिञ्च पुरिसे च अवसेससब्बविभवदक्खिणस्स यञ्ञस्सेतं अधिवचनं. पुरिसमेत्थ मेधन्तीति पुरिसमेधो, चतूहि परियञ्ञेहि यजितब्बस्स सद्धिं भूमिया अस्समेधे वुत्तविभवदक्खिणस्स यञ्ञस्सेतं अधिवचनं. सम्ममेत्थ पासन्तीति सम्मापासो, दिवसे दिवसे सम्मं खिपित्वा तस्स पतितोकासे वेदिं कत्वा संहारिमेहि यूपादीहि सरस्सतिनदिया निमुग्गोकासतो पभुति पटिलोमं गच्छन्तेन यजितब्बस्स सब्बयागस्सेतं अधिवचनं. वाजमेत्थ पिवन्तीति वाजपेय्यं, एकेन परियञ्ञेन सत्तरसहि पसूहि यजितब्बस्स बेलुवयूपस्स सत्तरसकदक्खिणस्स यञ्ञस्सेतं अधिवचनं. नत्थि एत्थ अग्गळाति निरग्गळो. नवहि परियञ्ञेहि यजितब्बस्स सद्धिं भूमिया पुरिसेहि च अस्समेधे वुत्तविभवदक्खिणस्स सब्बमेधपरियायनामस्स अस्समेधविकप्पस्सेतं अधिवचनं. महारम्भाति महाकिच्चा महाकरणीया. अपिच पाणातिपातसमारम्भस्स महन्ततायपि महारम्भायेव. न ते होन्ति महप्फलाति एत्थ निरवसेसत्थे सावसेसरूपनं कतं. तस्मा इट्ठफलेन निप्फलाव होन्तीति अत्थो. इदञ्च पाणातिपातसमारम्भमेव सन्धाय वुत्तं. यं पन तत्थ अन्तरन्तरा दानं दिय्यति, तं इमिना समारम्भेन उपहतत्ता महप्फलं न होति, मन्दफलं होतीति अत्थो. हञ्ञरेति हञ्ञन्ति. यजन्ति अनुकुलं सदाति ये अञ्ञे अनुकुलं यजन्ति, पुब्बपुरिसेहि यिट्ठत्ता पच्छिमपुरिसापि यजन्तीति अत्थो. सेय्यो होतीति विसेसोव होति. न पापियोति पापं किञ्चि न होति.

१०. उदायिसुत्तवण्णना

४०. दसमे अभिसङ्खतन्ति रासिकतं. निरारम्भन्ति पाणसमारम्भरहितं. यञ्ञन्ति देय्यधम्मं. तञ्हि यजितब्बत्ता यञ्ञन्ति वुच्चति. कालेनाति युत्तप्पत्तकालेन. उपसंयन्तीति उपगच्छन्ति. कुलं गतिन्ति वट्टकुलञ्चेव वट्टगतिञ्च अतिक्कन्ता. यञ्ञस्सकोविदाति चतुभूमकयञ्ञे कुसला. यञ्ञेति पकतिदाने. सद्धेति मतकदाने. हब्यं कत्वाति हुनितब्बं देय्यधम्मं उपकप्पेत्वा. सुखेत्ते ब्रह्मचारिसूति ब्रह्मचारिसङ्खाते सुखेत्तम्हीति अत्थो. सुप्पत्तन्ति सुट्ठु पत्तं. दक्खिणेय्येसु यं कतन्ति यं दक्खिणाय अनुच्छविकेसु उपकप्पितं, तं सुहुतं सुयिट्ठं सुप्पत्तन्ति अत्थो. सद्धोति बुद्धधम्मसङ्घगुणानं सद्दहनताय सद्धो. मुत्तेन चेतसाति विस्सट्ठेन चित्तेन. इमिनास्स मुत्तचागं दीपेतीति.

चक्कवग्गो चतुत्थो.