📜
(२६) ६. अभिञ्ञावग्गो
१-३. अभिञ्ञासुत्तादिवण्णना
२५४-२५६. छट्ठस्स ¶ पठमे अभिञ्ञायाति जानित्वा. समथो च विपस्सना चाति चित्तेकग्गता च सङ्खारपरिग्गहविपस्सनाञाणञ्च. विज्जा च विमुत्ति चाति मग्गञाणविज्जा च सेसा सम्पयुत्तकधम्मा च. दुतिये ¶ अनरियपरियेसनाति अनरियानं एसना गवेसना. जराधम्मन्ति जरासभावं. सेसेसुपि एसेव नयो. ततियं उत्तानमेव.
४. मालुक्यपुत्तसुत्तवण्णना
२५७. चतुत्थे मालुक्यपुत्तोति मालुक्यब्राह्मणिया पुत्तो. एत्थाति एतस्मिं तव ओवादयाचने. इमिना थेरं अपसादेतिपि उस्सादेतिपि. कथं? अयं किर दहरकाले पच्चयेसु लग्गो हुत्वा पच्छा महल्लककाले अरञ्ञवासं पत्थेन्तो कम्मट्ठानं याचति. अथ भगवा ‘‘एत्थ दहरे किं वक्खाम, मालुक्यपुत्तो विय तुम्हेपि तरुणकाले पच्चयेसु लग्गित्वा महल्लककाले अरञ्ञं पविसित्वा समणधम्मं करेय्याथा’’ति इमिना अधिप्पायेन भणन्तो थेरं अपसादेति नाम. यस्मा पन थेरो महल्लककालेव अरञ्ञं पविसित्वा समणधम्मं कातुकामो, तस्मा भगवा ‘‘एत्थ दहरे किं वक्खाम, अयं अम्हाकं मालुक्यपुत्तो महल्लककालेपि अरञ्ञं पविसित्वा समणधम्मं कातुकामो ¶ कम्मट्ठानं याचति. तुम्हे ताव तरुणकालेपि वीरियं न करोथा’’ति इमिना अधिप्पायेन भणन्तो थेरं उस्सादेति नामाति योजना.
५-१०. कुलसुत्तादिवण्णना
२५८-२६३. पञ्चमे ¶ ¶ आधिपच्चे ठपेन्तीति भण्डागारिकट्ठाने ठपेन्ति. छट्ठे वण्णसम्पन्नोति सरीरवण्णेन समन्नागतो. बलसम्पन्नोति कायबलेन समन्नागतो. भिक्खुवारे वण्णसम्पन्नोति गुणवण्णेन समन्नागतो. बलसम्पन्नोति वीरियबलेन समन्नागतो. जवसम्पन्नोति ञाणजवेन समन्नागतो. सत्तमेपि एसेव नयो. सेसमेत्थ उत्तानमेवाति.
अभिञ्ञावग्गो छट्ठो.