📜

(१७) २. पटिपदावग्गो

१. संखित्तसुत्तवण्णना

१६१. दुतियस्स पठमे सुखपटिक्खेपेन दुक्खा पटिपज्जितब्बतो पटिपदा एतिस्साति दुक्खापटिपदा. असीघप्पवत्तिताय गरुभावेन दन्धा अभिञ्ञा एतिस्साति दन्धाभिञ्ञा. इमिनाव नयेन सब्बपदेसु अत्थो वेदितब्बो.

२. वित्थारसुत्तवण्णना

१६२. दुतिये अभिक्खणन्ति अभिण्हं. आनन्तरियन्ति अनन्तरविपाकदायकं मग्गसमाधिं. आसवानं खयायाति अरहत्तफलत्थाय. पञ्चिन्द्रियानीति विपस्सनापञ्चमकानि पञ्चिन्द्रियानि. पञ्ञिन्द्रियन्ति हि एत्थ विपस्सनापञ्ञाव पञ्ञिन्द्रियन्ति अधिप्पेतं. सेसमेत्थ पाळिवसेन उत्तानमेव.

इमासं पन पटिपदानं अयं आविभावकथा – इध भिक्खु पुब्बे अकताभिनिवेसो पुब्बभागे रूपपरिग्गहे किलमति, अरूपपरिग्गहे किलमति, पच्चयपरिग्गहे किलमति, तीसु अद्धासु किलमति, मग्गामग्गे किलमति. एवं पञ्चसु ठानेसु किलमन्तो विपस्सनं पापुणाति. विपस्सनं पत्वापि उदयब्बयानुपस्सने, भङ्गानुपस्सने, भयतुपट्ठाने, आदीनवानुपस्सने, निब्बिदानुपस्सने, मुच्चितुकम्यताञाणे, सङ्खारुपेक्खाञाणे, अनुलोमञाणे, गोत्रभुञाणेति इमेसु नवसु विपस्सनाञाणेसुपि किलमित्वाव लोकुत्तरमग्गं पापुणाति. तस्स सो लोकुत्तरमग्गो एवं दुक्खेन गरुभावेन सच्छिकतत्ता दुक्खपटिपदो दन्धाभिञ्ञो नाम जातो. यो पन पुब्बभागे पञ्चसु ञाणेसु किलमन्तो अपरभागे नवसु विपस्सनाञाणेसु अकिलमित्वाव मग्गं सच्छिकरोति, तस्स सो मग्गो एवं दुक्खेन अगरुभावेन सच्छिकतत्ता दुक्खपटिपदो खिप्पाभिञ्ञो नाम जातो. इमिना उपायेन इतरापि द्वे वेदितब्बा.

गोणपरियेसकउपमाहि चेता विभावेतब्बा – एकस्स हि पुरिसस्स चत्तारो गोणा पलायित्वा अटविं पविट्ठा. सो सकण्टके सगहने वने ते परियेसन्तो गहनमग्गेनेव किच्छेन कसिरेन गन्त्वा गहनट्ठानेयेव निलीने गोणेपि किच्छेन कसिरेन अद्दस. एको किच्छेन गन्त्वा अब्भोकासे ठिते खिप्पमेव अद्दस. अपरो अब्भोकासमग्गेन सुखेन गन्त्वा गहनट्ठाने निलीने किच्छेन कसिरेन अद्दस. अपरो अब्भोकासमग्गेनेव सुखेन गन्त्वा अब्भोकासे ठितेयेव खिप्पं अद्दस. तत्थ चत्तारो गोणा विय चत्तारो अरियमग्गा दट्ठब्बा, गोणपरियेसको पुरिसो विय योगावचरो, गहनमग्गेन किच्छेन कसिरेन गमनं विय पुब्बभागे पञ्चसु ञाणेसु किलमतो दुक्खापटिपदा. गहनट्ठाने निलीनानं किच्छेनेव दस्सनं विय अपरभागे नवसु ञाणेसु किलमन्तस्स अरियमग्गानं दस्सनं. इमिना उपायेन सेसउपमापि योजेतब्बा.

