📜

(६) १. पुञ्ञाभिसन्दवग्गो

१. पठमपुञ्ञाभिसन्दसुत्तवण्णना

५१. दुतियस्स पठमे पुञ्ञाभिसन्दाति पुञ्ञस्स अभिसन्दा, पुञ्ञप्पत्तियोति अत्थो. कुसलाभिसन्दाति तस्सेव वेवचनं. ते पनेते सुखं आहरन्तीति सुखस्साहारा. सुट्ठु अग्गानं रूपादीनं दायकाति सोवग्गिका. सुखो नेसं विपाकोति सुखविपाका. सग्गे उपपत्ति सग्गो, सग्गाय संवत्तन्तीति सग्गसंवत्तनिका. चीवरं परिभुञ्जमानोति चीवरत्थाय वत्थं लभित्वा सूचिसुत्तादीनं अभावेन तं निक्खिपन्तोपि करोन्तोपि पारुपन्तोपि जिण्णकाले पच्चत्थरणं करोन्तोपि पच्चत्थरितुम्पि असक्कुणेय्यं भूमत्थरणं करोन्तोपि भूमत्थरणस्स अननुच्छविकं फालेत्वा पादपुञ्छनं करोन्तोपि ‘‘परिभुञ्जमानो’’त्वेव वुच्चति. यदा पन ‘‘पादपुञ्छनम्पि न सक्का इद’’न्ति सम्मज्जित्वा छड्डितं होति, तदा परिभुञ्जमानो नाम न होति. अप्पमाणं चेतोसमाधिन्ति अरहत्तफलसमाधिं. अप्पमाणो तस्स पुञ्ञाभिसन्दोति इमिना दायकस्स पुञ्ञचेतनाय अप्पमाणतं कथेति. तस्स हि ‘‘खीणासवो मे चीवरं परिभुञ्जती’’ति पुनप्पुनं अनुस्सरणवसेन पवत्ता पुञ्ञचेतना अप्पमाणा होति. तं सन्धायेतं वुत्तं. पिण्डपातादीसु पन यो पिण्डपातं परिभुञ्जित्वा सत्ताहम्पि तेनेव यापेति, अञ्ञं न परिभुञ्जति, सो सत्ताहम्पि तंयेव पिण्डपातं परिभुञ्जमानो नाम होति. एकस्मिं पन सेनासने रत्तिट्ठानदिवाट्ठानादीसु चङ्कमन्तोपि याव तं सेनासनं पहाय अञ्ञं न गण्हाति, ताव परिभुञ्जमानो नाम होति. एकेन पन भेसज्जेन ब्याधिम्हि वूपसन्ते याव अञ्ञं भेसज्जं न परिभुञ्जति, तावदेव परिभुञ्जमानो नाम होति.

बहुभेरवन्ति बहूहि भेरवारम्मणेहि समन्नागतं. रतनवरानन्ति सत्तन्नम्पि वररतनानं. आलयन्ति निवासट्ठानं. पुथू सवन्तीति बहुका हुत्वा सन्दमाना. सेसमेत्थ उत्तानमेव.

२. दुतियपुञ्ञाभिसन्दसुत्तवण्णना

५२. दुतिये अरियकन्तेहीति मग्गफलसम्पयुत्तेहि. तानि हि अरियानं कन्तानि होन्ति पियानि मनापानि. सेसं सुत्तन्ते ताव यं वत्तब्बं सिया, तं विसुद्धिमग्गे (विसुद्धि. १.१२४ आदयो) वुत्तमेव.

गाथासु पन सद्धाति सोतापन्नस्स सद्धा अधिप्पेता. सीलम्पि सोतापन्नस्स सीलमेव. उजुभूतञ्च दस्सनन्ति कायवङ्कादीनं अभावेन खीणासवस्स दस्सनं उजुभूतदस्सनं नाम. आहूति कथयन्ति. पसादन्ति बुद्धधम्मसङ्घेसु पसादं. धम्मदस्सनन्ति चतुसच्चधम्मदस्सनं.

३. पठमसंवाससुत्तवण्णना

५३. ततिये सम्बहुलापि खो गहपती च गहपतानियो चाति बहुका गहपतयो च गहपतानियो च आवाहविवाहकरणत्थाय गच्छन्ता तमेव मग्गं पटिपन्ना होन्ति. संवासाति सहवासा एकतोवासा. छवो छवायाति गुणमरणेन मतत्ता छवो गुणमरणेनेव मताय छवाय सद्धिं. देविया सद्धिन्ति गुणेहि देविभूताय सद्धिं. दुस्सीलोति निस्सीलो. पापधम्मोति लामकधम्मो. अक्कोसकपरिभासकोति दसहि अक्कोसवत्थूहि अक्कोसको, भयं दस्सेत्वा सन्तज्जनेन परिभासको. एवं सब्बत्थ अत्थो वेदितब्बो.

कदरियाति थद्धमच्छरिनो. जानिपतयोति जयम्पतिका. वदञ्ञूति याचकानं वचनस्स अत्थं जानन्ति. सञ्ञताति सीलसंयमेन समन्नागता. धम्मजीविनोति धम्मे ठत्वा जीविकं कप्पेन्तीति धम्मजीविनो. अत्थासं पचुरा होन्तीति वड्ढिसङ्खाता अत्था एतेसं बहू होन्ति. फासुकं उपजायतीति अञ्ञमञ्ञं फासुविहारो जायति. कामकामिनोति कामे कामयमाना.

