📜
५. रोहितस्सवग्गो
१. समाधिभावनासुत्तवण्णना
४१. पञ्चमस्स ¶ पठमे ञाणदस्सनप्पटिलाभायाति दिब्बचक्खुञाणदस्सनस्स पटिलाभाय. दिवासञ्ञं अधिट्ठातीति दिवाति एवं सञ्ञं अधिट्ठाति. यथा दिवा तथा रत्तिन्ति यथा दिवा आलोकसञ्ञा मनसि कता, तथेव तं रत्तिम्पि मनसि करोति. दुतियपदेपि एसेव नयो. सप्पभासन्ति दिब्बचक्खुञाणोभासेन सहोभासं. किञ्चापि ¶ आलोकसदिसं कतं, अत्थो पनेत्थ न एवं सल्लक्खेतब्बो. दिब्बचक्खुञाणालोको हि इधाधिप्पेतो.
विदिताति पाकटा हुत्वा. कथं पन वेदना विदिता उप्पज्जन्ति, विदिता अब्भत्थं गच्छन्तीति? इध भिक्खु वत्थुं परिग्गण्हाति, आरम्मणं परिग्गण्हाति. तस्स परिग्गहितवत्थारम्मणताय ता वेदना ‘‘एवं उप्पज्जित्वा एवं ठत्वा एवं निरुज्झन्ती’’ति विदिता उप्पज्जन्ति, विदिता तिट्ठन्ति, विदिता अब्भत्थं गच्छन्ति नाम. सञ्ञावितक्केसुपि एसेव नयो.
उदयब्बयानुपस्सीति उदयञ्च वयञ्च पस्सन्तो. इति रूपन्ति एवं रूपं एत्तकं रूपं न इतो परं रूपं अत्थीति. इति रूपस्स समुदयोति एवं रूपस्स उप्पादो. अत्थङ्गमोति पन भेदो अधिप्पेतो. वेदनादीसुपि एसेव नयो. इदञ्च पन मेतं, भिक्खवे, सन्धाय भासितन्ति, भिक्खवे, यं मया एतं पुण्णकपञ्हे ‘‘सङ्खाय लोकस्मि’’न्तिआदि भासितं, तं इदं फलसमापत्तिं सन्धाय भासितन्ति अत्थो.
तत्थ सङ्खायाति ञाणेन जानित्वा. लोकस्मिन्ति सत्तलोके. परोपरानीति उच्चावचानि उत्तमाधमानि. इञ्जितन्ति चलितं. नत्थि कुहिञ्चि लोकेति ¶ लोकस्मिं कत्थचि एकक्खन्धेपि एकायतनेपि एकधातुयापि एकारम्मणेपि नत्थि. सन्तोति पच्चनीककिलेसवूपसमेन सन्तो. विधूमोति ¶ ¶ कोधधूमेन विगतधूमो. एवमेत्थ सुत्तन्ते मग्गेकग्गतम्पि कथेत्वा गाथाय फलसमापत्तियेव कथिताति.
२. पञ्हब्याकरणसुत्तवण्णना
४२. दुतिये यो च तेसं तत्थ तत्थ, जानाति अनुधम्मतन्ति यो एतेसं पञ्हानं तस्मिं तस्मिं ठाने ब्याकरणं जानाति. चतुपञ्हस्स कुसलो, आहु भिक्खुं तथाविधन्ति तथाविधं भिक्खुं तेसु चतूसु पञ्हेसु कुसलोति एवं वदन्ति. दुरासदो दुप्पसहोति परेहि घट्टेतुं वा अभिभवितुं वा न सक्का. गम्भीरोति सत्तसीदन्तरमहासमुद्दो विय गम्भीरो. दुप्पधंसियोति दुम्मोचापयो, गहितग्गहणं विस्सज्जापेतुं न सक्काति अत्थो. अत्थे अनत्थे चाति वड्ढियञ्च अवड्ढियञ्च. अत्थाभिसमयाति अत्थसमागमेन. धीरो पण्डितोति पवुच्चतीति धितिसम्पन्नो पुग्गलो ‘‘पण्डितो अय’’न्ति एवं पवुच्चति.
३-४. कोधगरुसुत्तद्वयवण्णना
४३-४४. ततिये कोधगरु न सद्धम्मगरूति कोधं गारवेन गरुं कत्वा गण्हाति, न सद्धम्मं, सद्धम्मं पन अगारवेन लामकं कत्वा गण्हाति. सेसपदेसुपि एसेव नयो.
विरूहन्तीति वड्ढन्ति, सञ्जातमूलाय वा सद्धाय पतिट्ठहन्ति अचला भवन्ति. चतुत्थे कोधगरुताति कोधम्हि सगारवता. एस ¶ नयो सब्बत्थ.
