📜

(१२) २. केसिवग्गो

१. केसिसुत्तवण्णना

१११. दुतियस्स पठमे केसीति तस्स नामं. अस्सदम्मे सारेतीति अस्सदम्मसारथि. सण्हेनपि विनेतीतिआदीसु तस्स अनुच्छविकं सक्कारं कत्वा सुभोजनं भोजेत्वा मधुरपानं पायेत्वा मुदुवचनेन समुदाचरित्वा दमेन्तो सण्हेन दमेति नाम, जाणुबन्धनमुखबन्धनादीहि चेव पतोदविज्झनकसाभिघातफरुसवचनेहि च दमेन्तो फरुसेन दमेति नाम, कालेन कालं तदुभयं करोन्तो सण्हफरुसेन दमेति नाम.

२. जवसुत्तवण्णना

११२. दुतिये अज्जवेनाति उजुकभावेन. जवेनाति पदवेगेन. खन्तियाति अधिवासनक्खन्तिया. सोरच्चेनाति सुचिभावसीलेन. पुग्गलगुणङ्गेसु जवेनाति ञाणजवेन. सेसमेत्थ उत्तानत्थमेव.

३. पतोदसुत्तवण्णना

११३. ततिये पतोदच्छायन्ति विज्झनत्थं उक्खित्तस्स पतोदस्स छायं. संविज्जतीति ‘‘जवो मे गहेतब्बो’’ति सल्लक्खणवसेन संविज्जति. संवेगं आपज्जतीति संवेगं पटिपज्जति लोमवेधविद्धोति लोमकूपे पतोदवेधेन विद्धमत्तो. चम्मवेधविद्धोति छविचम्मं छिन्दन्तेन पतोदवेधेन विद्धो. अट्ठिवेधविद्धोति अट्ठिं भिन्दन्तेन वेधेन विद्धो. कायेनाति नामकायेन. परमसच्चन्ति निब्बानं. सच्छिकरोतीति पस्सति. पञ्ञायाति सहविपस्सनाय मग्गपञ्ञाय.

४. नागसुत्तवण्णना

११४. चतुत्थे अट्ठिं कत्वाति अट्ठिको हुत्वा. तिणवनिन्नादसद्दानन्ति एत्थ तिणवोति डिण्डिमो, निन्नादसद्दोति सब्बेसम्पि एकतोमिस्सितो महासद्दो. डंसादीसु डंसाति पिङ्गलमक्खिका, मकसा मकसाव. खिप्पञ्ञेव गन्ता होतीति सीलसमाधिपञ्ञाविमुत्तिविमुत्तिञाणदस्सनानि पूरेत्वा सीघमेव गन्ता होति.

५. ठानसुत्तवण्णना

११५. पञ्चमे ठानानीति कारणानि. अनत्थाय संवत्ततीति अहिताय अवड्ढिया संवत्तति. एत्थ च पठमं ओपातक्खणनमच्छबन्धनसन्धिच्छेदनादिभेदं सदुक्खं सविघातं पापकम्मं वेदितब्बं, दुतियं समजीविकानं गिहीनं पुप्फच्छड्डकादिकम्मं सुधाकोट्टन-गेहच्छादनअसुचिट्ठानसम्मज्जनादिकम्मञ्च वेदितब्बं, ततियं सुरापानगन्धविलेपनमालापिळन्धनादिकम्मञ्चेव अस्सादवसेन पवत्तं पाणातिपातादिकम्मञ्च वेदितब्बं, चतुत्थं धम्मस्सवनत्थाय गमनकाले सुद्धवत्थच्छादन-मालागन्धादीनं आदाय गमनं चेतियवन्दनं बोधिवन्दनं मधुरधम्मकथासवनं पञ्चसीलसमादानन्ति एवमादीसु सोमनस्ससम्पयुत्तं कुसलकम्मं वेदितब्बं. पुरिसथामेति पुरिसस्स ञाणथामस्मिं. सेसद्वयेपि एसेव नयो.

६. अप्पमादसुत्तवण्णना

११६. छट्ठे यतो खोति यदा खो. सम्परायिकस्साति देसनामत्तमेतं, खीणासवो पन नेव सम्परायिकस्स, न दिट्ठधम्मिकस्स मरणस्स भायति. सोव इध अधिप्पेतो. केचि पन ‘‘सम्मादिट्ठि भाविताति वचनतो सोतापन्नं आदिं कत्वा सब्बेपि अरिया अधिप्पेता’’ति वदन्ति.

७. आरक्खसुत्तवण्णना

११७. सत्तमे अत्तरूपेनाति अत्तनो अनुरूपेन अनुच्छविकेन, हितकामेनाति अत्थो. रजनीयेसूति रागस्स पच्चयभूतेसु. धम्मेसूति सभावेसु, इट्ठारम्मणेसूति अत्थो. एवं सब्बत्थ नयो वेदितब्बो. न रज्जतीति दिट्ठिवसेन न रज्जति. सेसपदेसुपि एसेव नयो. न च पन समणवचनहेतुपि गच्छतीति समणानं परवादीनं वचनहेतुपि अत्तनो दिट्ठिं पहाय तेसं दिट्ठिवसेन न गच्छतीति अत्थो. इधापि खीणासवोव अधिप्पेतो.

८-१०. संवेजनीयादिसुत्तत्तयवण्णना

११८-१२०. अट्ठमे दस्सनीयानीति पस्सितब्बयुत्तकानि. संवेजनीयानीति संवेगजनकानि. नवमे जातिभयन्ति जातिं आरब्भ उप्पज्जनकभयं. सेसपदेसुपि एसेव नयो. दसमे अग्गिभयन्ति अग्गिं पटिच्च उप्पज्जनकभयं. सेसपदेसुपि एसेव नयो.

केसिवग्गो दुतियो.