📜

(२२) २. परिसावग्गो

१. परिसासुत्तवण्णना

२११. दुतियस्स पठमे परिसं दूसेन्तीति परिसदूसना. परिसं सोभेन्तीति परिससोभना.

२. दिट्ठिसुत्तवण्णना

२१२. दुतिये मनोदुच्चरिते परियापन्नापि मिच्छादिट्ठि महासावज्जताय विसुं वुत्ता, तस्सा च पटिपक्खवसेन सम्मादिट्ठि.

३. अकतञ्ञुतासुत्तवण्णना

२१३. ततिये अकतञ्ञुता अकतवेदिताति अकतञ्ञुताय अकतवेदिताय. उभयम्पेतं अत्थतो एकमेव. सुक्कपक्खेपि एसेव नयो.

४-७. पाणातिपातीसुत्तादिवण्णना

२१४-२१७. चतुत्थं चतुन्नं कम्मकिलेसानं तप्पटिपक्खस्स च वसेन वुत्तं, पञ्चमं सुक्कपक्खानं आदितो चतुन्नं मिच्छत्तानं वसेन, छट्ठं अवसेसानं चतुन्नं, सत्तमं अनरियवोहारअरियवोहारानं. तथा अट्ठमनवमदसमानि सप्पटिपक्खानं अस्सद्धम्मानं वसेन वुत्तानि. सब्बसुत्तेसु पन सुक्कपक्खधम्मा लोकियलोकुत्तरमिस्सकाव कथिता. नवसु सुत्तेसु किञ्चापि ‘‘सग्गे’’ति वुत्तं, तयो पन मग्गा तीणि च फलानि लब्भन्तियेवाति.

परिसावग्गो दुतियो.