📜

(७) २. पत्तकम्मवग्गो

१. पत्तकम्मसुत्तवण्णना

६१. दुतियस्स पठमे अनिट्ठपटिक्खेपेन इट्ठा. मने कमन्ति पविसन्तीति कन्ता. मनं अप्पायन्ति पवड्ढेन्तीति मनापा. दुल्लभाति परमदुल्लभा. भोगाति भुञ्जितब्बा रूपादयो विसया. सहधम्मेनाति धम्मेनेव सद्धिं उप्पज्जन्तु, मा धम्मूपघातं कत्वा अधम्मेनाति. अथवा सहधम्मेनाति सकारणेन, तेन तेन सेनापतिसेट्ठिट्ठानादिकारणेन सद्धिंयेव उप्पज्जन्तूति अत्थो. यसोति परिवारसम्पत्ति. सहञातीभीति ञातकेहि सद्धिं. सह उपज्झायेहीति सुखदुक्खेसु उपनिज्झायितब्बत्ता उपज्झायसङ्खातेहि सन्दिट्ठसम्भत्तेहि सद्धिं.

अकिच्चं करोतीति अकातब्बं करोति. किच्चं अपराधेतीति कत्तब्बयुत्तकं किच्चं अकरोन्तो तं अपराधेति नाम. धंसतीति पतति परिहायति. अभिज्झाविसमलोभन्ति अभिज्झासङ्खातं विसमलोभं. पजहतीति नुदति नीहरति. महापञ्ञोति महन्तपञ्ञो. पुथुपञ्ञोति पुथुलपञ्ञो. आपातदसोति तं तं अत्थं आपातेति तमेव पस्सति, सुखुमम्पिस्स अत्थजातं आपातं आगच्छतियेवाति अत्थो.

उट्ठानवीरियाधिगतेहीति उट्ठानसङ्खातेन वीरियेन अधिगतेहि. बाहाबलपरिचितेहीति बाहाबलेन परिचितेहि वड्ढितेहि. सेदावक्खित्तेहीति अवक्खित्तसेदेहि, सेदं मुञ्चित्वा वायामेन पयोगेन समधिगतेहीति अत्थो. धम्मिकेहीति धम्मयुत्तेहि. धम्मलद्धेहीति दसकुसलकम्मपथधम्मे अकोपेत्वा लद्धेहि. पत्तकम्मानीति युत्तकम्मानि अनुच्छविककम्मानि. सुखेतीति सुखितं करोति. पीणेतीति पीणितं बलसम्पन्नं करोति. ठानगतं होतीति कारणगतं होति. किं पन तन्ति? चतूसु पत्तकम्मेसु एकं भोगेहि कत्तब्बकम्मं भोगजातमेव ठानगतं. पत्तगतन्ति युत्तप्पत्तट्ठानगतं. आयतनसो परिभुत्तन्ति कारणेनेव परिभुत्तं भोगजातं होति.

परियोधायसंवत्ततीति पिदहित्वा वत्तति. यथा अग्गिआदीहि उप्पन्नासु आपदासु, एवं आदित्तगेहनिब्बापनादीनं अत्थाय धनपरिच्चागं कत्वा तासं आपदानं मग्गं पिदहति निवारेति. सोत्थिं अत्तानं करोतीति निरुपद्दवं खेमं अत्तानं करोति. ञातिबलिन्ति ञातकानं बलिं. अतिथिबलिन्ति आगन्तुकानं बलिं. पुब्बपेतबलिन्ति परलोकगतानं ञातकानं बलिं. राजबलिन्ति रञ्ञो कत्तब्बयुत्तकं राजबलिं. देवताबलिन्ति देवतानं कत्तब्बबलिं. सब्बमेतं तेसं तेसं यथानुच्छविकवसेन दातब्बदानस्स अधिवचनं.

