📜
(१९) ४. ब्राह्मणवग्गो
१. योधाजीवसुत्तवण्णना
१८१. चतुत्थस्स ¶ पठमे ठानकुसलोति येन ठानेन ठितो अविराधेत्वा विज्झितुं सक्कोति, तस्मिं ठाने कुसलो. सेसं हेट्ठा वुत्तनयेनेव वेदितब्बं.
२. पाटिभोगसुत्तवण्णना
१८२. दुतिये नत्थि कोचि पाटिभोगोति अहं ते पाटिभोगोति एवं पाटिभोगो भवितुं समत्थो नाम नत्थि. जराधम्मन्ति जरासभावं. एस नयो सब्बत्थ.
३. सुतसुत्तवण्णना
१८३. ततिये ¶ नत्थि ततो दोसोति तस्मिं दोसो नाम नत्थीति अत्थो.
४. अभयसुत्तवण्णना
१८४. चतुत्थे किच्छाजीवितकारणट्ठेन रोगोव रोगातङ्को नाम. फुट्ठस्साति तेन रोगातङ्केन समन्नागतस्स. उरत्ताळिं कन्दतीति उरं ताळेत्वा रोदति. अकतकल्याणोतिआदीसु कल्याणं वुच्चति पुञ्ञकम्मं ¶ , तं अकतं एतेनाति अकतकल्याणो. सेसपदेसुपि एसेव नयो. पुञ्ञकम्ममेव हि कोसल्लसम्भूतत्ता कुसलं, भीतस्स परित्तायकत्ता भीरुत्ताणन्ति वुच्चति. कतपापोतिआदीसु पापं वुच्चति लामकं अकुसलकम्मं. लुद्दन्ति कक्खळकम्मं. किब्बिसन्ति समलं अपरिसुद्धकम्मं. कङ्खी होतीति बुद्धधम्मसङ्घगुणेसु चेव सिक्खाय च पुब्बन्ते च अपरन्ते च पुब्बन्तापरन्ते च पटिच्चसमुप्पादे चाति अट्ठसु ठानेसु कङ्खाय समन्नागतो ¶ होति. विचिकिच्छीति विचिकिच्छाय समन्नागतो सासनसद्धम्मे न निट्ठं गतो, उग्गहपरिपुच्छावसेन निट्ठं गन्तुं न सक्कोति. इमिना नयेन सब्बत्थ अत्थो वेदितब्बो.
५. ब्राह्मणसच्चसुत्तवण्णना
१८५. पञ्चमे ब्राह्मणसच्चानीति ब्राह्मणानं सच्चानि तथानि. सो तेन न समणोति मञ्ञतीति सो खीणासवो तेन सच्चेन ‘‘अहं समणो’’ति तण्हामानदिट्ठीहि न मञ्ञति. सेसपदेसुपि एसेव नयो. यदेव तत्थ सच्चं, तदभिञ्ञायाति यं तत्थ ‘‘सब्बे पाणा ¶ अवज्झा’’ति पटिपत्तिया सच्चं तथं अविपरीतं. इमिना वचीसच्चं अब्भन्तरं कत्वा परमत्थसच्चं निब्बानं दस्सेति. तदभिञ्ञायाति तं उभयम्पि अभिविसिट्ठाय पञ्ञाय जानित्वा. अनुद्दयाय अनुकम्पाय पटिपन्नो होतीति अनुद्दयत्थाय च अनुकम्पत्थाय च या पटिपदा, तं पटिपन्नो होति, पूरेत्वा ठितोति अत्थो. सेसपटिपदासुपि एसेव नयो.