४. दुतियसंवाससुत्तवण्णना

५४. चतुत्थे कम्मपथवसेन देसना पवत्तिता. सेसं तादिसमेव. इमेसु पन द्वीसुपि सुत्तेसु अगारिकपटिपदा कथिता. सोतापन्नसकदागामीनम्पि वट्टति.

५-६. समजीवीसुत्तद्वयवण्णना

५५-५६. पञ्चमे तेनुपसङ्कमीति किमत्थं उपसङ्कमि? अनुग्गण्हनत्थं. तथागतो हि तं रट्ठं पापुणन्तो इमेसंयेव द्विन्नं सङ्गण्हनत्थाय पापुणाति. नकुलपिता किर पञ्च जातिसतानि तथागतस्स पिता अहोसि, पञ्च जातिसतानि महापिता, पञ्च जातिसतानि चूळपिता. नकुलमातापि पञ्च जातिसतानि तथागतस्स माता अहोसि, पञ्च जातिसतानि महामाता, पञ्च जातिसतानि चूळमाता. ते सत्थु दिट्ठकालतो पट्ठाय पुत्तसिनेहं पटिलभित्वा ‘‘हन्तात, हन्ताता’’ति वच्छकं दिस्वा वच्छगिद्धिनी गावी विय विरवमाना उपसङ्कमित्वा पठमदस्सनेनेव सोतापन्ना जाता. निवेसने पञ्चसतानं भिक्खूनं आसनानि सदा पञ्ञत्तानेव होन्ति. इति भगवा तेसं अनुग्गण्हनत्थाय उपसङ्कमि. अतिचरिताति अतिक्कमिता. अभिसम्परायञ्चाति परलोके च. समसद्धाति सद्धाय समा एकसदिसा. सीलादीसुपि एसेव नयो. छट्ठं केवलं भिक्खूनं देसितं. सेसमेत्थ तादिसमेव.

७. सुप्पवासासुत्तवण्णना

५७. सत्तमे पज्जनिकन्ति तस्स निगमस्स नामं. कोलियानन्ति कोलराजकुलानं. आयुं खो पन दत्वाति आयुदानं दत्वा. आयुस्स भागिनी होतीति आयुभागपटिलाभिनी होति, आयुं वा भजनिका होति, आयुप्पटिलाभिनीति अत्थो. सेसपदेसुपि एसेव नयो.

रससा उपेतन्ति रसेन उपेतं रससम्पन्नं. उज्जुगतेसूति कायवङ्कादिरहितत्ता उजुकमेव गतेसु खीणासवेसु. चरणूपपन्नेसूति पञ्चदसहि चरणधम्मेहि समन्नागतेसु. महग्गतेसूति महत्तं गतेसु. खीणासवानञ्ञेवेतं नामं. पुञ्ञेन पुञ्ञं संसन्दमानाति पुञ्ञेन सद्धिं पुञ्ञं घटयमाना. महप्फला लोकविदून वण्णिताति एवरूपा दानसङ्खाता दक्खिणा तिविधलोकं विदितं कत्वा ठितत्ता लोकविदूनं बुद्धानं वण्णिता, बुद्धेहि पसत्थाति अत्थो. यञ्ञमनुस्सरन्ताति यञ्ञं दानं अनुस्सरन्ता. वेदजाताति तुट्ठिजाता.

८. सुदत्तसुत्तवण्णना

५८. अट्ठमे सञ्ञतानन्ति कायवाचाहि संयतानं. परदत्तभोजिनन्ति परेहि दिन्नमेव भुञ्जित्वा यापेन्तानं. कालेनाति युत्तप्पत्तकालेन. सक्कच्च ददातीति सहत्था सक्कारं कत्वा ददाति. चत्तारि ठानानि अनुप्पवेच्छतीति चत्तारि कारणानि अनुप्पवेसेति ददाति. यसवा होतीति महापरिवारो होति. नवमं केवलं भिक्खूनं कथितं. सेसमेत्थ तादिसमेव.

१०. गिहिसामीचिसुत्तवण्णना

६०. दसमे गिहिसामीचिपटिपदन्ति गिहीनं अनुच्छविकं पटिपत्तिं. पच्चुपट्ठितो होतीति अतिहरित्वा दातुकामताय पतिउपट्ठितो होति उपगतो, भिक्खुसङ्घस्स चीवरं देतीति अत्थो.

उपट्ठिताति उपट्ठायको. तेसं दिवा च रत्तो चाति ये एवं चतूहि पच्चयेहि उपट्ठहन्ति, तेसं दिवा च रत्तिञ्च परिच्चागवसेन च अनुस्सरणवसेन च सदा पुञ्ञं पवड्ढति. सग्गञ्च कमतिट्ठानन्ति तादिसो च भद्दकं कम्मं कत्वा सग्गट्ठानं उपगच्छति. इमेसु चतूसुपि सुत्तेसु आगारियपटिपदा कथिता. सोतापन्नसकदागामीनम्पि वट्टति.

पुञ्ञाभिसन्दवग्गो पठमो.