📜

(१४) ४. पुग्गलवग्गो

१. संयोजनसुत्तवण्णना

१३१. चतुत्थस्स पठमे उपपत्तिपटिलाभियानीति येहि अनन्तरा उपपत्तिं पटिलभति. भवपटिलाभियानीति उपपत्तिभवस्स पटिलाभाय पच्चयानि. सकदागामिस्साति इदं अप्पहीनसंयोजनेसु अरियेसु उत्तमकोटिया गहितं. यस्मा पन अन्तरापरिनिब्बायिस्स अन्तरा उपपत्ति नत्थि, यं पन सो तत्थ झानं समापज्जति, तं कुसलत्ता ‘‘उपपत्तिभवस्स पच्चयो’’ तेव सङ्ख्यं गच्छति. तस्मास्स ‘‘उपपत्तिपटिलाभियानि संयोजनानि पहीनानि, भवपटिलाभियानि संयोजनानि अप्पहीनानी’’ति वुत्तं. ओरम्भागियेसु च अप्पहीनं उपादाय सकदागामिस्स अविसेसेन ‘‘ओरम्भागियानि संयोजनानि अप्पहीनानी’’ति वुत्तं. सेसमेत्थ उत्तानमेव.

२. पटिभानसुत्तवण्णना

१३२. दुतिये युत्तप्पटिभानो नो मुत्तप्पटिभानोति पञ्हं कथेन्तो युत्तमेव कथेति, सीघं पन न कथेति, सणिकमेव कथेतीति अत्थो. इमिना नयेन सब्बपदानि वेदितब्बानि.

३. उग्घटितञ्ञूसुत्तवण्णना

१३३. ततिये चतुन्नम्पि पुग्गलानं इमिना सुत्तेन विसेसो वेदितब्बो –

‘‘कतमो च पुग्गलो उग्घटितञ्ञू, यस्स पुग्गलस्स सह उदाहटवेलाय धम्माभिसमयो होति, अयं वुच्चति पुग्गलो उग्घटितञ्ञू. कतमो च पुग्गलो विपञ्चितञ्ञू, यस्स पुग्गलस्स वित्थारेन अत्थे विभजियमाने धम्माभिसमयो होति, अयं वुच्चति पुग्गलो विपञ्चितञ्ञू. कतमो च पुग्गलो नेय्यो, यस्स पुग्गलस्स उद्देसतो परिपुच्छतो योनिसोमनसिकरोतो कल्याणमित्ते सेवतो भजतो पयिरुपासतो अनुपुब्बेन धम्माभिसमयो होति, अयं वुच्चति पुग्गलो नेय्यो. कतमो च पुग्गलो पदपरमो, यस्स पुग्गलस्स बहुम्पि सुणतो बहुम्पि भणतो बहुम्पि धारयतो बहुम्पि वाचयतो न ताय जातिया धम्माभिसमयो होति, अयं वुच्चति पुग्गलो पदपरमो’’ति (पु. प. १४८-१५१).

४. उट्ठानफलसुत्तवण्णना

१३४. चतुत्थे उट्ठानवीरियेनेव दिवसं वीतिनामेत्वा तस्स निस्सन्दफलमत्तं किञ्चिदेव लभित्वा जीविकं कप्पेति, तं पन उट्ठानं आगम्म किञ्चि पुञ्ञफलं नप्पटिलभति , अयं उट्ठानफलूपजीवी न कम्मफलूपजीवी नाम. चातुमहाराजिके पन देवे आदिं कत्वा सब्बेपि देवा उट्ठानवीरियेन विना पुञ्ञफलस्सेव उपजीवनतो कम्मफलूपजीविनो न उट्ठानफलूपजीविनो नाम. राजराजमहामत्तादयो उट्ठानफलूपजीविनो च कम्मफलूपजीविनो च. नेरयिकसत्ता नेव उट्ठानफलूपजीविनो न कम्मफलूपजीविनो. इमस्मिं सुत्ते पुञ्ञफलमेव कम्मफलन्ति अधिप्पेतं, तञ्च तेसं नत्थि.

५. सावज्जसुत्तवण्णना

१३५. पञ्चमे पठमो अन्धबालपुथुज्जनो, दुतियो अन्तरन्तरा कुसलकारको लोकियपुथुज्जनो, ततियो सोतापन्नो, सकदागामिअनागामिनोपि एतेनेव सङ्गहिता. चतुत्थो खीणासवो. सो हि एकन्तेनेव अनवज्जो.

६-७. सीलसुत्तादिवण्णना

१३६-१३७. छट्ठे पठमो लोकियमहाजनो, दुतियो सुक्खविपस्सको सोतापन्नो च सकदागामी च, ततियो अनागामी. सो हि यस्मा तङ्खणिकम्पि उपपत्तिनिमित्तकं झानं पटिलभतियेव, तस्मा सुक्खविपस्सकोपि समाधिस्मिं परिपूरकारीयेव. चतुत्थो खीणासवोयेव . सो हि सब्बेसं सीलादिपच्चनीकानं पहीनत्ता सब्बत्थ परिपूरकारी नाम. सत्तमेपि छट्ठे वुत्तनयेनेव पुग्गलपरिच्छेदो वेदितब्बो.

८. निकट्ठसुत्तवण्णना

१३८. अट्ठमे निकट्ठकायोति निग्गतकायो. अनिकट्ठचित्तोति अनुपविट्ठचित्तो. कायेनेव गामतो निक्खन्तो, चित्तेन अरञ्ञे वसन्तोपि गाममेव पविट्ठोति वुत्तं होति. इमिना नयेन सब्बत्थ अत्थो वेदितब्बो.

९. धम्मकथिकसुत्तवण्णना

१३९. नवमे असहितन्ति अत्थेन असंयुत्तं. न कुसला होतीति न छेका होति. सहितासहितस्साति अत्थनिस्सितस्स वा अनिस्सितस्स वा. एवं सब्बत्थ अत्थो वेदितब्बो.

१०. वादीसुत्तवण्णना

१४०. दसमे अत्थतो परियादानं गच्छतीति अट्ठकथं पुच्छितो परियादानं परिक्खयं गच्छति, कथेतुं न सक्कोति. नो ब्यञ्जनतोति ब्यञ्जनं पनस्स पवत्तति न परियादियति. एसेव नयो सब्बत्थाति.

पुग्गलवग्गो चतुत्थो.