५. रोहितस्ससुत्तवण्णना
४५. पञ्चमे यत्थाति चक्कवाळलोकस्स एकोकासे भुम्मं. न चवति न उपपज्जतीति इदं अपरापरं चुतिपटिसन्धिवसेन गहितं. गमनेनाति पदगमनेन. लोकस्स अन्तन्ति सत्था सङ्खारलोकस्स अन्तं सन्धाय वदति. ञातेय्यन्तिआदीसु ञातब्बं दट्ठब्बं पत्तब्बन्ति अत्थो. इति देवपुत्तेन चक्कवाळलोकस्स अन्तो पुच्छितो, सत्थारा सङ्खारलोकस्स कथितो ¶ . सो पन ‘‘अत्तनो ¶ पञ्हेन सद्धिं सत्थु ब्याकरणं समेती’’ति सञ्ञाय सम्पहंसन्तो अच्छरियन्तिआदिमाह.
दळ्हधम्माति दळ्हधनु उत्तमप्पमाणेन धनुना समन्नागतो. धनुग्गहोति धनुआचरियो. सिक्खितोति द्वादस वस्सानि धनुसिप्पं सिक्खितो. कतहत्थोति उसभप्पमाणेपि वालग्गं विज्झितुं समत्थभावेन कतहत्थो. कतूपासनोति कतसरक्खेपो दस्सितसिप्पो. असनेनाति कण्डेन. अतिपातेय्याति अतिक्कमेय्य. यावता सो तालच्छादिं अतिक्कमेय्य, तावता कालेन एकं चक्कवाळं अतिक्कमामीति अत्तनो जवसम्पत्तिं दस्सेति.
पुरत्थिमा समुद्दा पच्छिमोति यथा पुरत्थिमा समुद्दा ¶ पच्छिमसमुद्दो दूरे, एवं मे दूरे पदवीतिहारो अहोसीति वदति. सो किर पाचीनचक्कवाळमुखवट्टियं ठितो पादं पसारेत्वा पच्छिमचक्कवाळमुखवट्टिं अतिक्कमति, पुन दुतियपादं पसारेत्वा परचक्कवाळमुखवट्टिं अतिक्कमति. इच्छागतन्ति इच्छा एव. अञ्ञत्रेवाति निप्पपञ्चतं दस्सेति. भिक्खाचारकाले किरेस नागलतादन्तकट्ठं खादित्वा अनोतत्ते मुखं धोवित्वा काले सम्पत्ते उत्तरकुरुम्हि पिण्डाय चरित्वा चक्कवाळमुखवट्टियं निसिन्नो भत्तकिच्चं करोति, तत्थ मुहुत्तं विस्समित्वा पुन जवति. वस्ससतायुकोति तदा दीघायुककालो होति, अयं पन वस्ससतावसिट्ठे आयुम्हि गमनं आरभि. वस्ससतजीवीति तं वस्ससतं अनन्तरायेन जीवन्तो. अन्तरायेव कालङ्कतोति चक्कवाळलोकस्स अन्तं अप्पत्वा अन्तराव मतो. सो पन तत्थ कालं कत्वापि आगन्त्वा इमस्मिंयेव चक्कवाळे निब्बत्ति.
अप्पत्वाति सङ्खारलोकस्स अन्तं अप्पत्वा. दुक्खस्साति वट्टदुक्खस्स. अन्तकिरियन्ति परियन्तकरणं. कळेवरेति अत्तभावे. ससञ्ञिम्हि समनकेति ससञ्ञे सचित्तके. लोकन्ति दुक्खसच्चं. लोकसमुदयन्ति ¶ समुदयसच्चं. लोकनिरोधन्ति निरोधसच्चं. पटिपदन्ति मग्गसच्चं. इति ‘‘नाहं, आवुसो, इमानि चत्तारि सच्चानि तिणकट्ठादीसु पञ्ञपेमि, इमस्मिं पन चतुमहाभूतिके कायस्मिंयेव पञ्ञपेमी’’ति दस्सेति. समितावीति समितपापो. नासीसतीति न पत्थेति. छट्ठं उत्तानत्थमेवाति.
७. सुविदूरसुत्तवण्णना
४७. सत्तमे ¶ ¶ सुविदूरविदूरानीति केनचि परियायेन अनासन्नानि हुत्वा सुविदूरानेव विदूरानि. नभञ्च, भिक्खवे, पथवी चाति आकासञ्च महापथवी च. तत्थ किञ्चापि पथवितो आकासं नाम न दूरे, द्वङ्गुलमत्तेपि होति. अञ्ञमञ्ञं अलग्गनट्ठेन पन ‘‘सुविदूरविदूरे’’ति वुत्तं. वेरोचनोति सूरियो. सतञ्च, भिक्खवे, धम्मोति चतुसतिपट्ठानादिभेदो सत्ततिंसबोधिपक्खियधम्मो. असतञ्च धम्मोति द्वासट्ठिदिट्ठिगतभेदो अस्सद्धम्मो.
पभङ्करोति आलोककरो. अब्यायिको होतीति अविगच्छनसभावो होति. सतं समागमोति पण्डितानं मित्तसन्थववसेन समागमो. यावापि ¶ तिट्ठेय्याति यत्तकं अद्धानं तिट्ठेय्य. तथेव होतीति तादिसोव होति, पकतिं न जहति. खिप्पं हि वेतीति सीघं विगच्छति.
