📜
(१५) ५. आभावग्गो
१. आभासुत्तवण्णना
१४१. पञ्चमस्स ¶ ¶ पठमे आभासनवसेन चन्दोव चन्दाभा. सेसपदेसुपि एसेव नयो.
२-५. पभासुत्तादिवण्णना
१४२-१४५. दुतियादीसुपि पभासनवसेन चन्दोव चन्दप्पभा. आलोकनवसेन चन्दोव चन्दालोको. ओभासनवसेन चन्दोव चन्दोभासो. पज्जोतनवसेन चन्दोव चन्दपज्जोतोति. एवं सब्बपदेसुपि अत्थो वेदितब्बो.
६. पठमकालसुत्तवण्णना
१४६. छट्ठे कालाति युत्तप्पयुत्तकाला. कालेन धम्मस्सवनन्ति युत्तप्पयुत्तकाले धम्मस्सवनं. धम्मसाकच्छाति पञ्हपुच्छनविस्सज्जनवसेन पवत्ता संसन्दनकथा.
७. दुतियकालसुत्तवण्णना
१४७. सत्तमे कालाति तस्मिं तस्मिं काले धम्मस्सवनादिवसेन पवत्तानं कुसलधम्मानं एतं अधिवचनं. ते भावियन्ति चेव अनुपरिवत्तियन्ति च. आसवानं ¶ खयन्ति अरहत्तं. अट्ठमं उत्तानत्थमेव.
९-१०. सुचरितसुत्तादिवण्णना
१४९-१५०. नवमे ¶ सण्हा वाचाति मुदुकवाचा. मन्तभासाति मन्तसङ्खाताय पञ्ञाय परिच्छिन्दित्वा कथितकथा. दसमे सीलसारोति सारसम्पापकं सीलं. सेसेसुपि एसेव नयो.
आभावग्गो पञ्चमो.
ततियपण्णासकं निट्ठितं.
४. चतुत्थपण्णासकं