सब्बे कामाति सब्बे वत्थुकामकिलेसकामा. इति वदं ब्राह्मणो सच्चमाहाति एवम्पि वदन्तो खीणासवब्राह्मणो सच्चमेव आह. सब्बे भवाति कामभवादयो तयोपि. नाहं क्वचनीति एत्थ पन चतुक्कोटिकसुञ्ञता कथिता. अयञ्हि ‘‘नाहं क्वचनी’’ति क्वचि अत्तानं न पस्सति, कस्सचि किञ्चनतस्मिन्ति अत्तनो अत्तानं कस्सचि परस्स किञ्चनभावे उपनेतब्बं न पस्सति, भातिट्ठाने भातरं, सहायट्ठाने सहायं, परिक्खारट्ठाने वा परिक्खारं मञ्ञित्वा उपनेतब्बं न पस्सतीति अत्थो. न च मम क्वचनीति एत्थ ममसद्दं ताव ठपेत्वा ‘‘न च क्वचनि परस्स च अत्तानं क्वचि न पस्सती’’ति अयमत्थो. इदानि ‘‘ममसद्दं आहरित्वा ¶ मम किस्मिञ्चि किञ्चनं नत्थी’’ति सो परस्स अत्ता मम किस्मिञ्चि किञ्चनभावे अत्थीति न पस्सति, अत्तनो भातिट्ठाने भातरं, सहायट्ठाने ¶ सहायं, परिक्खारट्ठाने वा परिक्खारन्ति किस्मिञ्चि ठाने परस्स अत्तानं इमिना किञ्चनभावेन उपनेतब्बं न पस्सतीति अत्थो. एवमयं यस्मा नेव कत्थचि अत्तानं पस्सति, न तं परस्स किञ्चनभावे उपनेतब्बं पस्सति, न परस्स अत्तानं पस्सति, न परस्स अत्तानं अत्तनो किञ्चनभावे उपनेतब्बं पस्सतीति. इति वदं ब्राह्मणोति एवं चतुक्कोटिकं सुञ्ञतं वदन्तोपि खीणासवब्राह्मणो तस्सा पटिपदाय सम्मा पटिविद्धत्ता सच्चमेव आह, न मुसाति सब्बेसुपि वारेसु मञ्ञनानं पहीनत्तायेव न मञ्ञतीति च अत्थो वेदितब्बो. आकिञ्चञ्ञंयेव ¶ पटिपदन्ति किञ्चनभावविरहितं निप्पलिबोधं निग्गहणमेव पटिपदं पटिपन्नो होति पूरेत्वा ठितो.
इमानि खो परिब्बाजका चत्तारि ब्राह्मणसच्चानि मया सयं अभिञ्ञा सच्छिकत्वा पवेदितानीति यानि तुम्हे भोवादिब्राह्मणानं सच्चानि वदेथ, तेहि अञ्ञानि मया इमानि बाहितपापब्राह्मणस्स चत्तारि सच्चानि चतूहि मग्गेहि सोळसविधेन किच्चेन जानित्वा पच्चक्खं कत्वा पवेदितानि देसितानि जोतितानीति अत्थो. इति इमस्मिं सुत्ते चतूसुपि ठानेसु खीणासवस्स वचीसच्चमेव कथितन्ति.
६. उम्मग्गसुत्तवण्णना
१८६. छट्ठे परिकस्सतीति आकड्ढियति. उम्मग्गोति उम्मुज्जनं, पञ्ञागमनन्ति अत्थो. पञ्ञा एव वा उम्मुज्जनट्ठेन उम्मग्गोति वुच्चति. साव पटिभानट्ठेन पटिभानं. चित्तस्स ¶ उप्पन्नस्स वसं गच्छतीति ये चित्तस्स वसं गच्छन्ति, तेसंयेवेत्थ गहणं वेदितब्बं. अत्थमञ्ञाय धम्ममञ्ञायाति अत्थञ्च पाळिञ्च जानित्वा. धम्मानुधम्मप्पटिपन्नो होतीति लोकुत्तरधम्मस्स अनुच्छविकधम्मं सह सीलेन पुब्बभागप्पटिपदं पटिपन्नो होति. निब्बेधिकपञ्ञोति निब्बिज्झनकपञ्ञो. इदं दुक्खन्ति ठपेत्वा तण्हं सेसं तेभूमकक्खन्धपञ्चकं दुक्खन्ति सुतं होति. पञ्ञायाति मग्गपञ्ञाय. अयं दुक्खसमुदयोति वट्टमूलकतण्हा तस्स दुक्खस्स समुदयोति सुतं ¶ होति. इमिना उपायेन सेसद्वयेपि अत्थो वेदितब्बो. चतुत्थपञ्हविस्सज्जनेन अरहत्तफलं कथितन्ति वेदितब्बं.