३. असुभसुत्तवण्णना

१६३. ततिये असुभानुपस्सी काये विहरतीति अत्तनो करजकाये ‘‘यथा एतं, तथा इद’’न्ति इमिना नयेन बहिद्धा दिट्ठानं दसन्नं असुभानं उपसंहरणवसेन असुभानुपस्सी विहरति, अत्तनो कायं असुभतो पटिकूलतो ञाणेन पस्सतीति अत्थो. आहारे पटिकूलसञ्ञीति नवन्नं पाटिकुल्यानं वसेन कबळीकाराहारे पटिकूलसञ्ञी. सब्बलोके अनभिरतिसञ्ञीति सब्बस्मिम्पि तेधातुके लोकसन्निवासे अनभिरताय उक्कण्ठितसञ्ञाय समन्नागतो. सब्बसङ्खारेसु अनिच्चानुपस्सीति सब्बेपि तेभूमकसङ्खारे अनिच्चतो अनुपस्सन्तो. मरणसञ्ञाति मरणं आरब्भ उप्पन्नसञ्ञा. अज्झत्तं सूपट्ठिता होतीति नियकज्झत्ते सुट्ठु उपट्ठिता होति. एत्तावता बलवविपस्सना कथिता. सेखबलानीति सिक्खनकानं बलानि. सेसमेत्थ पाळिवसेन उत्तानमेव. ‘‘असुभानुपस्सी’’तिआदीनि पन दुक्खाय पटिपदाय दस्सनत्थं वुत्तानि, पठमज्झानादीनि सुखाय. असुभादीनि हि पटिकूलारम्मणानि, तेसु पन पकतियाव सम्पियायमानं चित्तं अल्लीयति. तस्मा तानि भावेन्तो दुक्खपटिपदं पटिपन्नो नाम होति. पठमज्झानादीनि पणीतसुखानि , तस्मा तानि पटिपन्नो सुखपटिपदं पटिपन्नो नाम होति.

अयं पनेत्थ सब्बसाधारणा उपमा – सङ्गामावचरपुरिसो हि फलककोट्ठकं कत्वा पञ्चावुधानि सन्नय्हित्वा सङ्गामं पविसति, सो अन्तरा विस्समितुकामो फलककोट्ठकं पविसित्वा विस्समति चेव पानभोजनादीनि च पटिसेवति. ततो पुन सङ्गामं पविसित्वा कम्मं करोति. तत्थ सङ्गामो विय किलेससङ्गामो दट्ठब्बो, फलककोट्ठको विय पञ्चनिस्सयबलानि, सङ्गामपविसनपुरिसो विय योगावचरो, पञ्चावुधसन्नाहो विय विपस्सनापञ्चमानि इन्द्रियानि, सङ्गामं पविसनकालो विय विपस्सनाय कम्मकरणकालो, विस्समितुकामस्स फलककोट्ठकं पविसित्वा विस्समनपानभोजनानि पटिसेवनकालो विय विपस्सनाय कम्मं करोन्तस्स चित्तुप्पादस्स निरस्सादक्खणे पञ्च बलानि निस्साय चित्तं सम्पहंसनकालो, विस्समित्वा खादित्वा पिवित्वा च पुन सङ्गामस्स पविसनकालो विय पञ्चहि बलेहि चित्तं सम्पहंसेत्वा पुन विपस्सनाय कम्मं करोन्तस्स विवट्टेत्वा अरहत्तग्गहणकालो वेदितब्बो. इमस्मिं पन सुत्ते बलानि चेव इन्द्रियानि च मिस्सकानेव कथितानीति.

४. पठमखमसुत्तवण्णना

१६४. चतुत्थे अक्खमाति अनधिवासिकपटिपदा. खमाति अधिवासिकपटिपदा. दमाति इन्द्रियदमनपटिपदा. समाति अकुसलवितक्कानं वूपसमनपटिपदा. रोसन्तं पटिरोसतीति घट्टेन्तं पटिघट्टेति. भण्डन्तंपटिभण्डतीति पहरन्तं पटिपहरति. पञ्चमछट्ठानि उत्तानत्थानेव.

७. महामोग्गल्लानसुत्तवण्णना

१६७. सत्तमे महामोग्गल्लानत्थेरस्स हेट्ठिमा तयो मग्गा सुखपटिपदा दन्धाभिञ्ञा अहेसुं, अरहत्तमग्गो दुक्खपटिपदो खिप्पाभिञ्ञो. तस्मा एवमाह – ‘‘यायं पटिपदा दुक्खा खिप्पाभिञ्ञा, इमं मे पटिपदं आगम्म अनुपादाय आसवेहि चित्तं विमुत्त’’न्ति.

