📜
(१६) १. इन्द्रियवग्गो
१. इन्द्रियसुत्तादिवण्णना
१५१. चतुत्थस्स ¶ ¶ पठमे सद्धाधुरेन इन्दट्ठं करोतीति सद्धिन्द्रियं. सेसेसुपि एसेव नयो. दुतिये अस्सद्धिये अकम्पनट्ठेन सद्धाबलं. सेसेसुपि एसेव नयो. ततिये अनवज्जबलन्ति निद्दोसबलं. सङ्गहबलन्ति सङ्गण्हितब्बयुत्तकानं सङ्गण्हनबलं. चतुत्थपञ्चमानि उत्तानानेव.
६. कप्पसुत्तवण्णना
१५६. छट्ठे संवट्टतीति एत्थ तयो संवट्टा आपोसंवट्टो, तेजोसंवट्टो, वायोसंवट्टोति. तिस्सो संवट्टसीमा आभस्सरा, सुभकिण्हा, वेहप्फलाति. यदा कप्पो तेजेन संवट्टति, आभस्सरतो हेट्ठा अग्गिना डय्हति. यदा आपेन संवट्टति, सुभकिण्हतो हेट्ठा उदकेन विलीयति. यदा वातेन ¶ संवट्टति, वेहप्फलतो हेट्ठा वातेन विद्धंसति. वित्थारतो पन सदापि एकं बुद्धक्खेत्तं विनस्सति. अयमेत्थ सङ्खेपो, वित्थारकथा पन विसुद्धिमग्गे (विसुद्धि. २.४०३-४०४ आदयो) वुत्तनयेनेव वेदितब्बा.
७. रोगसुत्तवण्णना
१५७. सत्तमे विघातवाति महिच्छापच्चयेन विघातेन दुक्खेन समन्नागतो. असन्तुट्ठोति चतूसु पच्चयेसु तीहि सन्तोसेहि असन्तुट्ठो. अनवञ्ञप्पटिलाभायाति परेहि अनवजाननस्स पटिलाभत्थाय. लाभसक्कारसिलोकप्पटिलाभायाति सुसङ्खतचतुपच्चयसङ्खातस्स लाभसक्कारस्स ¶ चेव वण्णभणनसङ्खातस्स सिलोकस्स च पटिलाभत्थाय. सङ्खाय कुलानि उपसङ्कमतीति ‘‘इति मं एते जानिस्सन्ती’’ति जाननत्थाय कुलानि उपसङ्कमति. सेसपदेसुपि एसेव नयो.
८. परिहानिसुत्तवण्णना
१५८. अट्ठमे ¶ गम्भीरेसूति अत्थगम्भीरेसु. ठानाठानेसूति कारणाकारणेसु. न कमतीति नावगाहति नप्पवत्तति. पञ्ञाचक्खूति एत्थ उग्गहपरिपुच्छापञ्ञापि वट्टति, सम्मसनप्पटिवेधपञ्ञापि वट्टतियेव.
९. भिक्खुनीसुत्तवण्णना
१५९. नवमे एहि त्वन्ति थेरे पटिबद्धचित्ता तं पहिणितुं एवमाह. ससीसं पारुपित्वाति सह सीसेन कायं पारुपित्वा. मञ्चके निपज्जीति वेगेन मञ्चकं पञ्ञापेत्वा तत्थ निपज्जि. एतदवोचाति ¶ तस्साकारं सल्लक्खेत्वा लोभप्पहानत्थाय सण्हेनेव असुभकथं कथेतुं एतं अवोच. आहारसम्भूतोति आहारेन सम्भूतो आहारं निस्साय वड्ढितो. आहारं निस्साय आहारं पजहतीति पच्चुप्पन्नं कबळीकाराहारं निस्साय तं एवं योनिसो सेवमानो पुब्बकम्मसङ्खातं आहारं पजहति. पच्चुप्पन्नेपि पन कबळीकाराहारे निकन्तितण्हा पजहितब्बा.
तण्हं पजहतीति इदानि एवं पवत्तं पच्चुप्पन्नतण्हं निस्साय वट्टमूलिकं पुब्बतण्हं पजहति. अयं पन पच्चुप्पन्नतण्हा कुसला अकुसलाति? अकुसला. सेवितब्बा न सेवितब्बाति? सेवितब्बा. पटिसन्धिं आकड्ढति नाकड्ढतीति? नाकड्ढति. एतिस्सापि पन पच्चुप्पन्नाय सेवितब्बतण्हाय निकन्ति पजहितब्बायेव. सो हि नाम आयस्मा आसवानं खया उपसम्पज्ज विहरिस्सति, किमङ्गं पनाहन्ति एत्थ किमङ्गं पनाति कारणपरिवितक्कनमेतं. इदं वुत्तं होति – सो आयस्मा अरहत्तफलं सच्छिकत्वा विहरिस्सति, अहं केन कारणेन न सच्छिकत्वा विहरिस्सामि. सोपि हि आयस्मा सम्मासम्बुद्धस्सेव पुत्तो, अहम्पि सम्मासम्बुद्धस्सेव पुत्तो, मय्हम्पेतं उप्पज्जिस्सतीति. मानं निस्सायाति इदं एवं उप्पन्नसेवितब्बमानं ¶ निस्साय. मानं ¶ पजहतीति वट्टमूलकं पुब्बमानं पजहति. यं निस्साय पनेस तं पजहति, सोपि तण्हा विय अकुसलो चेव सेवितब्बो च, नो च पटिसन्धिं आकड्ढति. निकन्ति पन तस्मिम्पि पजहितब्बाव.
सेतुघातो ¶ वुत्तो भगवताति पदघातो पच्चयघातो बुद्धेन भगवता कथितो. इति इमेहि चतूहि अङ्गेहि थेरे देसनं विनिवट्टेन्ते तस्सा भिक्खुनिया थेरं आरब्भ उप्पन्नो छन्दरागो अपगञ्छि. सापि थेरं खमापेतुं अच्चयं देसेसि, थेरोपिस्सा पटिग्गण्हि. तं दस्सेतुं अथ खो सा भिक्खुनीतिआदि वुत्तं.
१०. सुगतविनयसुत्तवण्णना
१६०. दसमे दुग्गहितन्ति उप्पटिपाटिया गहितं. परियापुणन्तीति वळञ्जेन्ति कथेन्ति. पदब्यञ्जनेहीति एत्थ पदमेव अत्थस्स ब्यञ्जनतो ब्यञ्जनन्ति वुत्तं. दुन्निक्खित्तस्साति दुट्ठु निक्खित्तस्स उप्पटिपाटिया ठपितस्स. अत्थोपि दुन्नयो होतीति अट्ठकथा नीहरित्वा कथेतुं न सक्का होति. छिन्नमूलकोति मूलभूतानं भिक्खूनं उपच्छिन्नत्ता छिन्नमूलको. अप्पटिसरणोति अप्पतिट्ठो. बाहुलिकाति पच्चयबाहुल्लाय पटिपन्ना. साथलिकाति तिस्सो सिक्खा सिथिलग्गहणेन गण्हनका. ओक्कमने ¶ पुब्बङ्गमाति पञ्च नीवरणानि अवगमनतो ओक्कमनन्ति वुच्चन्ति, तत्थ पुब्बङ्गमाति अत्थो. पविवेकेति तिविधे विवेके. निक्खित्तधुराति निब्बीरिया. इमिना नयेन पन सब्बत्थ अत्थो वेदितब्बो.
इन्द्रियवग्गो पठमो.