खन्तिसोरच्चे निविट्ठाति अधिवासनक्खन्तियञ्च सुसीलताय च निविट्ठा. एकमत्तानं दमेन्तीति एकं अत्तनोव अत्तभावं इन्द्रियदमेन दमेन्ति. समेन्तीति अत्तनो चित्तं किलेसवूपसमनेन समेन्ति. परिनिब्बापेन्तीति किलेसपरिनिब्बानेनेव परिनिब्बापेन्ति. उद्धग्गिकन्तिआदीसु उपरूपरिभूमीसु फलदानवसेन उद्धमग्गमस्साति उद्धग्गिका. सग्गस्स हिताति तत्रुपपत्तिजननतो सोवग्गिका. निब्बत्तनिब्बत्तट्ठाने सुखोव विपाको अस्साति सुखविपाका. सुट्ठु अग्गानं दिब्बवण्णादीनं दसन्नं विसेसानं निब्बत्तनतो सग्गसंवत्तनिका, एवरूपं दक्खिणं पतिट्ठापेतीति अत्थो.

अरियधम्मे ठितोति पञ्चसीलधम्मे पतिट्ठितो. पेच्च सग्गे पमोदतीति परलोकं गन्त्वा यत्थ सग्गे पटिसन्धिं गण्हाति, तत्थ मोदति. सोतापन्नसकदागामिनो वा होन्तु अनागामी वा, सब्बेसं अयं पटिपदा लब्भतेवाति.

२. आनण्यसुत्तवण्णना

६२. दुतिये अधिगमनीयानीति पत्तब्बानि. कामभोगिनाति वत्थुकामे च किलेसकामे च परिभुञ्जन्तेन. अत्थिसुखादीसु अत्थीति उप्पज्जनकसुखं अत्थिसुखं नाम. भोगे परिभुञ्जन्तस्स उप्पज्जनकसुखं भोगसुखं नाम. अनणोस्मीति उप्पज्जनकसुखं आनण्यसुखं नाम. निद्दोसो अनवज्जोस्मीति उप्पज्जनकसुखं अनवज्जसुखं नाम.

भुञ्जन्ति भुञ्जमानो. पञ्ञा विपस्सतीति पञ्ञाय विपस्सति. उभो भागेति द्वे कोट्ठासे, हेट्ठिमानि तीणि एकं कोट्ठासं, अनवज्जसुखं एकं कोट्ठासन्ति एवं पञ्ञाय पस्समानो द्वे कोट्ठासे जानातीति अत्थो. अनवज्जसुखस्सेतन्ति एतं तिविधम्पि सुखं अनवज्जसुखस्स सोळसिं कलं नाग्घतीति.

३. ब्रह्मसुत्तवण्णना

६३. ततियं तिकनिपाते वण्णितमेव. सपुब्बदेवतानीति पदमत्तमेव एत्थ विसेसोति. चतुत्थे सब्बं उत्तानत्थमेव.

५. रूपसुत्तवण्णना

६५. पञ्चमे रूपे पमाणं गहेत्वा पसन्नो रूपप्पमाणो नाम. रूपप्पसन्नोति तस्सेव अत्थवचनं. घोसे पमाणं गहेत्वा पसन्नो घोसप्पमाणो नाम. चीवरलूखपत्तलूखेसु पमाणं गहेत्वा पसन्नो लूखप्पमाणो नाम. धम्मे पमाणं गहेत्वा पसन्नो धम्मप्पमाणो नाम. इतरानि तेसंयेव अत्थवचनानि. सब्बसत्ते च तयो कोट्ठासे कत्वा द्वे कोट्ठासा रूपप्पमाणा, एको न रूपप्पमाणो. पञ्च कोट्ठासे कत्वा चत्तारो कोट्ठासा घोसप्पमाणा, एको न घोसप्पमाणो. दस कोट्ठासे कत्वा नव कोट्ठासा लूखप्पमाणा, एको न लूखप्पमाणो. सतसहस्सं कोट्ठासे कत्वा पन एको कोट्ठासोव धम्मप्पमाणो, सेसा न धम्मप्पमाणाति वेदितब्बा.

