📜
(७) २. सुखवग्गवण्णना
६५. दुतियस्स ¶ पठमे गिहिसुखन्ति गिहीनं सब्बकामनिप्फत्तिमूलकं सुखं. पब्बजितसुखन्ति पब्बजितानं पब्बज्जामूलकं सुखं.
६६. दुतिये कामसुखन्ति कामे आरब्भ उप्पज्जनकसुखं. नेक्खम्मसुखन्ति नेक्खम्मं वुच्चति पब्बज्जा, तं आरब्भ उप्पज्जनकसुखं.
६७. ततिये ¶ उपधिसुखन्ति तेभूमकसुखं. निरुपधिसुखन्ति लोकुत्तरसुखं.
६८. चतुत्थे सासवसुखन्ति आसवानं पच्चयभूतं वट्टसुखं. अनासवसुखन्ति तेसं अपच्चयभूतं विवट्टसुखं.
६९. पञ्चमे सामिसन्ति संकिलेसं वट्टगामिसुखं. निरामिसन्ति निक्किलेसं विवट्टगामिसुखं.
७०. छट्ठे अरियसुखन्ति अपुथुज्जनसुखं. अनरियसुखन्ति पुथुज्जनसुखं.
७१. सत्तमे कायिकन्ति कायविञ्ञाणसहजातं. चेतसिकन्ति मनोद्वारिकसुखं. तं लोकियलोकुत्तरमिस्सकं कथितं.
७२. अट्ठमे सप्पीतिकन्ति पठमदुतियज्झानसुखं. निप्पीतिकन्ति ततियचतुत्थज्झानसुखं. तत्थ लोकियसप्पीतिकतो लोकियनिप्पीतिकं, लोकुत्तरसप्पीतिकतो च लोकुत्तरनिप्पीतिकं अग्गन्ति एवं भुम्मन्तरं अभिन्दित्वा अग्गभावो वेदितब्बो.
७३. नवमे ¶ सातसुखन्ति तीसु झानेसु सुखं. उपेक्खासुखन्ति चतुत्थज्झानसुखं.
७४. दसमे ¶ समाधिसुखन्ति अप्पनं वा उपचारं वा पत्तसुखं. असमाधिसुखन्ति तदुभयं अप्पत्तसुखं.
७५. एकादसमे सप्पीतिकारम्मणन्ति सप्पीतिकं झानद्वयं पच्चवेक्खन्तस्स उप्पन्नसुखं. निप्पीतिकारम्मणेपि एसेव नयो. द्वादसमेपि इमिनाव उपायेन अत्थो वेदितब्बो.
७७. तेरसमे रूपारम्मणन्ति रूपावचरचतुत्थज्झानारम्मणं, यंकिञ्चि रूपं आरब्भ उप्पज्जनकं वा. अरूपारम्मणन्ति अरूपावचरज्झानारम्मणं, यंकिञ्चि अरूपं आरब्भ उप्पज्जनकं वाति.
सुखवग्गो दुतियो.