📜

(२४) ४. कम्मवग्गो

१. संखित्तसुत्तवण्णना

२३२. चतुत्थस्स पठमे कण्हन्ति काळकं दसअकुसलकम्मपथकम्मं. कण्हविपाकन्ति अपाये निब्बत्तनतो काळकविपाकं. सुक्कन्ति पण्डरकं कुसलकम्मपथकम्मं . सुक्कविपाकन्ति सग्गे निब्बत्तनतो पण्डरकविपाकं. कण्हसुक्कन्ति मिस्सककम्मं. कण्हसुक्कविपाकन्ति सुखदुक्खविपाकं. मिस्सककम्मञ्हि कत्वा अकुसलेन तिरच्छानयोनियं मङ्गलहत्थिट्ठानादीसु उप्पन्नो कुसलेन पवत्ते सुखं वेदियति. कुसलेन राजकुलेपि निब्बत्तो अकुसलेन पवत्ते दुक्खं वेदियति. अकण्हं असुक्कन्ति कम्मक्खयकरं चतुमग्गञाणं अधिप्पेतं. तञ्हि यदि कण्हं भवेय्य, कण्हविपाकं ददेय्य. यदि सुक्कं भवेय्य, सुक्कविपाकं ददेय्य. उभयविपाकस्स पन अप्पदानतो अकण्हं असुक्कन्ति अयमेत्थ अत्थो.

२. वित्थारसुत्तवण्णना

२३३. दुतिये सब्याबज्झन्ति सदोसं. कायसङ्खारन्ति कायद्वारचेतनं. अभिसङ्खरोतीति आयूहति सम्पिण्डेति. सेसद्वयेपि एसेव नयो. सब्याबज्झं लोकन्ति सदुक्खं लोकं. सब्याबज्झा फस्साति सदुक्खा विपाकफस्सा. सब्याबज्झं वेदनं वेदियतीति साबाधं विपाकवेदनं वेदियति. एकन्तदुक्खन्ति एकन्तेनेव दुक्खं, न सुखसम्मिस्सं. सेय्यथापि सत्ता नेरयिकाति एत्थ सेय्यथापीति निदस्सनत्थे निपातो. तेन केवलं नेरयिकसत्ते दस्सेति, अञ्ञे पन तंसरिक्खका नाम नत्थि. इमिना उपायेन सब्बत्थ अत्थो वेदितब्बो. सेय्यथापि मनुस्सातिआदीसु पन मनुस्सानं ताव कालेन सुखा वेदना उप्पज्जति, कालेन दुक्खा वेदना. एकच्चेच देवाति एत्थ पन कामावचरदेवा दट्ठब्बा. तेसञ्हि महेसक्खतरा देवता दिस्वा निसिन्नासनतो वुट्ठानं, पारुतउत्तरासङ्गस्स ओतारणं, अञ्जलिपग्गण्हनन्तिआदीनं वसेन कालेन दुक्खं उप्पज्जति, दिब्बसम्पत्तिं अनुभवन्तानं कालेन सुखं. एकच्चे च विनिपातिकाति एत्थ वेमानिकपेता दट्ठब्बा. ते निरन्तरमेव एकस्मिं काले सुखं, एकस्मिं काले दुक्खं वेदियन्ति. नागसुपण्णहत्थिअस्सादयो पन मनुस्सा विय वोकिण्णसुखदुक्खाव होन्ति. पहानाय या चेतनाति एत्थ विवट्टगामिनी मग्गचेतना वेदितब्बा. सा हि कम्मक्खयाय संवत्ततीति.