७. वस्सकारसुत्तवण्णना
१८७. सत्तमे तोदेय्यस्साति तुदिगामवासिकस्स. परिसतीति सन्निपतिताय परिसाय. परूपारम्भं वत्तेन्तीति परगरहं पवत्तेन्ति कथेन्ति. बालो अयं राजातिआदि यं ते उपारम्भं वत्तेन्ति, तस्स दस्सनत्थं वुत्तं. समणे रामपुत्तेति उदके रामपुत्ते. अभिप्पसन्नोति अतिक्कम्म पसन्नो. परमनिपच्चकारन्ति उत्तमनिपातकिरियं नीचवुत्तिं. परिहारकाति परिचारका. यमकोतिआदीनि ¶ तेसं नामानि. तेसु हि एको यमको नाम, एको मोग्गल्लो नाम, एको उग्गो ¶ नाम, एको नाविन्दकी नाम, एको गन्धब्बो नाम, एको अग्गिवेस्सो नाम. त्यास्सुदन्ति एत्थ अस्सुदन्ति निपातमत्तं, ते अत्तनो परिसति निसिन्नेति अत्थो. इमिना नयेन नेतीति इमिना कारणेन अनुनेति जानापेति. करणीयाधिकरणीयेसूति पण्डितेहि कत्तब्बकिच्चेसु च अतिरेककत्तब्बकिच्चेसु च. वचनीयाधिवचनीयेसूति वत्तब्बेसु च अतिरेकवत्तब्बेसु च. अलमत्थदसतरेहीति एत्थ अत्थे पस्सितुं समत्था अलमत्थदसा, ते अतिसित्वा ठिता अलमत्थदसतरा, तेहि अलमत्थदसतरेहि. अलमत्थदसतरोति अलमत्थदसताय उत्तरितरो, छेकेहि छेकतरो पण्डितेहि पण्डिततरोति पुच्छन्तो एवमाह. अथस्स ते पटिपुच्छन्ता एवं भोतिआदिमाहंसु. इति ब्राह्मणो अत्तनो सप्पुरिसताय तं एळेय्यराजानम्पि तस्स परिवारिकेपि उदकम्पि रामपुत्तं पसंसि. अन्धो विय हि असप्पुरिसो, चक्खुमा विय सप्पुरिसो. यथा अन्धो नेव अनन्धं न अन्धं पस्सति, एवं असप्पुरिसो नेव सप्पुरिसं न असप्पुरिसं जानाति. यथा चक्खुमा अन्धम्पि अनन्धम्पि पस्सति, एवं सप्पुरिसो सप्पुरिसम्पि असप्पुरिसम्पि जानाति. तोदेय्योपि सप्पुरिसताय ¶ असप्पुरिसे अञ्ञासीति इममत्थवसं पटिच्च तुट्ठमानसो ब्राह्मणो अच्छरियं भो, गोतमातिआदीनि वत्वा तथागतस्स भासितं अनुमोदित्वा पक्कामि.
८. उपकसुत्तवण्णना
१८८. अट्ठमे ¶ उपकोति तस्स नामं. मण्डिकापुत्तोति मण्डिकाय पुत्तो. उपसङ्कमीति सो किर देवदत्तस्स उपट्ठाको, ‘‘किं नु खो सत्था मयि अत्तनो सन्तिकं उपगते वण्णं कथेस्सति, उदाहु अवण्ण’’न्ति परिग्गण्हनत्थं उपसङ्कमि. ‘‘नेरयिको देवदत्तो कप्पट्ठो अतेकिच्छो’’ति (चूळव. ३४८) वचनं सुत्वा सत्थारं घट्टेतुकामो उपसङ्कमीतिपि वदन्ति. परूपारम्भं वत्तेतीति परगरहं कथेति. सब्बो सो न उपपादेतीति सब्बोपि सो कुसलधम्मं न उप्पादेति, अत्तनो वा वचनं उपपादेतुं अनुच्छविकं कातुं न सक्कोति. अनुपपादेन्तो गारय्हो होतीति कुसलं धम्मं उप्पादेतुं असक्कोन्तो अत्तनो च वचनं उपपन्नं अनुच्छविकं कातुं असक्कोन्तो गारय्हो होति. उपवज्जोति उपवदितब्बो च होति, वज्जेन वा उपेतो होति, सदोसो होतीति अत्थो.
अथ भगवा तस्स वादं गहेत्वा तस्सेव गीवाय पटिमुञ्चन्तो परूपारम्भन्तिआदिमाह. उम्मुज्जमानकंयेवाति ¶ उदकतो सीसं उक्खिपन्तंयेव. तत्थ अपरिमाणा पदातिआदीसु तस्मिं अकुसलन्ति पञ्ञापने पदानिपि अक्खरानिपि धम्मदेसनापि अपरिमाणायेव. इतिपिदं ¶ अकुसलन्ति इदम्पि अकुसलं इदम्पि अकुसलं इमिनापि कारणेन इमिनापि कारणेन अकुसलन्ति एवं अकुसलपञ्ञत्तियं आगतानिपि अपरिमाणानि. अथापि अञ्ञेनाकारेन तथागतो तं धम्मं देसेय्य, एवम्पिस्स देसना अपरिमाणा भवेय्य. यथाह – ‘‘अपरियादिन्नावस्स तथागतस्स धम्मदेसना, अपरियादिन्नं धम्मपदब्यञ्जन’’न्ति (म. नि. १.१६१). इमिना उपायेन सब्बवारेसु अत्थो वेदितब्बो. याव धंसी वतायन्ति याव गुणधंसी वत अयं. लोणकारदारकोति लोणकारगामदारको. यत्र हि नामाति यो हि नाम. आसादेतब्बं मञ्ञिस्सतीति घट्टेतब्बं मञ्ञिस्सति. अपेहीति अपगच्छ, मा मे पुरतो अट्ठासि. एवञ्च पन वत्वा गीवाय गण्हापेत्वा निक्कड्ढापेसियेवाति.
