📜
(२२) २. परिसावग्गो
१. परिसासुत्तवण्णना
२११. दुतियस्स ¶ पठमे परिसं दूसेन्तीति परिसदूसना. परिसं सोभेन्तीति परिससोभना.
२. दिट्ठिसुत्तवण्णना
२१२. दुतिये मनोदुच्चरिते परियापन्नापि मिच्छादिट्ठि महासावज्जताय विसुं वुत्ता, तस्सा च पटिपक्खवसेन सम्मादिट्ठि.
३. अकतञ्ञुतासुत्तवण्णना
२१३. ततिये ¶ अकतञ्ञुता अकतवेदिताति अकतञ्ञुताय अकतवेदिताय. उभयम्पेतं अत्थतो एकमेव. सुक्कपक्खेपि एसेव नयो.
४-७. पाणातिपातीसुत्तादिवण्णना
२१४-२१७. चतुत्थं चतुन्नं कम्मकिलेसानं तप्पटिपक्खस्स च वसेन वुत्तं, पञ्चमं सुक्कपक्खानं आदितो चतुन्नं मिच्छत्तानं वसेन, छट्ठं अवसेसानं चतुन्नं, सत्तमं अनरियवोहारअरियवोहारानं. तथा ¶ अट्ठमनवमदसमानि सप्पटिपक्खानं अस्सद्धम्मानं वसेन वुत्तानि. सब्बसुत्तेसु पन सुक्कपक्खधम्मा लोकियलोकुत्तरमिस्सकाव कथिता. नवसु सुत्तेसु किञ्चापि ‘‘सग्गे’’ति वुत्तं, तयो पन मग्गा तीणि च फलानि लब्भन्तियेवाति.
परिसावग्गो दुतियो.