रूपे पमाणिंसूति ये रूपं दिस्वा पसन्ना, ते रूपे पमाणिंसु नाम, पसीदिंसूति अत्थो. घोसेन अन्वगूति घोसेन अनुगता, घोसप्पमाणं गहेत्वा पसन्नाति अत्थो. छन्दरागवसूपेताति छन्दस्स च रागस्स च वसं उपेता. अज्झत्तञ्च न जानातीति नियकज्झत्ते तस्स गुणं न जानाति. बहिद्धा च न पस्सतीति बहिद्धापिस्स पटिपत्तिं न पस्सति. समन्तावरणोति समन्ततो आवारितो, समन्ता वा आवरणमस्साति समन्तावरणो. घोसेन वुय्हतीति घोसेन नियति, न गुणेन. अज्झत्तञ्च न जानाति, बहिद्धा च विपस्सतीति नियकज्झत्ते गुणं न जानाति, बहिद्धा पनस्स पटिपत्तिं पस्सति. बहिद्धा फलदस्सावीति तस्स परेहि कतं बहिद्धा सक्कारफलं पस्सन्तो. विनीवरणदस्सावीति विवटदस्सावी. न सो घोसेन वुय्हतीति सो घोसेन न नीयति.

६. सरागसुत्तवण्णना

६६. छट्ठे मोहजं चापविद्दसूति मोहजं चापि अविद्दसू अपण्डिता. सविघातन्ति सदुक्खं. दुखुद्रयन्ति आयतिञ्च दुक्खवड्ढिदायकं. अचक्खुकाति पञ्ञाचक्खुरहिता. यथा धम्मा तथा सन्ताति यथा रागादयो धम्मा ठिता, तथा सभावाव हुत्वा. न तस्सेवन्ति मञ्ञरेति मयं एवंसन्ता एवंसभावाति तस्स न मञ्ञरे, न मञ्ञन्तीति अत्थो. इमस्मिं सुत्तेपि गाथासुपि वट्टमेव कथितं.

७. अहिराजसुत्तवण्णना

६७. सत्तमे इमानि चत्तारि अहिराजकुलानीति इदं दट्ठविसानेव सन्धाय वुत्तं. ये हि केचि दट्ठविसा, सब्बेते इमेसं चतुन्नं अहिराजकुलानं अब्भन्तरगताव होन्ति. अत्तगुत्तियाति अत्तनो गुत्तत्थाय. अत्तरक्खायाति अत्तनो रक्खणत्थाय. अत्तपरित्तायाति अत्तनो परित्ताणत्थाय. परित्तं नाम अनुजानामीति अत्थो.

इदानि यथा तं परित्तं कातब्बं, तं दस्सेन्तो विरूपक्खेहि मेतिआदिमाह. तत्थ विरूपक्खेहीति विरूपक्खनागकुलेहि. सेसेसुपि एसेव नयो. अपादकेहीति अपादकसत्तेहि. सेसेसुपि एसेव नयो. सब्बे सत्ताति इतो पुब्बे एत्तकेन ठानेन ओदिस्सकमेत्तं कथेत्वा इदानि अनोदिस्सकमेत्तं कथेतुं इदमारद्धं. तत्थ सत्ता पाणा भूताति सब्बानेतानि पुग्गलवेवचनानेव. भद्रानि पस्सन्तूति भद्रानि आरम्मणानि पस्सन्तु. मा कञ्चि पापमागमाति कञ्चि सत्तं पापकं लामकं मा आगच्छतु. अप्पमाणो बुद्धोति एत्थ बुद्धोति बुद्धगुणा वेदितब्बा. ते हि अप्पमाणा नाम. सेसपदद्वयेपि एसेव नयो. पमाणवन्तानीति गुणप्पमाणेन युत्तानि. उण्णनाभीति लोमसनाभिको मक्कटको. सरबूति घरगोलिका. कता मे रक्खा, कता मे परित्ताति मया एत्तकस्स जनस्स रक्खा च परित्ताणञ्च कतं. पटिक्कमन्तु भूतानीति सब्बेपि मे कतपरित्ताणा सत्ता अपगच्छन्तु, मा मं विहेठयिंसूति अत्थो.