९. सच्छिकरणीयसुत्तवण्णना
१८९. नवमे ¶ कायेनाति नामकायेन. सच्छिकरणीयाति पच्चक्खं कातब्बा. सतियाति पुब्बेनिवासानुस्सतिया. चक्खुनाति दिब्बचक्खुना. पञ्ञायाति झानपञ्ञाय विपस्सनापञ्ञा सच्छिकातब्बा, विपस्सनापञ्ञाय मग्गपञ्ञा, मग्गपञ्ञाय फलपञ्ञा, फलपञ्ञाय पच्चवेक्खणपञ्ञा सच्छिकातब्बा, पत्तब्बाति अत्थो. आसवानं खयसङ्खातं पन अरहत्तं ¶ पच्चवेक्खणवसेन पच्चवेक्खणपञ्ञाय सच्छिकरणीयं नामाति.
१०. उपोसथसुत्तवण्णना
१९०. दसमे तुण्हीभूतं तुण्हीभूतन्ति यतो यतो अनुविलोकेति, ततो ततो तुण्हीभूतमेव. भिक्खू आमन्तेसीति पटिपत्तिसम्पन्ने भिक्खू पसन्नेहि चक्खूहि अनुविलोकेत्वा उप्पन्नधम्मपामोज्जो थोमेतुकामताय आमन्तेसि. अपलापाति पलापरहिता. इतरं तस्सेव वेवचनं. सुद्धाति निम्मला. सारे पतिट्ठिताति सीलादिसारे पतिट्ठिता. अलन्ति युत्तं. योजनगणनानीति एकं योजनं योजनमेव, दसपि योजनानि योजनानेव. ततो उद्धं ‘‘योजनगणनानी’’ति वुच्चति. इध पन योजनसतम्पि योजनसहस्सम्पि अधिप्पेतं. पुटोसेनापीति पुटोसं वुच्चति पाथेय्यं, पाथेय्यं गहेत्वापि उपसङ्कमितुं युत्तमेवाति अत्थो. पुटंसेनातिपि ¶ पाठो. तस्सत्थो – पुटो अंसे अस्साति पुटंसो, तेन पुटंसेन, अंसेन पाथेय्यपुटं वहन्तेनापीति वुत्तं होति.
इदानि एवरूपेहि एवरूपेहि च गुणेहि समन्नागता एत्थ भिक्खू अत्थीति दस्सेतुं सन्ति भिक्खवेतिआदिमाह. तत्थ देवप्पत्ताति उपपत्तिदेवनिब्बत्तकं दिब्बविहारं दिब्बविहारेन च अरहत्तं पत्ता. ब्रह्मप्पत्ताति ¶ निद्दोसट्ठेन ब्रह्मभावसाधकं ब्रह्मविहारं ब्रह्मविहारेन च अरहत्तं पत्ता. आनेञ्जप्पत्ताति अनिञ्जनभावसाधकं आनेञ्जं आनेञ्जेन च अरहत्तं पत्ता. अरियप्पत्ताति पुथुज्जनभावं अतिक्कम्म अरियभावं पत्ता. एवं खो, भिक्खवे, भिक्खु देवप्पत्तो होतीतिआदीसु एवं रूपावचरचतुत्थज्झाने ठत्वा चित्तं विवट्टेत्वा अरहत्तं पत्तो देवप्पत्तो नाम होति ¶ , चतूसु ब्रह्मविहारेसु ठत्वा चित्तं विवट्टेत्वा अरहत्तं पत्तो ब्रह्मप्पत्तो नाम, चतूसु अरूपज्झानेसु ठत्वा चित्तं विवट्टेत्वा अरहत्तं पत्तो आनेञ्जप्पत्तो नाम. इदं दुक्खन्तिआदीहि चतूहि सच्चेहि चत्तारो मग्गा तीणि च फलानि कथितानि. तस्मा इमं अरियधम्मं पत्तो भिक्खु अरियप्पत्तो नाम होतीति.
ब्राह्मणवग्गो चतुत्थो.