३. सोणकायनसुत्तवण्णना

२३४. ततिये सिखामोग्गल्लानोति सीसमज्झे ठिताय महतिया सिखाय समन्नागतो मोग्गल्लानगोत्तो ब्राह्मणो. पुरिमानीति अतीतानन्तरदिवसतो पट्ठाय पुरिमानि, दुतियादितो पट्ठाय पुरिमतरानि वेदितब्बानि. सोणकायनोति तस्सेव अन्तेवासिको. कम्मसच्चायं भो लोकोति भो अयं लोको कम्मसभावो. कम्मसमारम्भट्ठायीति कम्मसमारम्भेन तिट्ठति. कम्मं आयूहन्तोव तिट्ठति, अनायूहन्तो उच्छिज्जतीति दीपेति. सेसं हेट्ठा वुत्तनयमेव.

४-९. सिक्खापदसुत्तादिवण्णना

२३५. चतुत्थादीनिपि उत्तानत्थानेव. मग्गङ्गेसु पन यस्मा सतिया उपट्ठपेत्वा पञ्ञाय परिच्छिन्दति, तस्मा उभयमेव कम्मं. सेसा अङ्गानेव होन्ति, नो कम्मन्ति वुत्तं. बोज्झङ्गेसुपि एसेव नयो. अभिधम्मे पन सब्बम्पेतं अविसेसेन चेतनासम्पयुत्तकम्मन्तेव वण्णितं.

१०. समणसुत्तवण्णना

२४१. दसमे इधेवाति इमस्मिंयेव सासने. अयं पन नियमो सेसपदेसुपि वेदितब्बो. दुतियादयोपि हि समणा इधेव, न अञ्ञत्थ. सुञ्ञाति रित्ता तुच्छा. परप्पवादाति चत्तारो सस्सतवादा, चत्तारो एकच्चसस्सतिका, चत्तारो अन्तानन्तिका, चत्तारो अमराविक्खेपिका, द्वे अधिच्चसमुप्पन्निका, सोळस सञ्ञिवादा, अट्ठ असञ्ञिवादा, अट्ठ नेवसञ्ञिनासञ्ञिवादा, सत्त उच्छेदवादा, पञ्च दिट्ठधम्मनिब्बानवादाति इमे सब्बेपि ब्रह्मजाले आगतद्वासट्ठिदिट्ठियो इतो बाहिरानं परेसं पवादा परप्पवादा नाम. ते सब्बेपि इमेहि चतूहि फलट्ठकसमणेहि सुञ्ञा. न हि ते एत्थ सन्ति. न केवलञ्च एतेहेव सुञ्ञा , चतूहि पन मग्गट्ठकसमणेहिपि, चतुन्नं मग्गानं अत्थाय आरद्धविपस्सकेहिपीति द्वादसहिपि समणेहि सुञ्ञा एव. इदमेव अत्थं सन्धाय भगवता महापरिनिब्बाने (दी. नि. २.२१४) वुत्तं –

‘‘एकूनतिंसो वयसा सुभद्द,

यं पब्बजिं किंकुसलानुएसी;

वस्सानि पञ्ञास समाधिकानि,

यतो अहं पब्बजितो सुभद्द;

ञायस्स धम्मस्स पदेसवत्ती,

इतो बहिद्धा समणोपि नत्थि’’.

‘‘दुतियोपि समणो नत्थि, ततियोपि समणो नत्थि, चतुत्थोपि समणो नत्थि, सुञ्ञा परप्पवादा समणेहि अञ्ञेही’’ति . एत्थ हि पदेसवत्तीति आरद्धविपस्सको अधिप्पेतो. तस्मा सोतापत्तिमग्गस्स आरद्धविपस्सकं मग्गट्ठं फलट्ठन्ति तयोपि एकतो कत्वा ‘‘समणोपि नत्थी’’ति आह, सकदागामिमग्गस्स आरद्धविपस्सकं मग्गट्ठं फलट्ठन्ति तयोपि एकतो कत्वा ‘‘दुतियोपि समणो नत्थी’’ति आह. इतरेसुपि द्वीसु एसेव नयो. एकादसमं उत्तानत्थमेवाति.

कम्मवग्गो चतुत्थो.