८. विसाखसुत्तवण्णना
४८. अट्ठमे पञ्चालपुत्तोति पञ्चालब्राह्मणिया पुत्तो. पोरिया वाचायाति परिपुण्णवाचाय. विस्सट्ठायाति अपलिबुद्धाय. अनेलगलायाति निद्दोसाय चेव अगळिताय च अपतितपदब्यञ्जनाय. परियापन्नायाति विवट्टपरियापन्नाय. अनिस्सितायाति वट्टं अनिस्सिताय. विवट्टनिस्सितमेव कत्वा कथेति, वट्टनिस्सितं कत्वा न कथेतीति अयमेत्थ अधिप्पायो.
नाभासमानन्ति न अकथेन्तं. अमतं पदन्ति निब्बानपदं. भासयेति ओभासेय्य. जोतयेति तस्सेव वेवचनं. पग्गण्हे इसिनं धजन्ति अब्भुग्गतट्ठेन नवलोकुत्तरधम्मो इसीनं धजो नाम वुच्चति, तमेव पग्गण्हेय्य उक्खिपेय्य, उच्चं कत्वा कथेय्याति अत्थो. नवलोकुत्तरधम्मदीपकं सुभासितं धजो एतेसन्ति सुभासितधजा. इसयोति बुद्धादयो अरिया. धम्मो हि इसिनं धजोति हेट्ठा वुत्तनयेनेव लोकुत्तरधम्मो इसीनं धजो नामाति.
९. विपल्लाससुत्तवण्णना
४९. नवमे ¶ ¶ सञ्ञाविपल्लासाति सञ्ञाय विपल्लत्थभावा, चतस्सो विपरीतसञ्ञायोति अत्थो. सेसपदद्वयेपि ¶ एसेव नयो. अनिच्चे, भिक्खवे, निच्चन्ति सञ्ञाविपल्लासोति अनिच्चे वत्थुस्मिं ‘‘निच्चं इद’’न्ति एवं गहेत्वा उप्पज्जनकसञ्ञा, सञ्ञाविपल्लासोति अत्थो. इमिना नयेन सब्बपदेसु अत्थो वेदितब्बो.
अनत्तनि च अत्ताति अनत्तनि ‘‘अत्ता’’ति एवंसञ्ञिनोति अत्थो. मिच्छादिट्ठिहताति न केवलं सञ्ञिनोव, सञ्ञाय विय उप्पज्जमानाय मिच्छादिट्ठियापि हता. खित्तचित्ताति ते सञ्ञादिट्ठियो विय उप्पज्जमानेन खित्तेन चित्तेन समन्नागता. विसञ्ञिनोति देसनामत्तमेतं, विपरीतसञ्ञाचित्तदिट्ठिनोति अत्थो. ते योगयुत्ता मारस्साति ते मारस्स योगे युत्ता नाम होन्ति. अयोगक्खेमिनोति चतूहि योगेहि खेमं निब्बानं अप्पत्ता. सत्ताति पुग्गला. बुद्धाति चतुसच्चबुद्धा. इमं धम्मन्ति चतुसच्चधम्मं. सचित्तं पच्चलद्धाति सकं चित्तं पटिलभित्वा. अनिच्चतो दक्खुन्ति अनिच्चभावेन अद्दसंसु. असुभतद्दसुन्ति असुभं असुभतोयेव अद्दसंसु. सम्मादिट्ठिसमादानाति गहितसम्मादस्सना. सब्बं दुक्खं उपच्चगुन्ति सकलं वट्टदुक्खं समतिक्कन्ता.
१०. उपक्किलेससुत्तवण्णना
५०. दसमे ¶ उपक्किलेसाति विरोचितुं अदत्वा उपक्किलिट्ठभावकरणेन उपक्किलेसा. महिकाति हिमं. धूमो रजोति धूमो च रजो च. राहूति पुरिमा तयो असम्पत्तउपक्किलेसा, राहु पन सम्पत्तउपक्किलेसवसेन कथितोति वेदितब्बो. समणब्राह्मणा न तपन्ति न भासन्ति न विरोचन्तीति गुणप्पतापेन न तपन्ति, गुणोभासेन न भासन्ति, गुणविरोचनेन न विरोचन्ति. सुरामेरयपाना अप्पटिविरताति पञ्चविधाय सुराय चतुब्बिधस्स मेरयस्स च पानतो अविरता.
अविज्जानिवुताति ¶ ¶ अविज्जाय निवारिता पिहिता. पियरूपाभिनन्दिनोति पियरूपं सातरूपं अभिनन्दमाना तुस्समाना. सादियन्तीति गण्हन्ति. अविद्दसूति अन्धबाला. सनेत्तिकाति तण्हायोत्तेनेव सयोत्ता. कटसिन्ति अत्तभावं. घोरन्ति कक्खळं. इमस्मिं सुत्तेपि गाथासुपि वट्टमेव कथितन्ति.
रोहितस्सवग्गो पञ्चमो.
पठमपण्णासकं निट्ठितं.
२. दुतियपण्णासकं