८. देवदत्तसुत्तवण्णना

६८. अट्ठमे अचिरपक्कन्ते देवदत्तेति सङ्घं भिन्दित्वा नचिरपक्कन्ते. पराभवायाति अवड्ढिया विनासाय. अस्सतरीति वळवाय कुच्छिस्मिं गद्रभस्स जाता. अत्तवधाय गब्भं गण्हातीति तं अस्सेन सद्धिं सम्पयोजेन्ति, सा गब्भं गण्हित्वा काले सम्पत्ते विजायितुं नसक्कोन्ती पादेहि भूमिं पहरन्ती तिट्ठति. अथस्सा चत्तारो पादे चतूसु खाणूसु बन्धित्वा कुच्छिं फालेत्वा पोतकं नीहरन्ति. सा तत्थेव मरति. तेनेतं वुत्तं.

९. पधानसुत्तवण्णना

६९. नवमे किलेसानं संवरत्थाय पवेसनद्वारं पिदहनत्थाय पधानं संवरप्पधानं, पजहनत्थाय पधानं पहानप्पधानं, कुसलानं धम्मानं ब्रूहनत्थाय वड्ढनत्थाय पधानं भावनाप्पधानं, तेसंयेव अनुरक्खणत्थाय पधानं अनुरक्खणाप्पधानं.

१०. अधम्मिकसुत्तवण्णना

७०. दसमे अधम्मिका होन्तीति पोराणकराजूहि ठपितं दसभागबलिञ्चेव अपराधानुरूपञ्च दण्डं अग्गहेत्वा अतिरेकबलिनो चेव अतिरेकदण्डस्स च गहणेन अधम्मिका. राजायुत्ताति रञ्ञो जनपदेसु किच्चसंविधायका आयुत्तकपुरिसा. ब्राह्मणगहपतिकाति अन्तोनगरवासिनो ब्राह्मणगहपतयो. नेगमजानपदाति निगमवासिनो चेव जनपदवासिनो च. विसमन्ति विसमा हुत्वा, असमयेन वायन्तीति अत्थो. विसमाति न समा, अतिथद्धा वा अतिमुदुका वाति अत्थो. अपञ्जसाति मग्गतो अपगता, उम्मग्गगामिनो हुत्वा वायन्तीति अत्थो. देवता परिकुपिता भवन्तीति वातेसु हि विसमेसु अपञ्जसेसु वायन्तेसु रुक्खा भिज्जन्ति, विमानानि भिज्जन्ति. तस्मा देवता परिकुपिता भवन्ति, ता देवस्स सम्मा वस्सितुं न देन्ति. तेन वुत्तं देवो न सम्मा धारं अनुप्पवेच्छतीति. विसमपाकानि सस्सानि भवन्तीति एकस्मिं ठाने गब्भीनि होन्ति, एकस्मिं सञ्जातखीरानि, एकं ठानं पच्चतीति एवं विसमं पाकानि सस्सानि भवन्ति.

समंनक्खत्तानि तारकरूपानि परिवत्तन्तीति यथा कत्तिकपुण्णमा कत्तिकनक्खत्तमेव लभति, मिगसिरपुण्णमा मिगसिरनक्खत्तमेवाति एवं तस्मिं तस्मिं मासे सा सा पुण्णमा तं तं नक्खत्तमेव लभति, तथा सम्मा परिवत्तन्ति. समं वाता वायन्तीति अविसमा हुत्वा समयस्मिंयेव वायन्ति, छ मासे उत्तरा वाता, छ मासेदक्खिणाति एवं तेसं तेसं जनपदानं अनुरूपे समये वायन्ति. समाति समप्पवत्तिनो नातिथद्धा नातिमुदू. पञ्जसाति मग्गप्पटिपन्ना, मग्गेनेव वायन्ति, नो अमग्गेनाति अत्थो.

जिम्हंगच्छतीति कुटिलं गच्छति, अतित्थं गण्हाति. नेत्ते जिम्हं गते सतीति नयतीति नेत्ता. तस्मिं नेत्ते जिम्हं गते कुटिलं गन्त्वा अतित्थं गण्हन्ते इतरापि अतित्थमेव गण्हन्तीति अत्थो. नेतेतिपि पाठो. दुक्खं सेतीति दुक्खं सयति, दुक्खितं होतीति अत्थो.

पत्तकम्मवग्गो दुतियो.