📜
(८) ३. सनिमित्तवग्गवण्णना
७८-७९. ततियस्स ¶ ¶ पठमे सनिमित्ताति सकारणा. दुतियादीसुपि एसेव नयो. निदानं हेतु सङ्खारो पच्चयो रूपन्ति सब्बानिपि हि एतानि कारणवेवचनानेव.
८४. सत्तमे सवेदनाति पच्चयभूताय सम्पयुत्तवेदनाय सतियेव उप्पज्जन्ति, नासतीति अत्थो. अट्ठमनवमेसुपि एसेव नयो.
८७. दसमे सङ्खतारम्मणाति पच्चयनिब्बत्तं सङ्खतधम्मं आरम्मणं कत्वाव उप्पज्जन्ति. नो असङ्खतारम्मणाति असङ्खतं पन निब्बानं आरब्भ न उप्पज्जन्ति. न होन्तीति मग्गक्खणे न होन्ति नाम, फले पत्ते नाहेसुन्ति. एवमेतेसु दससुपि ठानेसु याव अरहत्ता देसना देसिताति.
सनिमित्तवग्गो ततियो.