८. सारिपुत्तसुत्तवण्णना

१६८. अट्ठमे धम्मसेनापतित्थेरस्स हेट्ठिमा तयो मग्गा सुखपटिपदा दन्धाभिञ्ञा, अरहत्तमग्गो सुखपटिपदो खिप्पाभिञ्ञो. तस्मा ‘‘यायं पटिपदा सुखा खिप्पाभिञ्ञा’’ति आह. इमेसु पन द्वीसुपि सुत्तेसु मिस्सिकाव पटिपदा कथिताति वेदितब्बा.

९. ससङ्खारसुत्तवण्णना

१६९. नवमे पठमदुतियपुग्गला सुक्खविपस्सका ससङ्खारेन सप्पयोगेन सङ्खारनिमित्तं उपट्ठपेन्ति. तेसु एको विपस्सनिन्द्रियानं बलवत्ता इधेव किलेसपरिनिब्बानेन परिनिब्बायति, एको इन्द्रियानं दुब्बलताय इध असक्कोन्तो अनन्तरे अत्तभावे तदेव मूलकम्मट्ठानं पटिलभित्वा ससङ्खारेन सप्पयोगेन सङ्खारनिमित्तं उपट्ठपेत्वा किलेसपरिनिब्बानेन परिनिब्बायति, ततियचतुत्था समथयानिका. तेसं एको असङ्खारेन अप्पयोगेन इन्द्रियानं बलवत्ता इधेव किलेसे खेपेति, एको इन्द्रियानं दुब्बलत्ता इध असक्कोन्तो अनन्तरे अत्तभावे तदेव मूलकम्मट्ठानं पटिलभित्वा असङ्खारेन अप्पयोगेन किलेसे खेपेतीति वेदितब्बो.

१०. युगनद्धसुत्तवण्णना

१७०. दसमे समथपुब्बङ्गमन्ति समथं पुब्बङ्गमं पुरेचारिकं कत्वा. मग्गो सञ्जायतीति पठमो लोकुत्तरमग्गो निब्बत्तति. सोतं मग्गन्ति एकचित्तक्खणिकमग्गस्स आसेवनादीनि नाम नत्थि, दुतियमग्गादयो पन उप्पादेन्तो तमेव आसेवति भावेति बहुलीकरोतीति वुच्चति. विपस्सनापुब्बङ्गमन्ति विपस्सनं पुब्बङ्गमं पुरेचारिकं कत्वा समथं भावेति, पकतिया विपस्सनालाभी विपस्सनाय ठत्वा समाधिं उप्पादेतीति अत्थो.

युगनद्धं भावेतीति युगनद्धं कत्वा भावेति. तत्थ तेनेव चित्तेन समापत्तिं समापज्जित्वा तेनेव सङ्खारे सम्मसितुं न सक्का. अयं पन यावता समापत्तियो समापज्जति, तावता सङ्खारे सम्मसति. यावता सङ्खारे सम्मसति, तावता समापत्तियो समापज्जति. कथं? पठमज्झानं समापज्जति, ततो वुट्ठाय सङ्खारे सम्मसति, सङ्खारे सम्मसित्वा दुतियज्झानं समापज्जति. ततो वुट्ठाय पुन सङ्खारे सम्मसति. सङ्खारे सम्मसित्वा ततियज्झानं…पे… नेवसञ्ञानासञ्ञायतनसमापत्तिं समापज्जति, ततो वुट्ठाय सङ्खारे सम्मसति. एवमयं समथविपस्सनं युगनद्धं भावेति नाम.

धम्मुद्धच्चविग्गहितन्ति समथविपस्सनाधम्मेसु दसविपस्सनुपक्किलेससङ्खातेन उद्धच्चेन विग्गहितं, सुग्गहितन्ति अत्थो. सो, आवुसो, समयोति इमिना सत्तन्नं सप्पायानं पटिलाभकालो कथितो. यं तं चित्तन्ति यस्मिं समये तं विपस्सनावीथिं ओक्कमित्वा पवत्तं चित्तं. अज्झत्तमेवसन्तिट्ठतीति विपस्सनावीथिं पच्चोत्थरित्वा तस्मिंयेव गोचरज्झत्तसङ्खाते आरम्मणे सन्तिट्ठति. सन्निसीदतीति आरम्मणवसेन सम्मा निसीदति. एकोदि होतीति एकग्गं होति. समाधियतीति सम्मा आधियति सुट्ठपितं होति. सेसमेत्थ उत्तानत्थमेव.

पटिपदावग्गो दुतियो.